< Mathayo 5 >
1 U Yesu lwahayilola impuga, ahasoguye abhale hwigamba. Lwahakhiye pansi asambilizyi bhakwe bhalinza.
anantaraM sa jananivahaM nirIkSya bhUdharopari vrajitvA samupaviveza|
2 Ahigula ilomu lyakwe ahabhamanyizya, ahaga,
tadAnIM ziSyeSu tasya samIpamAgateSu tena tebhya eSA kathA kathyAJcakre|
3 “Hwashi abhapina bhi mwoyo pipo ubhumwini uwahumwanya wabho.
abhimAnahInA janA dhanyAH, yataste svargIyarAjyam adhikariSyanti|
4 Hwashi abhaswimilizu pipi bhahayisubhizwa.
khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|
5 Hwashi abhapole, bhahayibha bhapyani bhi insi.
namrA mAnavAzca dhanyAH, yasmAt te medinIm adhikariSyanti|
6 Hwashi abhinzala ni shumwilwa shilyoli pipo bhahayikuta.
dharmmAya bubhukSitAH tRSArttAzca manujA dhanyAH, yasmAt te paritarpsyanti|
7 Hwashi abhirehema pipo bhayibha ni rehema.
kRpAlavo mAnavA dhanyAH, yasmAt te kRpAM prApsyanti|
8 Hwashi abhimwoyo umwinza pipo bhayinola Ungulubhi.
nirmmalahRdayA manujAzca dhanyAH, yasmAt ta IzcaraM drakSyanti|
9 Hwashi akundanyi, pipi bhabhabhe bhana bha Ngulubhi.
melayitAro mAnavA dhanyAH, yasmAt ta Izcarasya santAnatvena vikhyAsyanti|
10 Hwashi bhebhayimba kwa ajili yi lyoli pipo ubhumwini uwahumwanya wabho.
dharmmakAraNAt tADitA manujA dhanyA, yasmAt svargIyarAjye teSAmadhikaro vidyate|
11 Hwashi amwi yemuligwa na bhantu ua yimbe na yangwe hwilenga ubhibhi kwa ajili yani.
yadA manujA mama nAmakRte yuSmAn nindanti tADayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
12 Mushanje ua lulutile pipo amasombo ginyu magosi hwa Ngulubhi. Pipo abhantu abhahwande bhahabha yimvizye akuwa bhebhali kabla yinyu.
tadA Anandata, tathA bhRzaM hlAdadhvaJca, yataH svarge bhUyAMsi phalAni lapsyadhve; te yuSmAkaM purAtanAn bhaviSyadvAdino'pi tAdRg atADayan|
13 Amwi libheya lyinsi ishi ibheya nkelitezizye uwinza wakwe selibhabhe libhe ya habhili? Selingabha lyinza habhili hu hantu hohonti, hulitaje hunzi ua akhanywe ni vinama vya bhantu.
yuyaM medinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kena prakAreNa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyogyatvAt kevalaM bahiH prakSeptuM narANAM padatalena dalayituJca yogyaM bhavati|
14 Amwi lukhozyo lwinsi. Ikhaya yizengwilwa pamwanya pi gamba sihuyifisa.
yUyaM jagati dIptirUpAH, bhUdharopari sthitaM nagaraM guptaM bhavituM nahi zakSyati|
15 Abhantu sebhahwansya itala nahuyibhishe pansi yishikapu, ila bhabhiha pamwanya imuliha bhonti bhebhali muhati munyumba.
aparaM manujAH pradIpAn prajvAlya droNAdho na sthApayanti, kintu dIpAdhAroparyyeva sthApayanti, tena te dIpA gehasthitAn sakalAn prakAzayanti|
16 Muleshe ulukhozyo lwinyu lukhozye hwilongolela hwa bhantu ihwanziwa huje abhantu bhagalole amatendo ginyu aminza na huutime u Ngulubhi uwahumwanya.
yena mAnavA yuSmAkaM satkarmmANi vilokya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, teSAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|
17 Msahaje ininzile ananganye indajizyo wa akuwa. Sininzile ananganye ininzile atomizye.
ahaM vyavasthAM bhaviSyadvAkyaJca loptum AgatavAn, itthaM mAnubhavata, te dve loptuM nAgatavAn, kintu saphale karttum Agatosmi|
18 Amba lyoli ihumbabhuzya huje mpaka imwanya ninsi zyonti zishile nimo iyodi yeka wala inukuta yeka iyi sheria seyahayiyepa kila hantu lwehayibha tiyari.
aparaM yuSmAn ahaM tathyaM vadAmi yAvat vyomamedinyo rdhvaMso na bhaviSyati, tAvat sarvvasmin saphale na jAte vyavasthAyA ekA mAtrA bindurekopi vA na lopsyate|
19 Ishi wowonti yavunza iamuli indodo mojawapo yi amli izi na hubhamanyizye abhanji abhombe isho ahwitwa ndodo hubhumwini uwahumwanya. Lakini yeyote azishikaye na kuzifundisha ataitwa mkubwa katika ufalme wa mbinguni.
tasmAt yo jana etAsAm AjJAnAm atikSudrAm ekAjJAmapI laMghate manujAMJca tathaiva zikSayati, sa svargIyarAjye sarvvebhyaH kSudratvena vikhyAsyate, kintu yo janastAM pAlayati, tathaiva zikSayati ca, sa svargIyarAjye pradhAnatvena vikhyAsyate|
20 Pipo ihumbabhuzya ihaki yinyu nkeseyabhashila abhaandishi ya Mafalisayo, shoshonti shila semwahayiyinjila humwanya.
aparaM yuSmAn ahaM vadAmi, adhyApakaphirUzimAnavAnAM dharmmAnuSThAnAt yuSmAkaM dharmmAnuSThAne nottame jAte yUyam IzvarIyarAjyaM praveSTuM na zakSyatha|
21 Mwinvwizye yahayangwilwe imandi aje, “usahagoje”'wowonti yagoga ahayilongwa.'
aparaJca tvaM naraM mA vadhIH, yasmAt yo naraM hanti, sa vicArasabhAyAM daNDArho bhaviSyati, pUrvvakAlInajanebhya iti kathitamAsIt, yuSmAbhirazrAvi|
22 Ishi ihumbabhuzya wowonti yahumvitwa uholo wakwe ahayilongwa. Na yeyote amwambiaye ndugu yake kuwa, 'Wewe ni mtu uisyefaa!' atakuwa katika hatari ya baraza. Na yeyote asemaye, 'Wewe mjinga!' atakuwa katika hatari ya moto wa jehanamu. (Geenna )
kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati| (Geenna )
23 Nkufumya isadaka yaho pashiputo ukumbuha huje uholo waho alininongwa nawe,
ato vedyAH samIpaM nijanaivedye samAnIte'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi doSI vidyase, tadAnIM tava tasya smRti rjAyate ca,
24 yileshe isadaka paushiputo ubhale ukundane nawo uholo waho nkuyinze ufumye isadaka yaho.
tarhi tasyA vedyAH samIpe nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tena sArddhaM mila, pazcAt Agatya nijanaivedyaM nivedaya|
25 Kundana nu unongwi waho lubhilo lulipeka nawo mwidala lwemubhala humahakama, mukundane ili usahakungwe mwigereza.
anyaJca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tena sArddhaM melanaM kuru; no cet vivAdI vicArayituH samIpe tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyethAH|
26 Mwitishe ihumbabhuzya semwahayibha ahinza mpaka musombe amalando gemlongwa.
tarhi tvAmahaM taththaM bravImi, zeSakapardake'pi na parizodhite tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|
27 Mwinvwizye aje iyandihwilwe, 'Usahazini.'
aparaM tvaM mA vyabhicara, yadetad vacanaM pUrvvakAlInalokebhyaH kathitamAsIt, tad yUyaM zrutavantaH;
28 Lelo ihubhabhuzya wowonti ya humwenya unshi hwahunsungwe uyo azinile nawo mumoyo wakwe.
kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAJcana yoSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|
29 Nki ilinso lyaho ilya hulilo lihusababisya abumile ulikunye ulitaji apatali nawe. Pipo hwashi ishilungo sheka mumbili waho shinanjishe kuliko ubili ngwonti gubhale hujehanamu. (Geenna )
tasmAt tava dakSiNaM netraM yadi tvAM bAdhate, tarhi tannetram utpATya dUre nikSipa, yasmAt tava sarvvavapuSo narake nikSepAt tavaikAGgasya nAzo varaM| (Geenna )
30 Na nkushe inyobhe yaho indilo isababisya aje ubumile, udumule yoonti uyitajle apatali nawe. Pipo hwashi ishilungo sheka shinanjishe kuliko ubili gwonti gubhale hujehanamu. (Geenna )
yadvA tava dakSiNaH karo yadi tvAM bAdhate, tarhi taM karaM chittvA dUre nikSipa, yataH sarvvavapuSo narake nikSepAt ekAGgasya nAzo varaM| (Geenna )
31 Isimbilwe wowonti ya huminga unshi wakwe ampele italaka.'
uktamAste, yadi kazcin nijajAyAM parityakttum icchati, tarhi sa tasyai tyAgapatraM dadAtu|
32 Lelo ani ihumbabhuzya wowonti yahuneha unshi wakwe hunongwa yizanaa uyo amishile aje muzinzi. Na wowonti yahumwega unshi uyo wope uzinzi.
kintvahaM yuSmAn vyAharAmi, vyabhicAradoSe na jAte yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sopi vyabhicarati|
33 Tena, mwinvwizye aje yahayangwilwe hubhala abhimandi, 'Musaha lape ilenga lelo muntwalile Ungulubhi ilape hwinyu.'
punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalokebhyo yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH|
34 Lelo ihumbabhuzya musahalape hata hadodo hata hwimwanya pipo imwanya enzi ya Ngulubhi;
kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa, arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;
35 Wala hunsi pipo mahali pakwe pabhishe itengo ilyakhanyile ivinama vyakwe, wala hwa Yerusalemu, maana khaya yamwini ugosi.
pRthivyA nAmnApi na, yataH sA tasya pAdapIThaM; yirUzAlamo nAmnApi na, yataH sA mahArAjasya purI;
36 Usahalape hwitwe lyaho maana sungabhomba ulusisi lweka lubhe zeru au lwiru.
nijazironAmnApi na, yasmAt tasyaikaM kacamapi sitam asitaM vA karttuM tvayA na zakyate|
37 Lelo inongwa zyinyu zibhanje, 'Ena, ena, Ndali, ndali.' Pipo nkegonjela ipo gafuma hwa nugu.
aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti ca vadata yata ito'dhikaM yat tat pApAtmano jAyate|
38 Mwinvwizye aje iyangwilwe aje, “Jicho kwa jicho, na jino kwa jino.'
aparaM locanasya vinimayena locanaM dantasya vinimayena dantaH pUrvvaktamidaM vacanaJca yuSmAbhirazrUyata|
39 Lelo ani ihumbabhuzya mugandi atolane nu muntu umibhi; Lelo umuntu nkahukhoma imbuguzi iya hulilo umpele ni lya humongo.
kintvahaM yuSmAn vadAmi yUyaM hiMsakaM naraM mA vyAghAtayata| kintu kenacit tava dakSiNakapole capeTAghAte kRte taM prati vAmaM kapolaJca vyAghoTaya|
40 Nu muntu wowonti yasungwa abhale nawe humahakama na afyula inkanzu yaho neshele ni joho lyaho.
aparaM kenacit tvayA sArdhdaM vivAdaM kRtvA tava paridheyavasane jighRtite tasmAyuttarIyavasanamapi dehi|
41 Wowonti yahulazimisya ibhale umaili yeka bhala umaili zibhili.
yadi kazcit tvAM krozamekaM nayanArthaM anyAyato dharati, tadA tena sArdhdaM krozadvayaM yAhi|
42 Wowonti yahulabha umpele, yakhopa khopele.
yazca mAnavastvAM yAcate, tasmai dehi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukho mA bhUH|
43 Mwinvwizye iyangwile ugane, 'Umpalamani waho, unvitwe unugu waho.'
nijasamIpavasini prema kuru, kintu zatruM prati dveSaM kuru, yadetat puroktaM vacanaM etadapi yUyaM zrutavantaH|
44 Lelo imbabhuzya mubhagane alugu bhinyu mubhaputile bhebhalubhavisya,
kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye ca yuSmAn zapante, tAna, AziSaM vadata, ye ca yuSmAn RtIyante, teSAM maGgalaM kuruta, ye ca yuSmAn nindanti, tADayanti ca, teSAM kRte prArthayadhvaM|
45 Nkemubhe bhana bha daada uwahumwanya. Pipo alamya isaya likholo hwabhibhi na bhinza, imvula itonya hwa bhabhibhi na bhinza.
tatra yaH satAmasatAJcopari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAJcopari nIraM varSayati tAdRzo yo yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|
46 Nkemwabhagana bhebhabhaganile amwi, mubhapate faida nshii? Mbona bhebhasongozya insoho sebhabhomba isho.
ye yuSmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNDAlA api tAdRzaM kiM na kurvvanti?
47 Nke mwabhalamuha aholo bhinyu bhini mubhapa ahenu ashile abhanji? Ishi!, abhantu bhinsi sebhabhomba isho?
aparaM yUyaM yadi kevalaM svIyabhrAtRtvena namata, tarhi kiM mahat karmma kurutha? caNDAlA api tAdRzaM kiM na kurvvanti?
48 Ishi ihwanziwa huje mubhe bhagolosu ndeshe Udada winyu uwahumwanya shali golosu.
tasmAt yuSmAkaM svargasthaH pitA yathA pUrNo bhavati, yUyamapi tAdRzA bhavata|