< Mathayo 19 >

1 Hafumiye abhazyo u Yesu lwemalile amazu ego, asogoye Hugalilaya, na abhalile mu mpaho mwi Yudea whilongolela yisoho li Yordani.
anantaram etAsu kathAsu samAptAsu yIshu rgAlIlapradeshAt prasthAya yardantIrasthaM yihUdApradeshaM prAptaH|
2 Impoga ingosi yafwatile, na abhaponwe oho.
tadA tatpashchAt jananivahe gate sa tatra tAn nirAmayAn akarot|
3 Afalisayo bhamaliye, bhanenjele, bhamozya, “Eshi halali wha muntu huneshe oshe wakwe husababu yoyonti?”
tadanantaraM phirUshinastatsamIpamAgatya pArIkShituM taM paprachChuH, kasmAdapi kAraNAt nareNa svajAyA parityAjyA na vA?
4 U Yesu abhajibu na yanje, “Sagamwabhazizye, aje uwene wabhawombele hulwawhande abhawombele unume noshe?
sa pratyuvAcha, prathamam Ishvaro naratvena nArItvena cha manujAn sasarja, tasmAt kathitavAn,
5 Na tena ayanjile, 'Hu sababu ene u nume ayihuneha ubaba wakwe nu maye wakwe na aungane nubhe wakwe, newo bhabhele bhayibha bele gweka?'
mAnuShaH svapitarau parityajya svapatnyAm AsakShyate, tau dvau janAvekA Ngau bhaviShyataH, kimetad yuShmAbhi rna paThitam?
6 Esho saga bhabhele tena, ila bele gweka. Eshi, hala haunganisizye o Ngolobhi, umuntu wowonti asalehanye.”
atastau puna rna dvau tayorekA NgatvaM jAtaM, IshvareNa yachcha samayujyata, manujo na tad bhindyAt|
7 Bhamozya, “Eshi yenu u Musa atiwozezye afumye ihati yitalaka na huneshe?”
tadAnIM te taM pratyavadan, tathAtve tyAjyapatraM dattvA svAM svAM jAyAM tyaktuM vyavasthAM mUsAH kathaM lilekha?
8 Abhawozya, “Hukhome wimoyo genyu u Musa abharuhusile ahubhaleshe abhashe bhenyu, lakini afume lwawhande sagayali esho.
tataH sa kathitavAn, yuShmAkaM manasAM kAThinyAd yuShmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd eSho vidhirnAsIt|
9 Ihumbawozya, aje wowonti wahuneha oshewakwe, ila husabu yiumalaya, na humweje uwamwawo, afanya umalaya. Nu nume wanzahumweje oshe walewhilwe awomba umalaya.”
ato yuShmAnahaM vadAmi, vyabhichAraM vinA yo nijajAyAM tyajet anyA ncha vivahet, sa paradArAn gachChati; yashcha tyaktAM nArIM vivahati sopi paradAreShu ramate|
10 Abhanafunzi bhamozya u Yesu, “Nkashenesho whanume na whunshe wake sagashinza awheje.”
tadA tasya shiShyAstaM babhAShire, yadi svajAyayA sAkaM puMsa etAdR^ik sambandho jAyate, tarhi vivahanameva na bhadraM|
11 Ila u Yesu abhawozya, “Saga kila muntu awezya aposhele amamanyizyo ega, ila whabhale tu bhaluhusiwilwe aposhele.
tataH sa uktavAn, yebhyastatsAmarthyaM AdAyi, tAn vinAnyaH kopi manuja etanmataM grahItuM na shaknoti|
12 Ila bhaleho agomba bhapapwilwe afume mu vyanda vya maye wawa. Na shesho bhaleho agomba bhafanyiwilwe na bhantu. Na bhaleho agomba kwa ajili yiwu mwene wa humwanya. Wawezya aposhele amamanyizyo ega na agaposhele.”
katipayA jananaklIbaH katipayA narakR^itaklIbaH svargarAjyAya katipayAH svakR^itaklIbAshcha santi, ye grahItuM shaknuvanti te gR^ihlantu|
13 Tena bhanetela abhana bhamo abhadodo ili abhabheshele inyobhe humwanya yawo na pute, ila abhanafunzi bhakwe bhabhakhalipiye.
aparam yathA sa shishUnAM gAtreShu hastaM datvA prArthayate, tadarthaM tatsamIMpaM shishava AnIyanta, tata AnayitR^in shiShyAstiraskR^itavantaH|
14 Ila u Yesu ayanjile, “Bhaleshi abhana abhela, wala mungaje hubhakhane awhenze huline, afwatanaje umwene wa humwanya wibhantu hansi ebha.
kintu yIshuruvAcha, shishavo madantikam AgachChantu, tAn mA vArayata, etAdR^ishAM shishUnAmeva svargarAjyaM|
15 Nepe abhabheshela inyobhe zyakwe pamwanya yawo, natena asogola pala.
tataH sa teShAM gAtreShu hastaM datvA tasmAt sthAnAt pratasthe|
16 Enya umuntu weka ayenza wha Yesu na yanje, “Mwalimu, hantu wele ahinza hihanziwa awombe ili impate uwomi wiwila?” (aiōnios g166)
aparam eka Agatya taM paprachCha, he paramaguro, anantAyuH prAptuM mayA kiM kiM satkarmma karttavyaM? (aiōnios g166)
17 U Yesu amozya, “Yenu uhombozelezya aje hantu wele ahinza? Aleho weka mwene umwinza, ila nkuwhanza apate uwomi, lema indajizyo zya Ngulubhi.”
tataH sa uvAcha, mAM paramaM kuto vadasi? vineshcharaM na kopi paramaH, kintu yadyanantAyuH prAptuM vA nChasi, tarhyAj nAH pAlaya|
18 Ula umuntu amozelezya, “Ndajizyo ziwhi?” U Yesu amozya, “Usahagoje, usahibhe, usawombe uwumalaya, usahasimisizye ilenga,
tadA sa pR^iShTavAn, kAH kA Aj nAH? tato yIshuH kathitavAn, naraM mA hanyAH, paradArAn mA gachCheH, mA chorayeH, mR^iShAsAkShyaM mA dadyAH,
19 ubhanje nishishi wha baba waho na whamaye waho, na ugane wapashenje yaho hansi umoyo gwaho.”
nijapitarau saMmanyasva, svasamIpavAsini svavat prema kuru|
20 Umuntu ola amozya, “Amambo ego gonti ingakhete. Igolelanshi?
sa yuvA kathitavAn, A bAlyAd etAH pAlayAmi, idAnIM kiM nyUnamAste?
21 “U Yesu amozya, “Hansi nkuwhanza abhe golosu, bhalaga, ukazye vyuli navyo, na ubhapele apena ubhabhe nihazina humwanya. Eshi inzaga ufwate.”
tato yIshuravadat, yadi siddho bhavituM vA nChasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; AgachCha, matpashchAdvarttI cha bhava|
22 ILa usahala ola lwahevwa gala u Yesu gamozezye, asogoye whazugumile, kwa sababu alikuwa na amemiliki mali nyingi.
etAM vAchaM shrutvA sa yuvA svIyabahusampatte rviShaNaH san chalitavAn|
23 U Yesu abhawozya abhanafunzi bhakwe, “Lyoli ihubhawozya, shikhome wha muntu utabhazi awhinjile huwo mwene wahumwanya.
tadA yIshuH svashiShyAn avadat, dhaninAM svargarAjyapravesho mahAduShkara iti yuShmAnahaM tathyaM vadAmi|
24 Tena ihumbawozya, lahisi hungamia ashile mwishimo lisindani, kuliko wha muntu utabhazi awhinjile huwomwene wawha Ngolobhi”
punarapi yuShmAnahaM vadAmi, dhaninAM svargarAjyapraveshAt sUchIChidreNa mahA NgagamanaM sukaraM|
25 Abhanafunzi lwabhahevwa esho bha swijile hani na yanje, “Yu nanu wayipenduha?”
iti vAkyaM nishamya shiShyA atichamatkR^itya kathayAmAsuH; tarhi kasya paritrANaM bhavituM shaknoti?
26 U Yesu abhenya nayanje, “Whabhanadamu elyo sagaliwezehana ila wha Ngolobhi gonti gawezehana.”
tadA sa tAn dR^iShdvA kathayAmAsa, tat mAnuShANAmashakyaM bhavati, kintvIshvarasya sarvvaM shakyam|
27 Tena u Petro ajibu na humozye, “Enya, tileshile vyonti na hufwate awe. Hantu wele hataipata?”
tadA pitarastaM gaditavAn, pashya, vayaM sarvvaM parityajya bhavataH pashchAdvarttino. abhavAma; vayaM kiM prApsyAmaH?
28 U Yesu abhawozya, “Lyoli ihumbawozya, umwene wafwatileane, huu papo upya wakati umwana wa Adamu lwaikhala pitengo liumwene lituntumu wakwe, namwe mwaikhala pamwanya yimatengo kumi na gabhele giumwene, hubhalonje amakabela kumi na gabhele gi Israeli.
tato yIshuH kathitavAn, yuShmAnahaM tathyaM vadAmi, yUyaM mama pashchAdvarttino jAtA iti kAraNAt navInasR^iShTikAle yadA manujasutaH svIyaishcharyyasiMhAsana upavekShyati, tadA yUyamapi dvAdashasiMhAsaneShUpavishya isrAyelIyadvAdashavaMshAnAM vichAraM kariShyatha|
29 Kila weka wenyu waleshile inyumba, onkolo, uyilombo, ubaba, umaye, abhana, au ugonda kwa ajili yitawa lyane ayiposhela mala mia na pyane uwomi wiwila. (aiōnios g166)
anyachcha yaH kashchit mama nAmakAraNAt gR^ihaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa teShAM shataguNaM lapsyate, anantAyumo. adhikAritva ncha prApsyati| (aiōnios g166)
30 ILa abhinji bhabhali bhawhande isalezi, bhayibha bha humwisho, na bhabhali bhamisho bhayibha bhahande.
kintu agrIyA aneke janAH pashchAt, pashchAtIyAshchAneke lokA agre bhaviShyanti|

< Mathayo 19 >