< Maluko 7 >

1 Mafalisayo nabhamo asimbi ambao bhafumila hu Yelusalemu bhahabhungana huzhwongule umwene.
anantaraM yirUzAlama AgatAH phirUzino'dhyApakAzca yIzoH samIpam AgatAH|
2 Bha hulolie bhamobhamo huje asunda bhakwe bhalile ibumunda humakhono amachafu; saga gahoziwe.
te tasya kiyataH ziSyAn azucikarairarthAda aprakSAlitahastai rbhuJjato dRSTvA tAnadUSayan|
3 (wa Mafalisayo na Yahudi bhundti sabhalya upaka bhozizye amakhono gao shishinza; bhakhatila utamanduni agosibhabho. Huwakati
yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalena hastAn aprakSAlya na bhuJjate|
4 Amafalisayo pabhabhuya afume mahali pasoko, sabhalya paka bhoje kwanza na huli ishelia zimo zimo abhuzywo bhazida gakabisa, ikiwa abhozye ivikombe, amafulila, ivhombo ivhishaba, na hata amatengo agatuniha uwakati uwishalye.)
ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAJca jale majjanam ityAdayonyepi bahavasteSAmAcArAH santi|
5 Amafalisayo na asimbi bhalihubhuzye uYesu, “Kwa nini asudwa bhaho sabhakhala afatane nagosi, bhao bhalwaibunda nabila asungusule amakhono?”
te phirUzino'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusAreNa nAcaranto'prakSAlitakaraiH kuto bhujaMte?
6 Lelo umwene ahabhabhabhula, “Isaya ahakuwashinza huje amwe mulibhivhi, asimba, 'Aje abhantu ibha bhanogopa humalo mu golo, lelo amoyo ga bho gali hutaloi nani.
tataH sa pratyuvAca kapaTino yuSmAn uddizya yizayiyabhaviSyadvAdI yuktamavAdIt| yathA svakIyairadharairete sammanyanate sadaiva mAM| kintu matto viprakarSe santi teSAM manAMsi ca|
7 Bhabhombela inyiputoizywaswazya zyizyo izyasazi welewelewewa sazimuhimu bhamanyiziwa italabu izywa bhanadamu gabha poshala agao.'
zikSayanto bidhIn nnAjJA bhajante mAM mudhaiva te|
8 Muleshile iatalatibu izywa Nguluvhi namuzywejile izishibinadamu ugatwaposhile.”
yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakSatha kintu IzvarAjJAM laMghadhve; aparA IdRzyonekAH kriyA api kurudhve|
9 Ahayanga wa bhene muzikhanile amuli izwa Nguluvhi ishilaisi ili muziute izyinyu!
anyaJcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpeNa IzvarAjJAM lopayatha|
10 Lelo pipo uMose ayajile, umwogopaje udada waho nunyina waho,' uwayanga amavhivhi wa dada au wamai wakwe lywoli aifwa.'
yato mUsAdvArA proktamasti svapitarau sammanyadhvaM yastu mAtaraM pitaraM vA durvvAkyaM vakti sa nitAntaM hanyatAM|
11 Lelo amwe, 'muyanga huje umuntu akhayanga wadada wakwe au mai, “Usada gwagwunti gula ugwa hunda mwe jelela je afume hulini iyo mbuta yinyiputo,”' (ubho wayanje huje ifumile wa Ngulubhi')
kintu madIyena yena dravyeNa tavopakArobhavat tat karbbANamarthAd IzvarAya niveditam idaM vAkyaM yadi kopi pitaraM mAtaraM vA vakti
12 isho ahuruhusu abhombe ijambo lwa lwunti alibhombe kwaajili ya dada au ya mai wakwe.
tarhi yUyaM mAtuH pitu rvopakAraM karttAM taM vArayatha|
13 Muyi bheha amuli Nguluvhi huje yilwene alete inyiho zywinyu. Na mambo aminji aga gali isho angamuomba.”
itthaM svapracAritaparamparAgatavAkyena yUyam IzvarAjJAM mudhA vidhadvve, IdRzAnyanyAnyanekAni karmmANi kurudhve|
14 Abhakujile amakutano andthele nabhabhule, “Huje munuvhaje ane, amwe mwindhe, namu nelewe.
atha sa lokAnAhUya babhASe yUyaM sarvve madvAkyaM zRNuta budhyadhvaJca|
15 Nahamo hahunti huziwa muntu hahuchafula mtu kiingiapo kwake. Bali ni kile kimtokacho mtu ndicho kimchafuacho.
bAhyAdantaraM pravizya naramamedhyaM karttAM zaknoti IdRzaM kimapi vastu nAsti, varam antarAd bahirgataM yadvastu tanmanujam amedhyaM karoti|
16 (Azingatile: usitali ugu, “khamba umuntu amakutu agahuvhwe ayuvhaaje” nashimo munakili izihalyi).
yasya zrotuM zrotre staH sa zRNotu|
17 U Yesu ahagaleha amakutano abhala khaya, asundwe bhahabhuzwa ufwano ugwo.
tataH sa lokAn hitvA gRhamadhyaM praviSTastadA ziSyAstadRSTAntavAkyArthaM papracchuH|
18 U Yesu ahayanga, “Namwe nantele saga muwelewa? Samulola hahunti ahahumwinjila umuntu hawezwa huchafule,
tasmAt sa tAn jagAda yUyamapi kimetAdRgabodhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamedhyaM karttAM na zaknoti kathAmimAM kiM na budhyadhve?
19 pipo sahabhala huwoyo gwakwe, lelo ishashiwinjila muvhanda vhakwe shishizanya nabhale hucho.” Hu ma elezo iga uYesu abhiha ivhalwe vhunti abhe vinza.
tat tadantarna pravizati kintu kukSimadhyaM pravizati zeSe sarvvabhuktavastugrAhiNi bahirdeze niryAti|
20 Ayanjile, “Shila isha shihufuma umuntu shashi huchafula.
aparamapyavAdId yannarAnnireti tadeva naramamedhyaM karoti|
21 Pipo hafuma muhati mwa muntu, huzihu mwoyo gafuma amawazo amachafu, akwesane, uwibha, agoje,
yato'ntarAd arthAn mAnavAnAM manobhyaH kucintA parastrIvezyAgamanaM
22 amabhibhi iga gunti hutamani ishibhibhi, ubhibhi uwaswovhe, akwesane, uwivu aphuyile, awivune, nulema.
naravadhazcauryyaM lobho duSTatA pravaJcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|
23 Amabhibhi iga gunti gafuma muhati, gaga huchafula umuntu.”
etAni sarvvANi duritAnyantarAdetya naramamedhyaM kurvvanti|
24 Abhuha afume pala nashile ukowa wa Tiro na Sidoni. Ahainjila muhanti haga ahazaga umuntu yayundhe amanyaje huje aliipo, lelo haga ihazehana hufise.
atha sa utthAya tatsthAnAt sorasIdonpurapradezaM jagAma tatra kimapi nivezanaM pravizya sarvvairajJAtaH sthAtuM matiJcakre kintu guptaH sthAtuM na zazAka|
25 Lelo ghafla ushi, ula umwana wakwe udodo ani roho ichafu, ahuvha ihabali hakwe, ahiza, naha gwa magaga agakwe.
yataH suraphainikIdezIyayUnAnIvaMzodbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayoH patitvA
26 Ushi uyo Muyunani, wikambela ilwa Kifoeniki. Alambile umwene anyizhwe ipo afume wa lyindu wakwe.
svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kRtavatI|
27 U Yesu ahabhula ushi, “Bhateshe abhana bhaliziwaje huje sashili aweje ibumunda ilwabhana azitajile ibwa.”
kintu yIzustAmavadat prathamaM bAlakAstRpyantu yato bAlakAnAM khAdyaM gRhItvA kukkurebhyo nikSepo'nucitaH|
28 Lelo ushi ajibule nayanje, “Ena Bwana, ibwa panzi yimeza ivhavhi sagala ivhalye vha bhana.”
tadA sA strI tamavAdIt bhoH prabho tat satyaM tathApi maJcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNDAni khAdanti|
29 Abhula, “Ahuje pepo uyanjile ishi, uli mwaushe ashile. Iphepo ifumile ulindu waho.”
tataH so'kathayad etatkathAhetoH sakuzalA yAhi tava kanyAM tyaktvA bhUto gataH|
30 Ushi ahabhuya khaya yakwe ahamwaga ulindu wakwe agonile pashitala, iphepo ali afumile.
atha sA strI gRhaM gatvA kanyAM bhUtatyaktAM zayyAsthitAM dadarza|
31 U Yesu afumile inje yikowa wa Tiro na ashizanije Sidoni abhalile hunsumbi ya Galilaya pakakanda ya Dikapolisi.
punazca sa sorasIdonpurapradezAt prasthAya dikApalidezasya prAntarabhAgena gAlIljaladheH samIpaM gatavAn|
32 Bhahaleta umuntu uya sahuvha uyasawezya ayanje shishiza, bhalambile uYesu huje abhishe amakhono pamwanya yakwe.
tadA lokairekaM badhiraM kadvadaJca naraM tannikaTamAnIya tasya gAtre hastamarpayituM vinayaH kRtaH|
33 Ahumwefwa hunzhi ikundi shisili abhiha inyovhe makutu gakwe, bada ya aswe amate apala manzywa ulumili lyakwe.
tato yIzu rlokAraNyAt taM nirjanamAnIya tasya karNayoGgulI rdadau niSThIvaM dattvA ca tajjihvAM pasparza|
34 Ahenyizhwe humwanya amaso ahutuya na hubhule, “Efata,” isuo wa huyanje “fuguha!”
anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn mukto bhUyAt|
35 Umuda gwagula amakutu gahiguha, nahala ahazijile awezywa ayanjeshishinza.
tatastatkSaNaM tasya karNau muktau jihvAyAzca jADyApagamAt sa suspaSTavAkyamakathayat|
36 Abhamulila bhaganje hubhele umuntu wabhunti. Lelo pali abhamulila bhanje hubhule umuntu pabha zidile ayanje ibhahalileizyo zinyijii.
atha sa tAn vADhamityAdideza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSedhat te tati bAhulyena prAcArayan;
37 Lyoli bhashijizhiwe, nayanje, “Abhombile shila hantu shishinza. Hata abhombile abhasa bhahuvha amakutu ahuvhe na bhabubu ayanje.”
te'ticamatkRtya parasparaM kathayAmAsuH sa badhirAya zravaNazaktiM mUkAya ca kathanazaktiM dattvA sarvvaM karmmottamarUpeNa cakAra|

< Maluko 7 >