< Maluko 5 >

1 Bhabhiza upande uwinje uwinsumbi ukowa ungwa hu Gelasi
atha tU sindhupAraM gatvA giderIyapradeza upatasthuH|
2 Gafula uwakati uYesu afumaga hunzhi iyituli, umuntu uwipepi ichafu anhiza wa mwene afume wazili inghugwa.
naukAto nirgatamAtrAd apavitrabhUtagrasta ekaH zmazAnAdetya taM sAkSAc cakAra|
3 Muntu uyo akhalaga wazili inghughwa. Numo untu uwa zigaga zaidi, numo hata hu manyololo.
sa zmazAne'vAtsIt kopi taM zRGkhalena badvvA sthApayituM nAzaknot|
4 Apinyilwe ahabhalilo ahinji apinyilwe namanyololo. Alikata minyololo naphingo adadulaga ipbingo na gamanyololo gambuduhaga. Na numo uwanga nikhone nahu mene.
janairvAraM nigaDaiH zRGkhalaizca sa baddhopi zRGkhalAnyAkRSya mocitavAn nigaDAni ca bhaMktvA khaNDaM khaNDaM kRtavAn kopi taM vazIkarttuM na zazaka|
5 Usiku nusanya shali hu ngungwa na huagamba, alilaga na wivhale na mawe amakhali.
divAnizaM sadA parvvataM zmazAnaJca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|
6 Pahalola uYesu litali, anyililile wa mwene naundame witazi wa mwene.
sa yIzuM dUrAt pazyanneva dhAvan taM praNanAma ucairuvaMzcovAca,
7 Ahalila usauti igozi, “Uwaza ibhombele yenu, uYesu, Umwana wa Ngulubhi uwali Humwanya sana? Ihuwiniha wa Ngulubhi yuyo, ungandedavhwe.”
he sarvvoparisthezvaraputra yIzo bhavatA saha me kaH sambandhaH? ahaM tvAmIzvareNa zApaye mAM mA yAtaya|
8 Pipo ali abholile, “Huje ufume mwa muntu bhunu, awe wipepo imbivhi.”
yato yIzustaM kathitavAn re apavitrabhUta, asmAnnarAd bahirnirgaccha|
9 Wope abhuzya, “Itawa lwaho wi nanu?” Wope ajibule, “Itawa lwani Legion, pipo tuli bhinji.”
atha sa taM pRSTavAn kinte nAma? tena pratyuktaM vayamaneke 'smastato'smannAma bAhinI|
10 Amwiniha sana sana angande hutwale hunzi yikowa.
tatosmAn dezAnna preSayeti te taM prArthayanta|
11 Ishi ikundi igosi ilinguluvhe zywa lwanga pamwanya paha gamba,
tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt|
12 nabha mwiniha, bhayanga, “Tutume huguluvhe; tinjile muhati yavho.”
tasmAd bhUtA vinayena jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu|
13 Bhalisiwa; aroho achafu bhahafuma nawinjile muhati mungulivhi, bhape bhahanyilapanzipa gamba paka munsumbi zyabhezya afishe elufu zibhili bhatumbushila munzumbi.
yIzunAnujJAtAste'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvve varAhA vastutastu prAyodvisahasrasaMGkhyakAH kaTakena mahAjavAd dhAvantaH sindhau prANAn jahuH|
14 Na bhala bhali bhaziliswa igumi bhatumbaga nafumine italifa abafumile ikhaya ni nsi pipo bhuhafwa abhale awenye ahahafumile.
tasmAd varAhapAlakAH palAyamAnAH pure grAme ca tadvArttaM kathayAJcakruH| tadA lokA ghaTitaM tatkAryyaM draSTuM bahirjagmuH
15 Epo bhahinza wa Yesu na bhahalola umuntu uwayinjililwe namapepo—uwali ni jeshi—akhele panzi, bhakwatizye, abhoneha huhakili zyakwa halali bhope bhahogopa.
yIzoH sannidhiM gatvA taM bhUtagrastam arthAd bAhinIbhUtagrastaM naraM savastraM sacetanaM samupaviSTaJca dRSTvA bibhyuH|
16 Bhala bhalole hafumile wa muntu uwa hinjililwe ni pepo bhahabhula hafumile wa mwene ahafumile ahusu inguluvhi.
tato dRSTatatkAryyalokAstasya bhUtagrastanarasya varAhavrajasyApi tAM dhaTanAM varNayAmAsuH|
17 Bhope bhada humwinishe ayepe mkoa gwao.
tataste svasImAto bahirgantuM yIzuM vinetumArebhire|
18 Pali pawinjila muhati mwintoli umuntu uwahinjililwe nipepo amwiniha huje bha shilaje bhudhi nu mwene.
atha tasya naukArohaNakAle sa bhUtamukto nA yIzunA saha sthAtuM prArthayate;
19 Lelo haga amwitishile, lelo habhala, “Shilaga hunumba yaho nawabhantu bhao na bhabhule uwabhombile Bwana, iphana ilowapile.”
kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhaJca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jJApaya|
20 Isho ahashila atanganza amambo amagosi uYesu agabhombile wamwene hu Dekapoli, ula muntu aswijile.
ataH sa prasthAya yIzunA kRtaM tatsarvvAzcaryyaM karmma dikApalideze pracArayituM prArabdhavAn tataH sarvve lokA AzcaryyaM menire|
21 Umuda uYesu palobhoa upande uwinje muhati mwituli ibhunga inyinji ihazywungulaga pati mushinje munsumbi.
anantaraM yIzau nAvA punaranyapAra uttIrNe sindhutaTe ca tiSThati sati tatsamIpe bahulokAnAM samAgamo'bhUt|
22 Uumo uwali longozi wasinagogi, ahitwaga Yailo, ahizile, pali alole, angwile pamagaga agamwene.
aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayoH patitvA bahu nivedya kathitavAn;
23 Amwinishe sana amwiniha sana sana, ayanga, “Ulindu wani udodo abhezywa afwe. Ihulamba unyinze ubhishe amakhono pamwene apate ihafya hulamba.”
mama kanyA mRtaprAyAbhUd ato bhavAnetya tadArogyAya tasyA gAtre hastam arpayatu tenaiva sA jIviSyati|
24 Isho habhala nawo na ibhuga ingosi sana ihada gana bhavhelaga mpepe vhahunzwungula.
tadA yIzustena saha calitaH kintu tatpazcAd bahulokAzcalitvA tAdgAtre patitAH|
25 Wali nu shi uli afuma ama danda amaha ilongo limo na maha gavhili.
atha dvAdazavarSANi pradararogeNa
26 Alavhile sana waganga abhinji atumila kila hatu anaho hutaisho sashahavha na hamo. Hata hivyo hakusaidika kwa chochote, lelo pipo ali ihali mbivhi.
zIrNA cikitsakAnAM nAnAcikitsAbhizca duHkhaM bhuktavatI ca sarvvasvaM vyayitvApi nArogyaM prAptA ca punarapi pIDitAsIcca
27 Ahuvwa ihali huje uYesu. Aheza khosi wa mwene na pajendaga muhati mubhuga, apala zwa umwenda gwakwe.
yA strI sA yIzo rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labheyaM tadA rogahInA bhaviSyAmi|
28 Pipo alyanjile, “Khanapela nvuzywa amenda agakwe lwe, izavhe mwumi.”
atohetoH sA lokAraNyamadhye tatpazcAdAgatya tasya vastraM pasparza|
29 Pahakhata, afume wakwe idanda iha leha awiyuvwa hula alavhewakwe huleha afume humalabha gakwe.
tenaiva tatkSaNaM tasyA raktasrotaH zuSkaM svayaM tasmAd rogAnmuktA ityapi dehe'nubhUtA|
30 Mala Yesu agundua ndani yake mwenyewe huje ikhone lwa fuma. Agaluhana uhu nuhu mu phuga mwa bhantu navhuzye, “Yunanu uwagusa umwenda gwani?”
atha svasmAt zakti rnirgatA yIzuretanmanasA jJAtvA lokanivahaM prati mukhaM vyAvRtya pRSTavAn kena madvastraM spRSTaM?
31 Asudwa bhakwe bhabhulile ulola ibhunga izywungulile nawe uyiga 'Yu nanu uwa ngusa?”'
tatastasya ziSyA UcuH bhavato vapuSi lokAH saMgharSanti tad dRSTvA kena madvastraM spRSTamiti kutaH kathayati?
32 Lelo uYesu ahenya wondi wondi uwa bhombileili.
kintu kena tat karmma kRtaM tad draSTuM yIzuzcaturdizo dRSTavAn|
33 Ushi, palole ilili fumile afume wa mwene ahogopa nateteme. Aheza nagwe pansi witazi lwakwe nahu bhute izywaziwili zyunti.
tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAteti jJAtvAgatya tatsammukhe patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|
34 Ayanga wa mwene, “Lendu, awamini waho huponizywe avhemwumi. Shilaga hu himani upone uponywe afume huvhinu waho.”
tadAnIM yIzustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kSemeNa vraja svarogAnmuktA ca tiSTha|
35 Pali aliayanga, bhamo avhatu bhahinza afume walongozi uwi Sinagogi, bhayangaga, “Ulindu waho afwile. Henu uhumbula umwalimo?”
itivAkyavadanakAle bhajanagRhAdhipasya nivezanAl lokA etyAdhipaM babhASire tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?
36 U Yesu pahuvha avhyanga, ahabhula ulongozi uwi Sinagogi, “Unganje awogope. Aminiangatu.”
kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaM gaditavAn mA bhaiSIH kevalaM vizvAsihi|
37 Haga alusu yayunti alongozanye nawo, ila uPetulo, uYakobo, nu Yohana, uholo wakwe Yakobo.
atha pitaro yAkUb tadbhrAtA yohan ca etAn vinA kamapi svapazcAd yAtuM nAnvamanyata|
38 Bhahiza khaya walongozi wi Sinagogi wope ahalola ivhujo akhole sana nalile.
tasya bhajanagRhAdhipasya nivezanasamIpam Agatya kalahaM bahurodanaM vilApaJca kurvvato lokAn dadarza|
39 Pahinza khaya, abhabhulile, “Henu musiliha antele yenu mlila? Umwahaga afwile ila agonile.”
tasmAn nivezanaM pravizya proktavAn yUyaM kuta itthaM kalahaM rodanaJca kurutha? kanyA na mRtA nidrAti|
40 Bhaseshile, lelo umwene, abhafumya huzi, amwega uYisu wa mwana nunyina nabhala bhabhali palishimo numwene, ahijila muhati mwali umwana.
tasmAtte tamupajahasuH kintu yIzuH sarvvAna bahiSkRtya kanyAyAH pitarau svasaGginazca gRhItvA yatra kanyAsIt tat sthAnaM praviSTavAn|
41 Ahega ukhono ugwa mwana ahabhula, “Talitha koum,” ambayo huwayanje, “Lindu umwana bhuha.”
atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASe TAlIthA kUmI, arthato he kanye tvamuttiSTha ityAjJApayAmi|
42 Umda ufupi umwana adamula na ajende (pipo alina maha ilogo limo naganji gavhili).
tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA potthAya calitumArebhe, itaH sarvve mahAvismayaM gatAH|
43 Gafula bhahakhatwa nushanga ougosi. Numo yayunthi uyiwaziwa amanye wili. Abha bhula peli ulendu ula ishalye.
tata etasyai kiJcit khAdyaM datteti kathayitvA etatkarmma kamapi na jJApayateti dRDhamAdiSTavAn|

< Maluko 5 >