< Maluko 10 >

1 U Yesu ashila amali pala na habhala katika ukowa ugwa Huyahudi ni eneo ilya witanzi ili Soho Yorodani, amakutano gadagaga na tyena. Abhamanyizwe tyena, nishi pibha kawaida yamwene abhombe.
anantaraM sa tatsthAnAt prasthAya yarddananadyAH pAre yihUdApradeza upasthitavAn, tatra tadantike lokAnAM samAgame jAte sa nijarItyanusAreNa punastAn upadideza|
2 Na Amafalisayo bhaheza hujele bhahabhuzwa, “Ni halali wa muntu ulume aleha nushi awakwe?”
tadA phirUzinastatsamIpam etya taM parIkSituM papracchaH svajAyA manujAnAM tyajyA na veti?
3 U Yesu abhajibula, “U Mose amulile yenu?”
tataH sa pratyavAdIt, atra kAryye mUsA yuSmAn prati kimAjJApayat?
4 Bhayanga, “Mose aruhusu ahusimbile ikalata iyalene nahunyizywe ushi.”
ta UcuH tyAgapatraM lekhituM svapatnIM tyaktuJca mUsA'numanyate|
5 “Pipo amoyo nginyu makhome shashisho abhasimbila ishalia ini, “U Yesu ahabhala.
tadA yIzuH pratyuvAca, yuSmAkaM manasAM kAThinyAddheto rmUsA nidezamimam alikhat|
6 “Afume huwandilo wiumbaji, 'Ungulubhi aumba ulume nushi.'
kintu sRSTerAdau Izvaro narAn puMrUpeNa strIrUpeNa ca sasarja|
7 Inamuna ini ulume aileha uyise wakwe nu nyina wakwe aibhungana nushi wakwe,
"tataH kAraNAt pumAn pitaraM mAtaraJca tyaktvA svajAyAyAm Asakto bhaviSyati,
8 na eo bhabhili bhaibhabhili gumo; Pipo saga bhabhiatyele, lelo bhali bili gumo.
tau dvAv ekAGgau bhaviSyataH|" tasmAt tatkAlamArabhya tau na dvAv ekAGgau|
9 Kwa hiyo abhunganisye Ungulubhi, umwanadamu anje alehanye.”
ataH kAraNAd Izvaro yadayojayat kopi narastanna viyejayet|
10 Pali muhati inyumba, asundwa bhakwe bhahahuzywa nantyena asuili.
atha yIzu rgRhaM praviSTastadA ziSyAH punastatkathAM taM papracchuH|
11 Abhabhula, “Ula uwileha ushi wakwe na weje uwinji uyo abhomba malaya pamwanya yakwe.
tataH sovadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyena vyabhicArI bhavati|
12 Na ushi wope khaila ulume wakwe na wegwe nulume uwinji, abhomba malaya.”
kAcinnArI yadi svapatiM hitvAnyapuMsA vivAhitA bhavati tarhi sApi vyabhicAriNI bhavati|
13 Bhope bhahuleta abhana adodo akhate, lelo asimbi bhakwe bhahabha damila.
atha sa yathA zizUn spRzet, tadarthaM lokaistadantikaM zizava AnIyanta, kintu ziSyAstAnAnItavatastarjayAmAsuH|
14 Lelo uYesu pahamanya ilwo, haga amojelela nalwo kabisa abhabhula, “Bhalesheli abhana adodo bhinze hulini, munganjebhazije, pipo abhabhalinishi ibha utawala uwa Ngulubhi wabhene.
yIzustad dRSTvA krudhyan jagAda, mannikaTam AgantuM zizUn mA vArayata, yata etAdRzA IzvararAjyAdhikAriNaH|
15 Lyoli imbaula, yayunti uwa saposhela utawala wa Ngulubhi nishi abhana adodo lyoli haga aiwezywa awinjile utawala wa Ngulubhi.
yuSmAnahaM yathArthaM vacmi, yaH kazcit zizuvad bhUtvA rAjyamIzvarasya na gRhlIyAt sa kadApi tadrAjyaM praveSTuM na zaknoti|
16 Ipo abhega abhana makhono agakwe abhasaya nabhabhishe akhono panya yabho.
ananataraM sa zizUnaGke nidhAya teSAM gAtreSu hastau dattvAziSaM babhASe|
17 Pahanda isafali yakwe umuntu umo anyililila ahafugamila amafuugamo witazi lwakwe, abhuzwa, “Mwalimu Umwinza, imbombe yenu ili bweze erithi uwomi uwa wilawila?” (aiōnios g166)
atha sa vartmanA yAti, etarhi jana eko dhAvan Agatya tatsammukhe jAnunI pAtayitvA pRSTavAn, bhoH paramaguro, anantAyuH prAptaye mayA kiM karttavyaM? (aiōnios g166)
18 U Yesu ayanga, “Unguga mwema? Numo ulimwema ila yu Ngulubhi mwene.
tadA yIzuruvAca, mAM paramaM kuto vadasi? vinezvaraM kopi paramo na bhavati|
19 Uziminye imuli: 'Uganje agoje, unganje afunye umalaya, unganda awibhe ungande ande ilenga unganje akhopele, uheshimwaje uyese waho nu nyina waho'.”
parastrIM nAbhigaccha; naraM mA ghAtaya; steyaM mA kuru; mRSAsAkSyaM mA dehi; hiMsAJca mA kuru; pitarau sammanyasva; nidezA ete tvayA jJAtAH|
20 Umutyu ulo ahayanga, “Mwalimo, iganguntyi awande uwana wanhe.”
tatastana pratyuktaM, he guro bAlyakAlAdahaM sarvvAnetAn AcarAmi|
21 U Yesu amwenya nahugane. Abhula, “Upungushilwe ahatyu hamo. Uwaziwa ukazye uvhili navho nabhapele apina, uhaibha ni mbuto humwanya. Khasha winzaje andaje.”
tadA yIzustaM vilokya snehena babhASe, tavaikasyAbhAva Aste; tvaM gatvA sarvvasvaM vikrIya daridrebhyo vizrANaya, tataH svarge dhanaM prApsyasi; tataH param etya kruzaM vahan madanuvarttI bhava|
22 Lelo akatile itama hunongwa iyaheleziwe iga; aliondoka akiwa mwenye huzuni, ahepa nusumane phepo alimale nyinji.
kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNo duHkhitazca san jagAma|
23 U Yesu ahenya upande bhutyi abhabhula asundwa bhakwe, “Nishi bhuli ishashashilyi pakhome utajili awinjile hutawala uwa hu mwanya!
atha yIzuzcaturdizo nirIkSya ziSyAn avAdIt, dhanilokAnAm IzvararAjyapravezaH kIdRg duSkaraH|
24 Asundwa bhaswijiziwa humaneno iga. Lelo uYesu abhabhula nantyele, “Bhana, ni jinsi bhule ishili shikhome awinjile utawala Ungulubhi!
tasya kathAtaH ziSyAzcamaccakruH, kintu sa punaravadat, he bAlakA ye dhane vizvasanti teSAm IzvararAjyapravezaH kIdRg duSkaraH|
25 Laisi wingamia ashizanye mwilina lisindano, pakuliko umutyu utajili awinjile hufalume uwa Ngulubhi.”
IzvararAjye dhaninAM pravezAt sUcirandhreNa mahAGgasya gamanAgamanaM sukaraM|
26 Bhaswijiziwa sana nayangana bhene, “Esho yunanu uwa yokolewa”
tadA ziSyA atIva vismitAH parasparaM procuH, tarhi kaH paritrANaM prAptuM zaknoti?
27 U Yesu abhenya nayayanje, “Wabinadamu hagaiwezehana, lelo saga wa Ngulubhi. Wavhavhuthi wa Ngulubhi shiwezehana wa Ngulubhi shiwezehana.”
tato yIzustAn vilokya babhASe, tan narasyAsAdhyaM kintu nezvarasya, yato hetorIzvarasya sarvvaM sAdhyam|
28 “Petulo handa ayanje nabho, “Enya tuleshile vhutyi tudajile.”
tadA pitara uvAca, pazya vayaM sarvvaM parityajya bhavatonugAmino jAtAH|
29 U Yesu ayanga, “Lyolyi imbabhula amwe, numouwaila inyumba, au ukulu, au uilumbu, au unyina, au uyise, au abhana, au ugunda, kwa ajili yangu, na kwa ajili ya lumbelele,
tato yIzuH pratyavadat, yuSmAnahaM yathArthaM vadAmi, madarthaM susaMvAdArthaM vA yo janaH sadanaM bhrAtaraM bhaginIM pitaraM mAtaraM jAyAM santAnAn bhUmi vA tyaktvA
30 uwaha gaiposhela mala mia zaidi yisalaini ipa pansi: inyumba, ukulu, uyilumbu, au unyina, au abhana, au uinsi, humalabha, ulimwengu ugwa guweza, uwumi uwawila na wila. (aiōn g165, aiōnios g166)
gRhabhrAtRbhaginIpitRmAtRpatnIsantAnabhUmInAmiha zataguNAn pretyAnantAyuzca na prApnoti tAdRzaH kopi nAsti| (aiōn g165, aiōnios g166)
31 Lelo vhinji avhali wanda bhaibhabhahumalishilo abhali bhahumalishilo bhawanda.”
kintvagrIyA aneke lokAH zeSAH, zeSIyA aneke lokAzcAgrA bhaviSyanti|
32 Pabhabha mwidala, bhabhala Yelusalemu, uYesu abhatangulila witanzi lyabho. Asundwa bhasyijile, nabhala abhali bhafuta khosi yabho bhahogopa. Ipo uYesu abhefa pashinje antele bhala ilongo nabhabhili ahanda abhabhule hala hazafumile ishi papipi:
atha yirUzAlamyAnakAle yIzusteSAm agragAmI babhUva, tasmAtte citraM jJAtvA pazcAdgAmino bhUtvA bibhyuH| tadA sa puna rdvAdazaziSyAn gRhItvA svIyaM yadyad ghaTiSyate tattat tebhyaH kathayituM prArebhe;
33 “Enya, tushila hula hu Yelusalemu, nu Mwana wa Adamu anzafisiwe wachungaji agosi nasimbi. Bhanzahulonje afwe bhanza humwefwe wa Bhapanzi.
pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAJca kareSu samarpayiSyate; te ca vadhadaNDAjJAM dApayitvA paradezIyAnAM kareSu taM samarpayiSyanti|
34 Bhanza hulyeule, bhanza huswile amate, bhanzahukhome nusanzo, nahugaje. Lelo bada yinsiku zitatu azyuha.”
te tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadine protthAsyati|
35 U Yakobo nu Yohana, abhana bha Zebedayo, bhahinza wamwene nayanje, “Mwalimu, tuwanza tubhombele hahundi atuhulabha.”
tataH sivadeH putrau yAkUbyohanau tadantikam etya procatuH, he guro yad AvAbhyAM yAciSyate tadasmadarthaM bhavAn karotu nivedanamidamAvayoH|
36 Ahagamuyiga, “Imbabho mbele yenu?”
tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayA yuSmadarthaM karaNIyaM?
37 Bhahayanga, “Turuhusu tukhale nae husisya waho, umo hukhona ugwahulilo umo hukhono gwa humongo.”
tadA tau procatuH, AvayorekaM dakSiNapArzve vAmapArzve caikaM tavaizvaryyapade samupaveSTum AjJApaya|
38 Lelo uYesu abhajibula, “Sagammenye ilyamulabha. Mugawezya amwelele ishikombe ishimwela ane au ajimbe au uwoziwa uwi woziwa?”
kintu yIzuH pratyuvAca yuvAmajJAtvedaM prArthayethe, yena kaMsenAhaM pAsyAmi tena yuvAbhyAM kiM pAtuM zakSyate? yasmin majjanenAhaM majjiSye tanmajjane majjayituM kiM yuvAbhyAM zakSyate? tau pratyUcatuH zakSyate|
39 Bhaha bhala huje, “Tuwezya” uYesu abhabhula, “Ishikombe ishimwela mgawezya, amwe mwelele. Na ulyozyo ambao ininoziwe, mnzajimbilile.
tadA yIzuravadat yena kaMsenAhaM pAsyAmi tenAvazyaM yuvAmapi pAsyathaH, yena majjanena cAhaM majjiyye tatra yuvAmapi majjiSyethe|
40 Lelo uwakale ukhono ugwa hulilo au uugwa humongo saga nini uwafumwe, lelo wabhala ambao wavhene bhala ibhahandaliwe.”
kintu yeSAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzve vAmapArzve vA samupavezayituM mamAdhikAro nAsti|
41 Bhala asundwa bhamo ilongo pahahuvhaiga bhaha vitililya aYakobo nu Yohana.
athAnyadazaziSyA imAM kathAM zrutvA yAkUbyohanbhyAM cukupuH|
42 U Yesu abhakuga wamwene nayanje, “Mumenye ahuje bha abhasivhililwa bhatabhalwa bhabhatyu abhapansi bhatabhala, nabhantyu avhikhapho bhalanga mamlaka pamwanya yabho.”
kintu yIzustAn samAhUya babhASe, anyadezIyAnAM rAjatvaM ye kurvvanti te teSAmeva prabhutvaM kurvvanti, tathA ye mahAlokAste teSAm adhipatitvaM kurvvantIti yUyaM jAnItha|
43 Lelo saga iwanziwa avhe ishi muhati yinyu. Wabhundi uwanza abhe gosi kati yinyu atumishilaje abhanji,
kintu yuSmAkaM madhye na tathA bhaviSyati, yuSmAkaM madhye yaH prAdhAnyaM vAJchati sa yuSmAkaM sevako bhaviSyati,
44 na wabhutyi uwawaza abhewanda pahati lazima abhanje watumishe wabhuntyi.
yuSmAkaM yo mahAn bhavitumicchati sa sarvveSAM kiGkaro bhaviSyati|
45 Wahuje Umwana wa Adamu hagaahiza atumishilwe bali atumishe nafume maisha gakwe abhvhe lisombo wa vhinji.”
yato manuSyaputraH sevyo bhavituM nAgataH sevAM karttAM tathAnekeSAM paritrANasya mUlyarUpasvaprANaM dAtuJcAgataH|
46 Bhahinza Yeriko. Pahali ashilaga Yeriko nasundwa bhakwe ni mbuga ingosi, umwana wa Timayo, Batimayo, uwafwile amaso, uwalabha mashinje insumbi.
atha te yirIhonagaraM prAptAstasmAt ziSyai rlokaizca saha yIzo rgamanakAle TImayasya putro barTImayanAmA andhastanmArgapArzve bhikSArtham upaviSTaH|
47 Pahavha huje yu Yesu Mnazareti, ahanda akhole nayanje, “Yesu, Mwana wa Daudi, hulumile!”
sa nAsaratIyasya yIzorAgamanavArttAM prApya procai rvaktumArebhe, he yIzo dAyUdaH santAna mAM dayasva|
48 Abhinji bhahadamila ula uyafumile amaso, bhabhulaga phumaa. Lelo alilaga husauti sana, “Mwana wa Daudi, hulumile!”
tatoneke lokA maunIbhaveti taM tarjayAmAsuH, kintu sa punaradhikamuccai rjagAda, he yIzo dAyUdaH santAna mAM dayasva|
49 U Yesu ahima nahumula mulile akugwe. Bhahakuga ula uyafwile amaso, bhahayanga, “Huje shuja! Bhuha! U Yesu ahukuga.”
tadA yIzuH sthitvA tamAhvAtuM samAdideza, tato lokAstamandhamAhUya babhASire, he nara, sthiro bhava, uttiSTha, sa tvAmAhvayati|
50 Ataga ikoti lwakwe hushinji ahanyila sana, na winze wa Yesu.
tadA sa uttarIyavastraM nikSipya protthAya yIzoH samIpaM gataH|
51 U Yesu ahajibu nayanje, “Uwanza huje ibhombele yenu?” Ula ulume uwafwile amaso ahajibu, “Mwalimo, iwanza alole.”
tato yIzustamavadat tvayA kiM prArthyate? tubhyamahaM kiM kariSyAmI? tadA sondhastamuvAca, he guro madIyA dRSTirbhavet|
52 U Yesu ahabhula, “Bhalanga. Awamini waho huponizye.” Pepo amaso gakwe gahalola; ahadaga uYesu wibalabala.
tato yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzoH pazcAd yayau|

< Maluko 10 >