< Luka 24 >
1 Hata isiku elyahwanda elye longo, nalyahandaga asha, bhabhalile hunkongwa bhatwali amanukato gabhabheshele tayali.
atha saptaahaprathamadine. atipratyuu. se taa yo. sita. h sampaadita. m sugandhidravya. m g. rhiitvaa tadanyaabhi. h kiyatiibhi. h striibhi. h saha "sma"saana. m yayu. h|
2 Bhalyaga ula iwe liungulusiwe patali ne nkongwe.
kintu "sma"saanadvaaraat paa. saa. namapasaarita. m d. r.s. tvaa
3 Bhinjila sebhagulola obele gwa Gosi o Yesu.
taa. h pravi"sya prabho rdehamapraapya
4 Yabha napali bhakongobhala kwajili eizu elyo, enya, abhantu bhahemeleye papepe nabho, bhakwete amenda galangasala ngasa.
vyaakulaa bhavanti etarhi tejomayavastraanvitau dvau puru. sau taasaa. m samiipe samupasthitau
5 Bhape nabhinjila nowoga bhinama kifudifudi hata pamankondi, ebho bhabhabholele, yenu mhumwanza yali mwomi hwabhafwe?
tasmaattaa. h "sa"nkaayuktaa bhuumaavadhomukhyasyasthu. h| tadaa tau taa uucatu rm. rtaanaa. m madhye jiivanta. m kuto m. rgayatha?
6 Nomo epa, azyoshele! izuhaji shayanjile namwe nali ahweli Hugalilaya,
sotra naasti sa udasthaat|
7 ayanjile aynziwe omwana owa Adamu akhatwa namakhono ga bhala abhe dhambe na asulubiwe, na zyoshe isiku elya tatu.”
paapinaa. m kare. su samarpitena kru"se hatena ca manu. syaputre. na t. rtiiyadivase "sma"saanaadutthaatavyam iti kathaa. m sa galiili ti. s.than yu. smabhya. m kathitavaan taa. m smarata|
tadaa tasya saa kathaa taasaa. m mana. hsu jaataa|
9 bhasogola hunkongwa bhawela bhabhabhola bhala kumi na bhumwabho bhonti enongwa ezye mambo ego gonti.
anantara. m "sma"saanaad gatvaa taa ekaada"sa"si. syaadibhya. h sarvvebhyastaa. m vaarttaa. m kathayaamaasu. h|
10 Bhape yo Maria Magdalena, no Joana, no Maria onyina Yakobo, na bhala abhashe bhamwabho bhabhali pandwemo nabho.
magdaliiniimariyam, yohanaa, yaakuubo maataa mariyam tadanyaa. h sa"nginyo yo. sita"sca preritebhya etaa. h sarvvaa vaarttaa. h kathayaamaasu. h
11 Ebho bhabhabholele asontezewa enongwa eye mambo ego, enongwa zyabho zyabhoneshe ajezye walangani hwabhahee wala sebhabhetesheye.
kintu taasaa. m kathaam anarthakaakhyaanamaatra. m buddhvaa kopi na pratyait|
12 Lelo o Petro asogoye abhalile sashembela paka hunkongwa, waundama wagodezya mhati, wavilola vila evitambala evya sanda vyene. Wahwibhali saswiga gagafumie.
tadaa pitara utthaaya "sma"saanaantika. m dadhaava, tatra ca prahvo bhuutvaa paar"svaikasthaapita. m kevala. m vastra. m dadar"sa; tasmaadaa"scaryya. m manyamaano yadagha. tata tanmanasi vicaarayan pratasthe|
13 Na enya, isiku lilila abhantu bhabhele miongoni mwabho bhali bhabhala hu shijiji shimo itawa lyakwe Emmau, sha shali hutali ne Yerusalemu neshe ajende amasala gabhele.
tasminneva dine dvau "siyyau yiruu"saalama"scatu. skro"saantaritam immaayugraama. m gacchantau
14 Wape bhali bhayanga bhebho hwa bhebho enongwa ezye amambo ego gonti gagafumie.
taasaa. m gha. tanaanaa. m kathaamakathayataa. m
15 Yabha katika ayanje na bhozanye hwabho, u Yesu yoyo wapalamila walongozanya nabho.
tayoraalaapavicaarayo. h kaale yii"suraagatya taabhyaa. m saha jagaama
16 Amaso gabho gafumbwa sebhamanya.
kintu yathaa tau ta. m na paricinutastadartha. m tayo rd. r.s. ti. h sa. mruddhaa|
17 Wabhabhola, “Nongwa wele ezi zyamuyanga eshi namjenda?” Bhemelela bhapinta humaso gabho.
sa tau p. r.s. tavaan yuvaa. m vi. sa. n.nau ki. m vicaarayantau gacchatha. h?
18 wagalula omo wabho, itawa lyakwe yo Kleopa, wabhola, “Je awe umwene olijenyi pa Yerusalemu hata sogamenye gagafumiye omwo ensiku ezi?
tatastayo. h kliyapaanaamaa pratyuvaaca yiruu"saalamapure. adhunaa yaanyagha. tanta tva. m kevalavide"sii ki. m tadv. rttaanta. m na jaanaasi?
19 U Yesu wabhozya, “Mambo genu?” bhabhola, “Mambo aga Yesu owa Hunazareti, yali mntu kuwa, yalinowezo abhombe na yanje hwitagalila elya Ngolobhe nahwabhantu bhonti.
sa papraccha kaa gha. tanaa. h? tadaa tau vaktumaarebhaate yii"sunaamaa yo naasaratiiyo bhavi. syadvaadii ii"svarasya maanu. saa. naa nca saak. saat vaakye karmma. ni ca "saktimaanaasiit
20 Nantele ejinsi agosi abhe makuhani na gosi abhabhantu shabhakhete na hulonje aje afwe bhasulubisya.
tam asmaaka. m pradhaanayaajakaa vicaarakaa"sca kenaapi prakaare. na kru"se viddhvaa tasya praa. naananaa"sayan tadiiyaa gha. tanaa. h;
21 Nate halititegemele lyaje omwahale yabhabhe wabhaule Israeli. Zaidi eyego gonti sanyono elya tatu afume nagabhombesha amambo ago.
kintu ya israayeliiyalokaan uddhaarayi. syati sa evaayam ityaa"saasmaabhi. h k. rtaa|tadyathaa tathaastu tasyaa gha. tanaayaa adya dinatraya. m gata. m|
22 Antele abhashe bhamo bhamo abhamwetu bhatisitusizye, bhabhalile hunkonge wa sapwiti khasha.
adhikantvasmaaka. m sa"nginiinaa. m kiyatstrii. naa. m mukhebhyo. asambhavavaakyamida. m "sruta. m;
23 Sabhagulolile obele gwakwe, bhenza bhayanga yaje abhatokeye omalaika bhabhayanjile aje mwomi.
taa. h pratyuu. se "sma"saana. m gatvaa tatra tasya deham apraapya vyaaghu. tyetvaa proktavatya. h svargiisaduutau d. r.s. taavasmaabhistau caavaadi. s.taa. m sa jiivitavaan|
24 Na bhamwabho bhabhali pandwemo natee bhabhala hunkongwa bhalola shesho nenshe bhala abhashe shabhayanjile. Aje omwahale sebhalolile.
tatosmaaka. m kai"scit "sma"saanamagamyata te. api strii. naa. m vaakyaanuruupa. m d. r.s. tavanta. h kintu ta. m naapa"syan|
25 Wabhabhola, “Amwe mwesemmanya mwemli na moyo amamwamu aga hweteshe gonti gabhayanjile akuwa.
tadaa sa taavuvaaca, he abodhau he bhavi. syadvaadibhiruktavaakya. m pratyetu. m vilambamaanau;
26 Eshi seyanziwaga Klisiti apate amalabha ego na hwinjile katika oufukufu wakwe?”
etatsarvvadu. hkha. m bhuktvaa svabhuutipraapti. h ki. m khrii. s.tasya na nyaayyaa?
27 Wanda afume wa Musa na kuwa bhoonti, wabhabhola mnsimbo gonti amambo gagahuhusu omwahale yoyo.
tata. h sa muusaagranthamaarabhya sarvvabhavi. syadvaadinaa. m sarvva"saastre svasmin likhitaakhyaanaabhipraaya. m bodhayaamaasa|
28 Bhapalamila shila eshijiji shabhabhalaga, wape abhombile nenshe aje ahwanza ahwendele hwitagalila.
atha gamyagraamaabhyar. na. m praapya tenaagre gamanalak. sa. ne dar"site
29 Bhayanga nawo, “Khala pandwemo nate, afwanaje isanya liswiye na usanya umalishe winjilo mhati akhale nabho.
tau saadhayitvaavadataa. m sahaavaabhyaa. m ti. s.tha dine gate sati raatrirabhuut; tata. h sa taabhyaa. m saarddha. m sthaatu. m g. rha. m yayau|
30 Yabha nawakhula nabho pashalye, wega ikati, wasaya, waumesula, wabhapela.
pa"scaadbhojanopave"sakaale sa puupa. m g. rhiitvaa ii"svaragu. naan jagaada ta nca bha. mktvaa taabhyaa. m dadau|
31 Gadamla amaso gabho bhamanya, esho watega hwitagalila lyabho.
tadaa tayo rd. r.s. tau prasannaayaa. m ta. m pratyabhij natu. h kintu sa tayo. h saak. saadantardadhe|
32 Bhabholana, “Je amoyo getu seguhashile mhati yetu, ipo nali ayanga nate mwidala, natigulile ensimbo?”
tatastau mithobhidhaatum aarabdhavantau gamanakaale yadaa kathaamakathayat "saastraartha ncabodhayat tadaavayo rbuddhi. h ki. m na praajvalat?
33 Bhasogola esaa yeyo, bhawela Huyerusalemu. bhabhaga bhale kumi na moja bhatangene abhahale bhala bhali pandwemo nabhahale,
tau tatk. sa. naadutthaaya yiruu"saalamapura. m pratyaayayatu. h, tatsthaane "si. syaa. naam ekaada"saanaa. m sa"nginaa nca dar"sana. m jaata. m|
34 bhayanga, “Ogosi azyoshele lyoli lyoli, wape abhoneshe hwa Simoni.”
te procu. h prabhurudati. s.thad iti satya. m "simone dar"sanamadaacca|
35 Bhape bhabhapela enongwa ezye mambo aga mwidala ne jinsi shamanyishe abho katika amesule ikati.
tata. h patha. h sarvvagha. tanaayaa. h puupabha njanena tatparicayasya ca sarvvav. rttaanta. m tau vaktumaarebhaate|
36 Na bhali katika ayanje enongwa zyo yoyo mwenyewe ahemeleye pahati yabho, wabhabhola, “Amani ebhe namwe.”
ittha. m te paraspara. m vadanti tatkaale yii"su. h svaya. m te. saa. m madhya protthaya yu. smaaka. m kalyaa. na. m bhuuyaad ityuvaaca,
37 Bhasituha bhogopa tee, bhaseha aje bhalola roho.
kintu bhuuta. m pa"syaama ityanumaaya te samudvivijire tre. su"sca|
38 Wabhabhola, mbona mkogobhala? Na yenu mlola ewasiwasi humoyo genyu?
sa uvaaca, kuto du. hkhitaa bhavatha? yu. smaaka. m mana. hsu sandeha udeti ca kuta. h?
39 Enyi amakhono gane na manama gone, yaje nene mwenyewe, hatikati, mlole afwanaje eroho seli nobele wa amafupa nenshe namundova ane aje endi nagwo.”
e. soha. m, mama karau pa"syata vara. m sp. r.s. tvaa pa"syata, mama yaad. r"saani pa"syatha taad. r"saani bhuutasya maa. msaasthiini na santi|
40 Na wayanga ego wabhalanga amakhono gakwe na magaga gakwe.
ityuktvaa sa hastapaadaan dar"sayaamaasa|
41 Basi nabhali sebhetesheye ashe, ohubhaswiga, abhabholele, mli neshalye shashonti epe?
te. asambhava. m j naatvaa saanandaa na pratyayan| tata. h sa taan papraccha, atra yu. smaaka. m samiipe khaadya. m ki ncidasti?
42 wapela eshipande eshe samaki wa kuokwa.
tataste kiyaddagdhamatsya. m madhu ca dadu. h
43 Wege, walya hwitagalila lyabho.
sa tadaadaaya te. saa. m saak. saad bubhuje
44 Esho wabhabhola, “Ego gagego amazugane gahabhabholele nanali endipandwemo namwe, eyaje ni lazima gatimile gonti gehasibwilwe katika torati eya Musa na ga kuwa ne Zaburi.”
kathayaamaasa ca muusaavyavasthaayaa. m bhavi. syadvaadinaa. m granthe. su giitapustake ca mayi yaani sarvvaa. ni vacanaani likhitaani tadanuruupaa. ni gha. ti. syante yu. smaabhi. h saarddha. m sthitvaaha. m yadetadvaakyam avada. m tadidaanii. m pratyak. samabhuut|
45 Esho wabhalanga enjele zyabho bhapate ahwelewe ensimbo.
atha tebhya. h "saastrabodhaadhikaara. m datvaavadat,
46 Wabhabhola, “Shasho shahasimbwilwe, eyaje Klisiti lazima ateseke, na fufushe isiku elya tatu.
khrii. s.tenettha. m m. rtiyaatanaa bhoktavyaa t. rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti;
47 Naje amataifa gonti gailombelelwa hwitawa lyakwe enongwa ezye tebona hwefwezyewe edhambi ahwanda afume Myerusalemu.
tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana. hparaavarttanasya paapamocanasya ca susa. mvaada. h pracaarayitavya. h,
48 Namwe mwemli bhashahiji abhe mambo ega.
e. su sarvve. su yuuya. m saak. si. na. h|
49 Na enya, embaletela juu yenyu ehadi eya Baba wane, lelo khalaji omu mwiboma, hata mvwenehwe oweza afume amwanya.
apara nca pa"syata pitraa yat pratij naata. m tat pre. sayi. syaami, ataeva yaavatkaala. m yuuya. m svargiiyaa. m "sakti. m na praapsyatha taavatkaala. m yiruu"saalamnagare ti. s.thata|
50 Walongozya mpaka Bethania. Wabhosya amakhono gakwe wabhasayila.
atha sa taan baithaniiyaaparyyanta. m niitvaa hastaavuttolya aa"si. sa vaktumaarebhe
51 Yabha katika abhasayile, wahwibagula nabho, wegwa amwanya ambinguni.
aa"si. sa. m vadanneva ca tebhya. h p. rthag bhuutvaa svargaaya niito. abhavat|
52 Bhaputa, esho bhawela Huyerusalemu bhabhali nashime ohu gosi.
tadaa te ta. m bhajamaanaa mahaanandena yiruu"saalama. m pratyaajagmu. h|
53 Bhape bhali bhakheye mhati mwibhanza, na husifu Ongolobhe.
tato nirantara. m mandire ti. s.thanta ii"svarasya pra"sa. msaa. m dhanyavaada nca karttam aarebhire| iti||