< Luka 21 >
1 Wabhosya amaso gakwe wabhalola atakili bhaponya esadaka zyabho mwibogosi elye mbuto.
atha dhanilokA bhANDAgAre dhanaM nikSipanti sa tadeva pazyati,
2 Walola ofwele omo pena aponya mla esenti zibhele.
etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|
3 Wayanga embabhora ono ofwele opena aponyizye zaidi ashile mwenti.
tato yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridreyaM vidhavA sarvvebhyodhikaM nyakSepsIt,
4 Afwanaje ebho bhonti bhaponyizye esadaka eshoma shashonjelezye zaidi bali ono hupena wakwe aponyizye vyonti vyali navyo.”
yatonye svaprAjyadhanebhya IzvarAya kiJcit nyakSepsuH, kintu daridreyaM vidhavA dinayApanArthaM svasya yat kiJcit sthitaM tat sarvvaM nyakSepsIt|
5 Na bhantu bhamo bhamo nabhali bhayanga enongwa ezya shimanza ejinsi shari pambwilwe humawe aminza ne salama ezya bhantu ayanjire,
aparaJca uttamaprastarairutsRSTavyaizca mandiraM suzobhatetarAM kaizcidityukte sa pratyuvAca
6 “Ega gamgalola, insiku zyayenza ambapo selyaisagala iwe juu eiwe ambalyo salyaibozolwa.”
yUyaM yadidaM nicayanaM pazyatha, asya pASANaikopyanyapASANopari na sthAsyati, sarvve bhUsAdbhaviSyanti kAloyamAyAti|
7 Bhabhozya bhayanga, “Sambelezi, amambo ega gayibha ndii? Gape yenu ishara yakwe eyaje amabo ego gali papepe afumire?”
tadA te papracchuH, he guro ghaTanedRzI kadA bhaviSyati? ghaTanAyA etasyasazcihnaM vA kiM bhaviSyati?
8 Wayanga, “Enyaji msije mgakhopelwa. Afwanaje bhinji bhayenza hwitawa lyane, bhayanga, 'Ane nene, 'antele 'Owakati uparamiye basi msabhabhenjezye ebho.
tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kopi na janayati, khISTohamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyeNopasthitaH, teSAM pazcAnmA gacchata|
9 Namwe namwayovwa enongwa ezye ibho nefitina, mgajetishiwe, afwanaje ego segali n ebudi afumire nasoti lelo ula oumalishoro seuhwenza nanali.”
yuddhasyopaplavasya ca vArttAM zrutvA mA zaGkadhvaM, yataH prathamam etA ghaTanA avazyaM bhaviSyanti kintu nApAte yugAnto bhaviSyati|
10 Esho abhabhorere, “Itaifa lyaisogola akhomane ni taifa, na umwene na khomane no mwene.
aparaJca kathayAmAsa, tadA dezasya vipakSatvena dezo rAjyasya vipakSatvena rAjyam utthAsyati,
11 Hwayibha na matesya amagosi agensi ne nzala ne tauni hwonti na mambo agatisye ne ishara engosi afume amwanya.
nAnAsthAneSu mahAbhUkampo durbhikSaM mArI ca bhaviSyanti, tathA vyomamaNDalasya bhayaGkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyante|
12 Lelo sagasele ego gonti afumire bhayibhakhata na bhavisye, bhayibhatwala hwitagalila eye mabhanza na bhaponye mwijela, natwalwe hwitagalila elya mwene na maliwali kwajili eyitawa lyane.
kintu sarvvAsAmetAsAM ghaTanAnAM pUrvvaM lokA yuSmAn dhRtvA tADayiSyanti, bhajanAlaye kArAyAJca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAJca sammukhaM neSyanti ca|
13 Na ego gayibha ushuda hwilimwe.
sAkSyArtham etAni yuSmAn prati ghaTiSyante|
14 Basi kusudiri humoyo genyu asinte asebhe sebhe asoti shambhajibu,
tadA kimuttaraM vaktavyam etat na cintayiSyAma iti manaHsu nizcitanuta|
15 afwanaje ane embabhapele ilomu ne hekima ambaya atisi bhenyu bhonti sebhayiwezya abhashinde yape wala ayipinje.
vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi|
16 Namwe bhayibhalavya ayise bhenyu na horo bhenyu, na mwenyu ma rafiki bhenyu, wape bhayifisya bhamo bhamo.
kiJca yUyaM pitrA mAtrA bhrAtrA bandhunA jJAtyA kuTumbena ca parakareSu samarpayiSyadhve; tataste yuSmAkaM kaJcana kaJcana ghAtayiSyanti|
17 Namwe bhayibhavitu abhantu bhonti kwajili eyitawa lyane.
mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhve|
18 Lelo selyayite hata lisisi limo elye mmatwe genyu.
kintu yuSmAkaM ziraHkezaikopi na vinaMkSyati,
19 Namwe gagole hwenyu mwayiziponia enafisi genyu.
tasmAdeva dhairyyamavalambya svasvaprANAn rakSata|
20 Lelo epo namwayilola iboma elye Yerusalemu lizyongolelwe na bhanajeshi esho mmanyaje eyaje anachishe hwakwe huparamiye.
aparaJca yirUzAlampuraM sainyaveSTitaM vilokya tasyocchinnatAyAH samayaH samIpa ityavagamiSyatha|
21 Esho bhabhali huyahuda na bhabhali pahati yakwe bhashembelelaje hwonze, na bhabhali humaganda bhaganjehujinjile.
tadA yihUdAdezasthA lokAH parvvataM palAyantAM, ye ca nagare tiSThanti te dezAntaraM palAyantA, ye ca grAme tiSThanti te nagaraM na pravizantu,
22 Afwanaje isiku ezyo zyazyo ezye shizanye ili gatinuziwe gonti gage.
yatastadA samucitadaNDanAya dharmmapustake yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|
23 Ole wabho abhe lwanda na bhabhahwosya katika ensiku ezyo afwanaje hwabha eshida nyinji mnsi nae ihasira juu ye taifa eli.
kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata etAllokAn prati kopo deze ca viSamadurgati rghaTiSyate|
24 Bhayigwa hukhali owipanga wape bhayitekwa nyara na hwege katika amataifa gonti na eYerusalemu yayikhanywa na mataifa hata amajira age mataifa nagaitimiziwa.
vastutastu te khaGgadhAraparivvaGgaM lapsyante baddhAH santaH sarvvadezeSu nAyiSyante ca kiJcAnyadezIyAnAM samayopasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyate|
25 Antale hwaibha ishara hwisanya no mwezi ne ntondwe na mnsi amalabha aga mataifa, bhaiswiga huvumi owe nongwa na maklabha labha gakwe.
sUryyacandranakSatreSu lakSaNAdi bhaviSyanti, bhuvi sarvvadezIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjanaJca bhaviSyanti|
26 Abhantu bhaivunjiha amoyo huwoga na ahwenyelezye amambo gehagaga ensi. Afwanaje amaha aga mwanya zyayinga.
bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yato vyomamaNDale tejasvino dolAyamAnA bhaviSyanti|
27 Epo esho pabhayihulola Umwana owa Adamu nahwenza mwibhengo pandwemo na maha no utukufu ogwinji.
tadA parAkrameNA mahAtejasA ca meghArUDhaM manuSyaputram AyAntaM drakSyanti|
28 Basi amambo ego nagahwanda afumire changamhaji mbhosyaje amatwe genyu, afwanaje owaule wenyu uparamie.”
kintvetAsAM ghaTanAnAmArambhe sati yUyaM mastakAnyuttolya UrdadhvaM drakSyatha, yato yuSmAkaM mukteH kAlaH savidho bhaviSyati|
29 Wabhabhora ofwano, “Lyenyi ikwii na makwii agenje gonti.
tatastenaitadRSTAntakathA kathitA, pazyata uDumbarAdivRkSANAM
30 Wakati nalimaliha apongore mlola na manye mwemwe yaje amajira oga konje gamalishe abha papepe.
navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jJAtuM zaknutha,
31 Namwe shesho namlola amambo ega gahwanda afumire manyaji yaje umwene owa Ngolobhe uli papepe.
tathA sarvvAsAmAsAM ghaTanAnAm Arambhe dRSTe satIzvarasya rAjatvaM nikaTam ityapi jJAsyatha|
32 Amini, embabhora, eshikholo eshi seshashira hata ega gonti gatimile.
yuSmAnahaM yathArthaM vadAmi, vidyamAnalokAnAmeSAM gamanAt pUrvvam etAni ghaTiSyante|
33 Emwanya nensi zyaishila lelo amazu gane segaishira na mwaha.
nabhobhuvorlopo bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|
34 Eshi hwiyinyaji amogo genyu isibhe egalemewa no ulyavi, no ulevi, namasumbufu ege maisha ega. Isiku lila lyabhenzera nanari neshe atego shahwonza
ataeva viSamAzanena pAnena ca sAMmArikacintAbhizca yuSmAkaM citteSu matteSu taddinam akasmAd yuSmAn prati yathA nopatiSThati tadarthaM sveSu sAvadhAnAstiSThata|
35 afwanaje esho. Shashayibhenzara abhantu bhonti bhabhakhara pamaso gedunia yonti.
pRthivIsthasarvvalokAn prati taddinam unmAtha iva upasthAsyati|
36 Eshi gonezyaji amwe shila wakati mlabhaje, ili mpate ahwaulwe katikaa ego gonti gagaifumira na hwemilele hwitagalila elya Mwana owa Adamu.”
yathA yUyam etadbhAvighaTanA uttarttuM manujasutasya sammukhe saMsthAtuJca yogyA bhavatha kAraNAdasmAt sAvadhAnAH santo nirantaraM prArthayadhvaM|
37 Esho shira pasanya abhanga asambelezya maibhanza na nosiku abharaga agone mwigamba lyalihwetwa Mizeituni.
aparaJca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|
38 Na bhantu bhonti bhali hadamla khasha bhabhara mwibhanza ili hutejezye.
tataH pratyUSe lAkAstatkathAM zrotuM mandire tadantikam Agacchan|