< Luka 18 >

1 Wabhabhora omfano yaje ehwanziwa hulabhe Ongolobhe ensiku zyonti wala mgajekate etama.
aparanjca lOkairaklAntai rnirantaraM prArthayitavyam ityAzayEna yIzunA dRSTAnta EkaH kathitaH|
2 wayanga, 'Pali no lozi katika iboma limlimo sahuputa Ongolobhe wala sahwogapa abhantu.
kutracinnagarE kazcit prAPvivAka AsIt sa IzvarAnnAbibhEt mAnuSAMzca nAmanyata|
3 Na katika iboma elyo pali noshe ofwele ali ahubhaliila bhalila, ayanga, 'Pele ehaki na adui bhane.'
atha tatpuravAsinI kAcidvidhavA tatsamIpamEtya vivAdinA saha mama vivAdaM pariSkurvviti nivEdayAmAsa|
4 Wapa humda akhene antele wayanga humwoyo gwakwe, iwapo sehuputa Ongolobhe wala sehwogopa abhantu,
tataH sa prAPvivAkaH kiyaddinAni na tadaggIkRtavAn pazcAccittE cintayAmAsa, yadyapIzvarAnna bibhEmi manuSyAnapi na manyE
5 lelo afwanaje ofwele ono avisya ambahupe ehaki yakwe asayenza andisye anenzele tee.”
tathApyESA vidhavA mAM kliznAti tasmAdasyA vivAdaM pariSkariSyAmi nOcEt sA sadAgatya mAM vyagraM kariSyati|
6 Ogosi wayanga tejerezi gayanga ola olozi odhalimu.
pazcAt prabhuravadad asAvanyAyaprAPvivAkO yadAha tatra manO nidhadhvaM|
7 No Ngolobhe je Sabhabhapele elyoli bhaala bhateulie bhakwe bhabhahuli lila osaya no siku? wape jivi hwabhahale?
Izvarasya yE 'bhirucitalOkA divAnizaM prArthayantE sa bahudinAni vilambyApi tESAM vivAdAn kiM na pariSkariSyati?
8 Embabhora ayibhapera ehaki nanali. Lelo nayenza Omwana owa Adamu je ayiyilola imani pa dunia? '
yuSmAnahaM vadAmi tvarayA pariSkariSyati, kintu yadA manuSyaputra AgamiSyati tadA pRthivyAM kimIdRzaM vizvAsaM prApsyati?
9 Wabhabhora ofano ogu abhantu bhabhahwikinalile eyaji abhabhare bhalinelyoli bhabhasolanya abhanje wonti,
yE svAn dhArmmikAn jnjAtvA parAn tucchIkurvvanti EtAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|
10 'Abhantu bhabhele bhazumile mwibhanza apute: Omo Farisayo owabhele asonjezya esonga.
EkaH phirUzyaparaH karasanjcAyI dvAvimau prArthayituM mandiraM gatau|
11 Ola oFarisayo wemelela arabhe eshi humwoyo gwakwe, 'Ee Ngolobhe, ehusalifwa afwanaje ane sendi neshe abhantu abhanje, bhabhafyala, adhalimu, ahuni, wala neshe ono yasonjezya esonga.
tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|
12 Ane efunga habhele hurungo. Efumia ifungu elyakumi katika amapato gane gonti. '
saptasu dinESu dinadvayamupavasAmi sarvvasampattE rdazamAMzaM dadAmi ca, EtatkathAM kathayan prArthayAmAsa|
13 Lelo ola yasonjezya esonga ahemeleye sahutari, wala gagawezizye hata huhwenye amaso gakwe amwanya esho ahwikhamile khonile pashifubha ayanga, 'Ee Ngolobhe, osajile ane endibhibhi.'
kintu sa karasanjcAyi dUrE tiSThan svargaM draSTuM nEcchan vakSasi karAghAtaM kurvvan hE Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|
14 Embabhola, ono ahishile abhara akhaya yakwe abhaziwe elyoli ashile ola afwanaje kila wa hwinyunula adhiriwa wape ajidhiliye abhakuziwe. '
yuSmAnahaM vadAmi, tayOrdvayO rmadhyE kEvalaH karasanjcAyI puNyavattvEna gaNitO nijagRhaM jagAma, yatO yaH kazcit svamunnamayati sa nAmayiSyatE kintu yaH kazcit svaM namayati sa unnamayiSyatE|
15 Bhatwalila abhana abhere ili abhapalamasye, lelo asambelezewa bhakwe, nabhabhalola bhabhadamile.
atha zizUnAM gAtrasparzArthaM lOkAstAn tasya samIpamAninyuH ziSyAstad dRSTvAnEtRn tarjayAmAsuH,
16 Esho oYesu wakiwzya bhale hwamwe hale wayanga, 'Bhareshi abhana adodo bhenze hwiline wala msabhagomele afwanaje abhantu neshe ebho oumwene owa Ngolobhe wabho.
kintu yIzustAnAhUya jagAda, mannikaTam AgantuM zizUn anujAnIdhvaM tAMzca mA vArayata; yata IzvararAjyAdhikAriNa ESAM sadRzAH|
17 'Eteshi embabhola, omntu yeyonti ya sahwejelela oumwene owa Ngolobhe nenshe omwana ododo sagaayinjila nantele. '
ahaM yuSmAn yathArthaM vadAmi, yO janaH zizOH sadRzO bhUtvA IzvararAjyaM na gRhlAti sa kEnApi prakArENa tat pravESTuM na zaknOti|
18 Antale omntu ogosi omo abhozezye ayanjile sambelezi mwinza embombe wele ili empewe agale owomi owa hanihani?' (aiōnios g166)
aparam EkOdhipatistaM papraccha, hE paramagurO, anantAyuSaH prAptayE mayA kiM karttavyaM? (aiōnios g166)
19 O Yesu wabhabhora, 'Eshi mnkwizya mwimza? Nomo omwinza ila aliomo wape yo Ngolobhe.
yIzuruvAca, mAM kutaH paramaM vadasi? IzvaraM vinA kOpi paramO na bhavati|
20 Ozimenye endijizwo- ogajebhe huni, ogajegoje, ogaje ahwibhe, ogaje ayanje ilenka obhaheshimu oYise waho no nyina waho.
paradArAn mA gaccha, naraM mA jahi, mA cOraya, mithyAsAkSyaM mA dEhi, mAtaraM pitaranjca saMmanyasva, EtA yA AjnjAH santi tAstvaM jAnAsi|
21 Wayanga ege gonti engakhete afume huwana wane.'
tadA sa uvAca, bAlyakAlAt sarvvA EtA AcarAmi|
22 O Yesu nawovwa ego abhorale, “Apongoshewe izu limo osele. Kazya vyolinavyo vyonti obhagabhile apena nawe abhabhe nembuto amwanya nantele enze ondodore. '
iti kathAM zrutvA yIzustamavadat, tathApi tavaikaM karmma nyUnamAstE, nijaM sarvvasvaM vikrIya daridrEbhyO vitara, tasmAt svargE dhanaM prApsyasi; tata Agatya mamAnugAmI bhava|
23 Lelo nahovwezye ego akongobheye tee, afwanaje alineshoma shiminji.
kintvEtAM kathAM zrutvA sOdhipatiH zuzOca, yatastasya bahudhanamAsIt|
24 O Yesu nawalola shila wayanga, 'Hushida wele abheshoma bhayinjila oumwene owa Ngolobhe!
tadA yIzustamatizOkAnvitaM dRSTvA jagAda, dhanavatAm IzvararAjyapravEzaH kIdRg duSkaraH|
25 Afwanaje shororo engamia ashile pitundo elye shindano ashile otakili ahwinjile oumwene owa Ngolobhe. '
IzvararAjyE dhaninaH pravEzAt sUcEzchidrENa mahAggasya gamanAgamanE sukarE|
26 Bhape bhabahovwe bhayanjile wenu eshi yagaulwe?'
zrOtAraH papracchustarhi kEna paritrANaM prApsyatE?
27 Wayanga, 'Gasegawezeha wabhanadamu gawezehana hwa Ngolobhe.”
sa uktavAn, yan mAnuSENAzakyaM tad IzvarENa zakyaM|
28 O Petro wayanga, 'Enya, ate tivileshire evintu vyetu vyonti na hurondorere.
tadA pitara uvAca, pazya vayaM sarvvasvaM parityajya tava pazcAdgAminO'bhavAma|
29 'Wabhabhora, Lyoli embabhora nomo omntu yayireshire enyumba yakwe, au oshe, au ohoro, au apafi, au abhana, kwajili eye Umwene owa Ngolobhe,
tataH sa uvAca, yuSmAnahaM yathArthaM vadAmi, IzvararAjyArthaM gRhaM pitarau bhrAtRgaNaM jAyAM santAnAMzca tyaktavA
30 yasagayiposhera hahinji katika amaha ega, na katika ensi yihayinza no womi hanihani. ' (aiōn g165, aiōnios g166)
iha kAlE tatO'dhikaM parakAlE 'nantAyuzca na prApsyati lOka IdRzaH kOpi nAsti| (aiōn g165, aiōnios g166)
31 Wabhega bhala thenashara, wabhabhora, 'Enyi, tizubha abhale hu Yerusalemu, amambo gonti gawatimiziwe Omwana owa Adamu gasibwililwe na kuwa.
anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;
32 Afwanaje abhakhatwe mmakhono age bha Mataifa aibhombelwa edhahaka, abhabhombelwe azyongolwe nu huswele amate.
vastutastu sO'nyadEzIyAnAM hastESu samarpayiSyatE, tE tamupahasiSyanti, anyAyamAcariSyanti tadvapuSi niSThIvaM nikSEpsyanti, kazAbhiH prahRtya taM haniSyanti ca,
33 Wape bhayihukhoma namajeredi esho bhayihugoga, isiku elyatatu ayizyoha. '
kintu tRtIyadinE sa zmazAnAd utthAsyati|
34 Lelo sebhahelewa enongwa ezyo atahashe, ejambo elyo lyafisilwe hwabhahale, wala sebhamenye gagayagwilwe.
EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuH tESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tE jnjAtuM na zEkuzca|
35 Yabha na apalamie hu Yeriko, omntu omo kipofu ali akheye pashenje ye dara alabhaga esadaka,
atha tasmin yirIhOH purasyAntikaM prAptE kazcidandhaH pathaH pArzva upavizya bhikSAm akarOt
36 na wovwa mabongano na bhashila wabhozya huliyenu.
sa lOkasamUhasya gamanazabdaM zrutvA tatkAraNaM pRSTavAn|
37 Bhabhola oYesu owa hu Nazareti ashira.
nAsaratIyayIzuryAtIti lOkairuktE sa uccairvaktumArEbhE,
38 Wakhora ehoro wayanga, Yesu Mwana wa Daudi, osajire.'
hE dAyUdaH santAna yIzO mAM dayasva|
39 basi bhala bhatagaliye bhadamila ili apome, lelo umwahara ahonjezezye sana apayushe izu, 'Ee Mwana wa Daudi, osajire.
tatOgragAminastaM maunI tiSThEti tarjayAmAsuH kintu sa punAruvan uvAca, hE dAyUdaH santAna mAM dayasva|
40 O Yesu wemerela wamurisya atwarwe hwamwahare nu paramiye abhozezye,
tadA yIzuH sthagitO bhUtvA svAntikE tamAnEtum AdidEza|
41 'Ohwanza ebhombele yenu?' Wayanga, 'Gosi, empate alole.'
tataH sa tasyAntikam Agamat, tadA sa taM papraccha, tvaM kimicchasi? tvadarthamahaM kiM kariSyAmi? sa uktavAn, hE prabhO'haM draSTuM labhai|
42 O Yesu wabhora, 'Opewe alole. Olweteho olweho luponizye. '
tadA yIzuruvAca, dRSTizaktiM gRhANa tava pratyayastvAM svasthaM kRtavAn|
43 Mara eyo wapata alore, wabhenjezye ohu ahusifu Ongolobhe. Na bhantu bhonti na bhalori ego bhasifure Ongolobhe.
tatastatkSaNAt tasya cakSuSI prasannE; tasmAt sa IzvaraM dhanyaM vadan tatpazcAd yayau, tadAlOkya sarvvE lOkA IzvaraM prazaMsitum ArEbhirE|

< Luka 18 >