< Luka 12 >

1 Wakati owo amabungano nabhatangene elfu elfu hata bhakhanyanaga, ahandile abhabhole asambe leziwa bhakwe nantele, “Hwilindi ne chachu eya Mafarisayo ambayo unafiki.”
tadānīṁ lokāḥ sahasraṁ sahasram āgatya samupasthitāstata ekaiko 'nyeṣāmupari patitum upacakrame; tadā yīśuḥ śiṣyān babhāṣe, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭye viśeṣeṇa sāvadhānāstiṣṭhata|
2 Lelo nalimo izu lyalifisishe lyasalyaibhonaha wala lyalifisilye lyaselyayi julihana. Eshi gagonti gamuyanjile hunkisi gabhahwovwehwe pawelele.
yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
3 Na gamuyanjile mmakutu mwa bhantu katika mpanda ezya mhati gayitu mbele wa pamwanya eye golu.
andhakāre tiṣṭhanato yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śroṣyante nirjane karṇe ca yadakathayata gṛhapṛṣṭhāt tat pracārayiṣyate|
4 Nane ambabhola amwa rafiki bhane, mgaje bhaogapa ebho bhabhagoga oele afwanaje baada eyeso sebhanowezo abhombe zaidi.
he bandhavo yuṣmānahaṁ vadāmi, ye śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tebhyo mā bhaiṣṭa|
5 Lelo embabhasunda owahumwogope. Mwogopaji ola ambaye nkashele wagoga omntu anakwezo huponye hujehanamu. Antele embabhola mwogapaji oyo. (Geenna g1067)
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
6 Nkashe mshomolo gasanu segakatiwa husenti zibhele? Wala sebhahwewehwa hata om hwitagalila elya Ngolobhe.
pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyante? tathāpīśvarasteṣām ekamapi na vismarati|
7 Lelo hata lisisi eya mwi atwa genyu zibhaziwe zyonti, mganje ahwa gape esho. Nafu amwe ashile amashomolo gaminji.
yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
8 Nane embabhola, nkashele yayineteha hwitagalile elya bhantu, omwana owa Adamu wapa ayihumweteha hwitagalila elya malaika owa Ngolobhe.
aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkaroti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
9 Wape wahana hwitagalila elya bhantu, oyo ayikhanwa hwitagalila elya malaika owa Ngolobhe.
kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkaroti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
10 Na shila mntu yayiyanga enongwa juu ya omwana wa Adamu, ayisajilwa, nkashele yayihuliga opepo uzelu sagayisajilwa.
anyacca yaḥ kaścin manujasutasya nindābhāvena kāñcit kathāṁ kathayati tasya tatpāpasya mocanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mocanaṁ na bhaviṣyati|
11 Nabhayibhatwala amwe hwitagalila elye mabhanza, na hwaliwali na hwaongozi, msazugumile asebhe enongwa zyenyu shamwayigalula au ayanje,
yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;
12 afwanaje opepo ozeru ayibhasambelezya, esaa zyezyo zyazihwaziwa aziyanje.”
yato yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaeva pavitra ātmā yuṣmān śikṣayiṣyati|
13 Omntu omo katika mabungano wabhola, “Sambelezi bhole oholo wane angabhile vulithi wetu.”
tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14 Wabhola, womntu awe, wenu yambeshele ane aje endi watazanye au wagabhanya juu yenyu?
kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
15 Wabhabhola enyaji, hwilindaji no wimi afwanaje owomi wamntu sauhuvintu evinji evya mntu vyu unavyo.”
anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16 Wabhabhola eshilale wayanga ogonda ogwa mntu omo otajili lyali lipepe tee,
paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
17 wanda asebhe humwoyo gwakwe, wayanga, embombo wele, afwanaje sendi nupabheshe eshanga eshe viyabho vyane?
tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18 Wayanga embabhombe eshi, embabozolanye evyanga vyane, ezenje eshamwabho eshi gosi tee, nomwo embabheshe evyelewa vyane vyonti nevintu vyane.
tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19 Nantele, nayihwibhozya, awe womwoyo gwane olinevintu evinza vinji vyo hwibheye mbuto humaha gaminji. Toyo eshi, alye, omwele, osongwe.”
aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20 Lelo Ongolobhe wabhozya, olilema awe, osiku ou owasanyono bhahwanza owomi waho, nevintu vyohwibhesheye vibhabhe vyananu?
re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21 Shesho shali omntu yahwibheye omwoyo gwakwe mbuto, asahwitajilisye hwa Ngolobhe.
ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|
22 Wabhabhola asambelezwa bhakwe, afwatana nesho embabhozya mgaje ahwihangayishile amayisha genyu mbhalya yenu wala amabele genyu mbhakwate yenu.
atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
23 Afwanaje amayisha gazaidieyeshu lya nobele zaidi yemenda.
bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śreṣṭhaṁ bhavati|
24 Bhasebhaji enkogolo eyaje sebhato tuwala sebhayabhila, seline shanga wa eshitala, no Ngolobhe abhalisya, mrinafu amwe shila enyonyi!
kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
25 Yonanu hwilimwe yabhajiye ahwi ngayisye nawezye ahwiyonjezye otali wakwe hata okhono gumo?
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
26 Eshi nkashele semwezizye hata lizu lyalili lidodo, yenu mhwiyazya kwajili yegamwabho?
ataeva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryye kuto bhāvayatha?
27 Gasebhelaji amawowa ejinsi shamela segahuhambo embombo wala segabhilinga, neane embubhola yaje hata Osulemani katika efahali yakwe yonti saga kwatiziwe shinza kama neshe eyego,
anyacca kāmpilapuṣpaṁ kathaṁ varddhate tadāpi vicārayata, tat kañcana śramaṁ na karoti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulemān bahvaiśvaryyānvitopi puṣpasyāsya sadṛśo vibhūṣito nāsīt|
28 Eshi nkebhe Ongolobhe akwatizya eshi amasole agamwipali, gagali sanyo no na sandabho gatagwa papepe. Je sagayibhabhombela amwe? Enyi amwe mwemli imani endodo!
adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
29 Amwe msahwanza shamwayilya wala shamwaimwele wala mgaje abhombe nowoga.
ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
30 Afwanaje egogonti ebhamnsi omu. Lelo o yise wenyu amenye aje mganza ego.
jagato devārccakā etāni sarvvāṇi ceṣṭanate; eṣu vastuṣu yuṣmākaṁ prayojanamāste iti yuṣmākaṁ pitā jānāti|
31 Eshi anzaji omwene owa NGOLOBHE, nego mwayonjezewa,
ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
32 Mganje hwogope, amwe mwikundi idodo, afanaje oYise wenyu alolile shinza abhapele ula oumwene.
he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
33 Kazi vyamlinavyo mfumye sadaka, hwibheshalaji amafuko yasagalala—embuto yasepogoha, humwanya pasaga afiha omwibha wala no ndo sana nkaya.
ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;
34 Afanaje embuto yenyu, pehweli pagayibha gahweli na moyo genyu.
yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
35 Amasana genyu gabhe gapinyilya nehozyo, zyenyu zibhe zihwaha,
aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
36 Namwe bhanji neshe abhantu bhabhahugolezya OGOSI wabho naiwela afume huweji, ili na hwenza na khome ehodi bhamwigulile.
prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mocayituṁ yathā bhṛtyā apekṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
37 Nafu asontezewa bhala, ambao OGOSI wabho nayenza ayibhaga bhagonezezye. Eteshi embabhola abhahwipinye nabhakaribizye pa shalye, ayenza nabhavwe.
yataḥ prabhurāgatya yān dāsān sacetanān tiṣṭhato drakṣyati taeva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhojanārtham upaveśya svayaṁ baddhakaṭiḥ samīpametya pariveṣayiṣyati|
38 Nankayenze olyondizanyo olwa bhele, au nkayenza olwandiznyo olwatatu nabhaje eshi, nafu ontezewa ebho.
yadi dvitīye tṛtīye vā prahare samāgatya tathaiva paśyati, tarhi taeva dāsā dhanyāḥ|
39 Lelo mmanye, izu eli, aje omwane sho nyumba agamenye esaa ya bhahwenze omwibha, handa agone zyezye, wala handa sagaleshele enyumba yakwe ebozolwe.
aparañca kasmin kṣaṇe caurā āgamiṣyanti iti yadi gṛhapati rjñātuṁ śaknoti tadāvaśyaṁ jāgran nijagṛhe sandhiṁ karttayituṁ vārayati yūyametad vitta|
40 Namwe hwibhehaji tayari afwanaje esaa yasagammenye shesho sha hwenza omwana wa Adamu.
ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
41 OPetro wabhola, “GOSI, eshilale esho otibholele tele wene, au abhantu bhonti antele?
tadā pitaraḥ papraccha, he prabho bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dṛṣṭāntakathāmimāṁ vadati?
42 OGOSI wayanga, “Wenu eshi yali mtunzaji mwinza yali nebusara ambaye ogosi wakuwe abhahubheshe bhombambombo wakwe wonti, abhapele abhantu eposho huwakati wakwe?
tataḥ prabhuḥ provāca, prabhuḥ samucitakāle nijaparivārārthaṁ bhojyapariveṣaṇāya yaṁ tatpade niyokṣyati tādṛśo viśvāsyo boddhā karmmādhīśaḥ kosti?
43 Nafu osontezi ola, ambaye gosi wakwe nahwenza awahumwaje abhomba esho.
prabhurāgatya yam etādṛśe karmmaṇi pravṛttaṁ drakṣyati saeva dāso dhanyaḥ|
44 Lyoli embabhola abhahubheshe juu yevintu vyakwe vyonti.
ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
45 Lelo osontelezewa ola nkayanje humwoyo gwakwe, “OGOSI wane wakhala ahwenze wanda; abhakhome aholo bhakwe, alume na bhashe, alya na mwele na kholwe,
kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,
46 Ogosi wakwe otumwa oyo ayenza isiku lyasategemeye nesaa yasayimenye, abhahudumranye evipande vibhele nahubheshe ifungu lyakwe pandwemo na bhasaga bhalino lyeteho'
tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
47 No tumwa, ola yagamenye omapenzi ga gosi wakwe, sahwibhe tayari wala agabhombe amapenzi gakwe, ayikhomwa tee.
yo dāsaḥ prabherājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;
48 No ola yasagamenye wape abhombile gagahwanziwa akhomwe, akhomwa hashe. Na shila yapewewe evinji, hwamwahale oyo bhanza wanze vivinji, wape wabhesheye amana evintu evinji hwamwahale oyo wabhanza ahwanze zaidi.
kintu yo jano'jñātvā prahārārhaṁ karmma karoti solpaprahārān prāpsyati| yato yasmai bāhulyena dattaṁ tasmādeva bāhulyena grahīṣyate, mānuṣā yasya nikaṭe bahu samarpayanti tasmād bahu yācante|
49 Enenzere aponye omwoto pansi, na nkashile gwandue ahwanshe lyenu lyehwanza zaidi,
ahaṁ pṛthivyām anaikyarūpaṁ vahni nikṣeptum āgatosmi, sa ced idānīmeva prajvalati tatra mama kā cintā?
50 Lelo endi no wonzwe wauhwanziwa ahwoziwe, nene endi namalabha neshe eyenu ili gatimizwe!
kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
51 Eshi! mwadhani eyaje enenzele alete eamani? Pansi, embabhola, la seshashesho eshi Mafarakano.
melanaṁ karttuṁ jagad āgatosmi yūyaṁ kimitthaṁ bodhadhve? yuṣmān vadāmi na tathā, kintvahaṁ melanābhāvaṁ karttuṁm āgatosmi|
52 Afwanaje afume eshi enyumba emo bhayibha abhantu bhasanu bhavisenye, bhantu hwabhabhele, bhabhele hwa bhantu.
yasmādetatkālamārabhya ekatrasthaparijanānāṁ madhye pañcajanāḥ pṛthag bhūtvā trayo janā dvayorjanayoḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
53 Bhayivisanya, oYise no mwana no mwana no Yise wakwe, onyino no lendu wakwe, khoyi wakwe, okhamwana no khamwana wa mntu.
pitā putrasya vipakṣaḥ putraśca pitu rvipakṣo bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
54 Wabhabhola amabungano nantele, “Shila namlola ibhengo nkalifumile oupanda wa magharibi tiyanga, evula ehwenza, ibha shesho,
sa lokebhyoparamapi kathayāmāsa, paścimadiśi meghodgamaṁ dṛṣṭvā yūyaṁ haṭhād vadatha vṛṣṭi rbhaviṣyati tatastathaiva jāyate|
55 Na shila nevugula hukuskazini, liyanga, hubhabhe nilyoto, na shashi hweli.
aparaṁ dakṣiṇato vāyau vāti sati vadatha nidāgho bhaviṣyati tataḥ sopi jāyate|
56 Amwe mwanafiki, mmenye atambule amaso agensine mwanya, shiliwele eshi abhe semumenye atambule amajira ega?
re re kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ boddhuṁ śaknutha,
57 Na mbona amwe mwemwe hunafsi zyenu semu hwamla gagali gelyoli?
kintu kālasyāsya lakṣaṇaṁ kuto boddhuṁ na śaknutha? yūyañca svayaṁ kuto na nyāṣyaṁ vicārayatha?
58 Eshi namulongozenye no mshitaki waho abhale hwa lonzi, epo pidala bhomba ebidii akondane nawo, asabhe agaburuzya mpaka hwitagalila elya lonzi, ola olonzi wakhata mmakhono gakwe, hwamwenesho yagalipizya nola owalipizye asije agafunga mwijela.
aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nocet sa tvāṁ dhṛtvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
59 Ehubhola, sofuma omwo nkahashe hata omale asombe esenti eya mwisho.
tarhi tvāmahaṁ vadāmi tvayā niḥśeṣaṁ kapardakeṣu na pariśodhiteṣu tvaṁ tato muktiṁ prāptuṁ na śakṣyasi|

< Luka 12 >