< Yuda 1 >

1 U Yuda utumwe wa Yesu Kristu nu holo wakwe u Yakobo, hwa bhaala bhabhakwiziwe, bhabhagenwe nu Ngulubhi uisewitu na bhabhbabhehwelwe aje bhabhebha Yesu Kristi:
yIzukhrISTasya dAso yAkUbo bhrAtA yihUdAstAtenezvareNa pavitrIkRtAn yIzukhrISTena rakSitAMzcAhUtAn lokAn prati patraM likhati|
2 uluseshelo nu lugano lusajilo lwonjezewe hulimwe.
kRpA zAntiH prema ca bAhulyarUpeNa yuSmAsvadhitiSThatu|
3 Bhamwitu, nanabhombaga ebidii abhasimbile ahusu uwaushe witu tenti aja muulwelanilaje ulwitiho lwatapewilwe lumo wene hwa bhamwitishe.
he priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeSu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi saceSTA bhavateti vinayArthaM yuSmAn prati patralekhanamAvazyakam amanye|
4 Huli abhantu bhabhahwiyinjizizye shunuunu hulimwe abhantu bhabhabhehwele eshimanyilo aje bhalongwe abhantu bhasebhinza bhabhagaluzanya aminza abheshe mabhibhi na bhahukhana Ungulubhi Ugosi yalii mwene nu Yesu Kristi.
yasmAd etadrUpadaNDaprAptaye pUrvvaM likhitAH kecijjanA asmAn upasRptavantaH, te 'dhArmmikalokA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyo 'dhipati ryo 'smAkaM prabhu ryIzukhrISTastaM nAGgIkurvvanti|
5 Eshi ehwanza aje embakumbusye huje lumo mwamenye huje Ungulubhi abhukoye abhantu afume hu Misri nantele abhagojile mwidala bhala bhasiga bhahitishilaga.
tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurekakRtvaH svaprajA misaradezAd udadhAra yat tataH param avizvAsino vyanAzayat|
6 Na malaika bhasigabhagutendeshe ukhalo gwabho Ungulubhi abhatanjile nabhapinye nabhatajile mwilendi elyenkisi bhagulila aje lyenze isiku elyalongwe hwi siku lila. (aïdios g126)
ye ca svargadUtAH svIyakartRtvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramaye 'dhaHsthAne sadAsthAyibhi rbandhanairabadhnAt| (aïdios g126)
7 Neshi hu Sodoma na Gomora nekhaya zyazyazyu ngulile ensi eyo, zyope zyahwiunjile nembimbi zya hu Sodoma Ungulubhi azipembile nu wmoto zisimbilwe ezi aje zibheshifwani hulite aje guhweli umwoto hwabhaala bhasigabha. (aiōnios g166)
aparaM sidomam amorA tannikaTasthanagarANi caiteSAM nivAsinastatsamarUpaM vyabhicAraM kRtavanto viSamamaithunasya ceSTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNDaM bhuJjate| (aiōnios g166)
8 Hwitiha izu lya Ngulubhi. Shashila bhalota enjozi, bhananganya amabele gabho, bhakhananu loongozi, bhayanga ilenga ezya Ngulubhi.
tathaiveme svapnAcAriNo'pi svazarIrANi kalaGkayanti rAjAdhInatAM na svIkurvvantyuccapadasthAn nindanti ca|
9 Lelo hata umalaika u Mikaeli ula uGosi nabhalwililanaga ubile gwa Musa, sigaalonjile humbibhi, ajile Ungulubhi adamile.
kintu pradhAnadivyadUto mIkhAyelo yadA mUsaso dehe zayatAnena vivadamAnaH samabhASata tadA tisman nindArUpaM daNDaM samarpayituM sAhasaM na kRtvAkathayat prabhustvAM bhartsayatAM|
10 Lelo abhantu ebha bhaleta ilenga atazyasigabhaziminye zila zyasagabhazime ehanu zyasigazi nenjele zimenye huje ehasehahwa nziwa ega ndiyo gagabhana ngenye.
kintvime yanna budhyante tannindanti yacca nirbbodhapazava ivendriyairavagacchanti tena nazyanti|
11 Palwao maana bhajendile idala lya Kaini, na fuatile unanzi wa Baalamu. Bhateejile munanzi wa Kora.
tAn dhik, te kAbilo mArge caranti pAritoSikasyAzAto biliyamo bhrAntimanudhAvanti korahasya durmmukhatvena vinazyanti ca|
12 Abhantu ebha mawe musherehe zyenyu ezye lugano bhashelekela bilansoni, bhahwilisyabhebho, mabhengo gasigagaline mvula, gagaputwa ne haala, makwi gagapumbulushe, segali nu matunda, gafwiye habhili, gagasenyilwe amazi
yuSmAkaM premabhojyeSu te vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhuJjate| te vAyubhizcAlitA nistoyameghA hemantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,
13 Ebha mawimbi gamunsumbi gagali ni bwago gali ni bwago elyensoni zyabho ntondwe zyazizyungula shaaha ambao uwilu wao uwinkisi ubhehwelwe hwabhene wila na wila. (aiōn g165)
svakIyalajjApheNodvamakAH pracaNDAH sAmudrataraGgAH sadAkAlaM yAvat ghoratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti| (aiōn g165)
14 U Enoko, muntu a saba na afume hwa Adamu kuwaga abhayanjile abhantu ebha ajile enyii! Ugosi ahwenza na bhantubhakwe maelufu na maelufu azelu umwoyo,
AdamataH saptamaH puruSo yo hanokaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rveSTitaH prabhuH|
15 aje alonje abhantubhonti na bheshe unanzi wa bhantu bonti bhasebhahumwogopa Ungulubhi nembombo zyonti zyabhabhombaga zyasenyinza nenongwa zyonti zyabhayangaga ehali.”
sarvvAn prati vicArAjJAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvve jAtA yairaparAdhinaH| vidharmmakarmmaNAM teSAM sarvveSAmeva kAraNAt| tathA tadvaiparItyenApyadharmmAcAripApinAM| uktakaThoravAkyAnAM sarvveSAmapi kAraNAt| paramezena doSitvaM teSAM prakAzayiSyate||
16 Ebha bhabhala bhabhalulumwa bhafuta enziliho zyao embibhi bhahwigamba tee bakho pela abhanje aje nkabhapataje efaida yabho.
te vAkkalahakAriNaH svabhAgyanindakAH svecchAcAriNo darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|
17 Lelo amwe bhamwitu mwizuha enongwa zyabhayanjile atumwe bha Yesu Kristi.
kintu he priyatamAH, asmAkaM prabho ryIzukhrISTasya preritai ryad vAkyaM pUrvvaM yuSmabhyaM kathitaM tat smarata,
18 Bhayanjile aje ensikuezyahumalishilo bhayenza abhantu bhabhazihaki bhabhafuata enziliho zyao bhebhozyase zi nugulusu.”
phalataH zeSasamaye svecchAto 'dharmmAcAriNo nindakA upasthAsyantIti|
19 Abhantu ebhabhabagulanyi bhatabhaliwa nenziliho embibhi sebha nu Mpepo ufinjile.
ete lokAH svAn pRthak kurvvantaH sAMsArikA AtmahInAzca santi|
20 Lelo amwe bhamwitu neshi shamuhwijenga mulweteshelo lwenyu ulwinza nala abhe huMpepo ufinjile,
kintu he priyatamAH, yUyaM sveSAm atipavitravizvAse nicIyamAnAH pavitreNAtmanA prArthanAM kurvvanta
21 muhwitunze mulugano lwa Ngulubhi na muguule ulusaajilo lwa Gosi witu uYesu Kristi ulwa tipele uwomi wa wila na wila. (aiōnios g166)
Izvarasya premnA svAn rakSata, anantajIvanAya cAsmAkaM prabho ryIzukhrISTasya kRpAM pratIkSadhvaM| (aiōnios g166)
22 Bhalangaji ensajili bhase bhahweteha shinza.
aparaM yUyaM vivicya kAMzcid anukampadhvaM
23 Bhokolaji abhanje bhabhalije bhali humwoto, hubuanji bhalangaji ulusajilo lwa Ngulubhi nezya Gosi witu uYesu Kristi, muguvitwaje numwena gwa gupahwile entavu nubile.
kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvena kalaGkitaM vastramapi RtIyadhvaM|
24 Eshi hwa mwene Yabhajiye abhadime musahabombele yabhasabibisye aje mwemelele hwa mwine bila likosa nuluseshelo ulugosi,
aparaJca yuSmAn skhalanAd rakSitum ullAsena svIyatejasaH sAkSAt nirddoSAn sthApayituJca samartho
25 eshi hwa Ngulubi mwene ashilile hwitawa lya Yesu Kristi ugosi witu, utuntumu nu ougosi, nikhone sazisele ensiku na sanuunu na wila na wila. Amina. (aiōn g165)
yo 'smAkam advitIyastrANakarttA sarvvajJa Izvarastasya gauravaM mahimA parAkramaH kartRtvaJcedAnIm anantakAlaM yAvad bhUyAt| Amen| (aiōn g165)

< Yuda 1 >