< Yohana 8 >

1 O Yesu abhalile hwigamba lye Mzeituni.
pratyUSe yIzuH panarmandiram Agacchat
2 Khasha shampwiti ahenza nantele hushibhanza, na abhantu bhonti bhabhalila; ahakhala bhasambeleyezye.
tataH sarvveSu lokeSu tasya samIpa AgateSu sa upavizya tAn upadeSTum Arabhata|
3 Abhandishi na Mafarisayo bhaletela oshe wa khetwe humbombo yehuni. Bhabheha pahati.
tadA adhyApakAH phirUzinaJca vyabhicArakarmmaNi dhRtaM striyamekAm Aniya sarvveSAM madhye sthApayitvA vyAharan
4 Epo nkabhabhalila oYesu, “Mwalimu, oshe ono akhetwe mu huni, mumbombo lyoli.
he guro yoSitam imAM vyabhicArakarmma kurvvANAM lokA dhRtavantaH|
5 Esalezi, endajizyo, zya Musa atilajizizye awapole na mawe abhantu nanshi ebho, oyigabhole hwego?
etAdRzalokAH pASANAghAtena hantavyA iti vidhirmUsAvyavasthAgranthe likhitosti kintu bhavAn kimAdizati?
6 Bhanyanjile ega ahutejesezye aje nkabhabhe ne nongwa ya hutake, ila oYesu au ndeme mpansi ahaandiiha mwinkondi hwa dole hakwe.
te tamapavadituM parIkSAbhiprAyeNa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaGgalyA lekhitum Arabhata|
7 Na bhahendeleye ahubhozye, ahemeleye na bhabhozye, “Omwene wasali nembibhi mhati yenyu, abhe wahwande ahupole amawe.”
tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhye yo jano niraparAdhI saeva prathamam enAM pASANenAhantu|
8 Waundama nantele pansi, wadola mwinkondi hushidole shakwe.
pazcAt sa punazca prahvIbhUya bhUmau lekhitum Arabhata|
9 Nabhahonvwa ego, bhasogoye omo baada ya wamwabho ahwande waliigogolo hata. Owamalishile wabho mwene, paamo no she waali pahati yabho.
tAM kathaM zrutvA te svasvamanasi prabodhaM prApya jyeSThAnukramaM ekaikazaH sarvve bahiragacchan tato yIzurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoSA ca sthitA|
10 O Yesu ahemeleye na nahubhozye wee shee wewe, bhabhatakile bhali hwii? Nomo ata weka walonjile?”
tatpazcAd yIzurutthAya tAM vanitAM vinA kamapyaparaM na vilokya pRSTavAn he vAme tavApavAdakAH kutra? kopi tvAM kiM na daNDayati?
11 Wagaa, “Nomo ata weka Gosi.” O Yesu waaga, “Hata nene sihulonga. Bhalaga hwi dala lyaho; ahwande esalezi na hwendelele oganje abhombe embibhi nantele.”
sAvadat he maheccha kopi na tadA yIzuravocat nAhamapi daNDayAmi yAhi punaH pApaM mAkArSIH|
12 Nantele oYesu ayanga na bhantu waga, “Ane endi lukhozyo lyensi; omwene wanzandondolele saganzajende munkisi ila anzabhe nolukhozyo lwe womi.”
tato yIzuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kazcin matpazcAda gacchati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|
13 Amafarisayo bhabhozye, “Ohwihakikisya wewe; oluhakikisyo lwaho see lwe yooli.”
tataH phirUzino'vAdiSustvaM svArthe svayaM sAkSyaM dadAsi tasmAt tava sAkSyaM grAhyaM na bhavati|
14 O Yesu ayanga ahaga, “Hata nkashe ehwihakikisya neen oluhakikisyo lwane, lwe yooli. Emenye hwe nfumile na hwe mbala, ila amwe semumenye hwe nfumile wala hwembala.
tadA yIzuH pratyuditavAn yadyapi svArthe'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta Agatosmi kva yAmi ca tadahaM jAnAmi kintu kuta Agatosmi kutra gacchAmi ca tad yUyaM na jAnItha|
15 Amwe mulonga shibele; ane sehulonga wawonti.
yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|
16 Ane hata nkashe elonje, endonga yane ye lyoli afuatanaje sendi nemwene, endi paamo no daada wantumile.
kintu yadi vicArayAmi tarhi mama vicAro grahItavyo yatoham ekAkI nAsmi prerayitA pitA mayA saha vidyate|
17 Ena, hundajizyo zyenyu iyandihwe aje oluhakikisyo lwa bhantu bhabhelilwe lyoli.
dvayo rjanayoH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthe likhitamasti|
18 Ane ne hwihakikisye, no Daada wantumile ahakikisya.”
ahaM svArthe svayaM sAkSitvaM dadAmi yazca mama tAto mAM preritavAn sopi madarthe sAkSyaM dadAti|
19 Bhabhozya, “Odaada waho ali hwii?” O Yesu ahaaga, “ane semumenye hata Odaada wane semumenye, mgali aje mumenye ane handa mmenye Odaada wane wope.”
tadA te'pRcchan tava tAtaH kutra? tato yIzuH pratyavAdId yUyaM mAM na jAnItha matpitaraJca na jAnItha yadi mAm akSAsyata tarhi mama tAtamapyakSAsyata|
20 Ayanjile enongwa ezi alipepe no lubhutilo nali asambelezya mshibhanza, na ali nomo ata weka wakhete afuatanaje esaa yakwe yaali seele afishe.
yIzu rmandira upadizya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|
21 Eshi abhabhozya nantele, “Nahwisogolela mwainanza na mwaifwela mumbibhi zyenyu. Hula hwe mbala semuwezizye ahwenze.”
tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gaveSayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|
22 Abhayahudi bhajile, “Obhahwibude humwene, omwene wayanjile, 'hula hwe mbala semuwezezye ahwenze'?”
tadA yihUdIyAH prAvocan kimayam AtmaghAtaM kariSyati? yato yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|
23 O Yesu abhabhozye, “Mufuma pansi; ane efuma amwanya. Amwe muli bha munsi omu; ane sendi wa munsi omu.
tato yIzustebhyaH kathitavAn yUyam adhaHsthAnIyA lokA aham UrdvvasthAnIyaH yUyam etajjagatsambandhIyA aham etajjagatsambandhIyo na|
24 Eshi eshi, nabhabhozezye aje mwaifwa mumbibhi zyenyu. Labuda mweteshele aje ANE NENE, mwaifwa mu mbibhi zyenyu”.
tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatohaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|
25 Eshi bhabhozya, “Awe we nanu?” O Yesu wabhabhozya, Gala ganabhabhozezye ahwande huwandilo.
tadA te 'pRcchan kastvaM? tato yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karomi saeva puruSohaM|
26 Endi ne nongwa nyinji ezya yanje nalonje ahusu amwe. Hata sheshi, omwene wantumile we lyoli ne nongwa zyamwonvwezye afume hwa mwene, enongwa ezi nayanga hwa bha Munsi.”
yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyaJca kintu matprerayitA satyavAdI tasya samIpe yadahaM zrutavAn tadeva jagate kathayAmi|
27 Sebhamwelewe aje ali ayanga nabho ahusu Odaada.
kintu sa janake vAkyamidaM prokttavAn iti te nAbudhyanta|
28 O Yesu ajile, Namu bhahubhosye amwanya Omwana wa Muntu, nkamwailola aje NENE, naje sebhomba lyalyonti nemwene. Nanshi Odaada shansambelezezye, ayanga enongwa ezi.
tato yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA zikSayati tadanusAreNa vAkyamidaM vadAmIti ca yUyaM jJAtuM zakSyatha|
29 Omwane wantumile ali pamo nane, na omwene sandeshile nemwene, alenganaje shila muda ebhomba gala gasongwa.”
matprerayitA pitA mAm ekAkinaM na tyajati sa mayA sArddhaM tiSThati yatohaM tadabhimataM karmma sadA karomi|
30 O Yesu lwayangaga enongwa ezyo bhinji bhamweteshe.
tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan|
31 O Yesu ayange hwa Yahudi bhala bhabhamweteshe, “Nkashe mubhakhale mwizu lyane, epo mubhabhe bhanafunzi bhane lyoli,
ye yihUdIyA vyazvasan yIzustebhyo'kathayat
32 namwe mubhaimanya elyoli, na elyoli ebhabhabheshe bhaushe.”
mama vAkye yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jJAsyatha tataH satyatayA yuSmAkaM mokSo bhaviSyati|
33 Bhajile, Ate tili shi kholo sha Ibulahimu na mwaha setiwayile abhebhaboyi bha muntu wawonti; obhayanje bhole aje, “Tibhabhe bhauusu?”
tadA te pratyavAdiSuH vayam ibrAhImo vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?
34 O Yesu wabhabhozya, “Etesheli, etesheli, embebhozya, wawonti wabhomba embibhi boyi we mbibhi.
tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karoti sa pApasya dAsaH|
35 Boyi sakhala pakhayo omuda gwonti; omwana akhala nsiku zyonti. (aiōn g165)
dAsazca nirantaraM nivezane na tiSThati kintu putro nirantaraM tiSThati| (aiōn g165)
36 Eshi eshi, nkashele Omwana aibhabheha bhausu, mwaibha bhausu lyoli.”
ataH putro yadi yuSmAn mocayati tarhi nitAntameva mukttA bhaviSyatha|
37 Embamenye aje amwe mlishikholo sha Ibulahimu; muhwanza angoje alengane ni izu lyane selili no khalo mhati yenyu.
yuyam ibrAhImo vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNeSu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|
38 Eyanga enongwa zyenzilolile pamo na Daada wane, namwe pia mubhomba enongwa zya mwahonvwezye hwa daada wenyu.”
ahaM svapituH samIpe yadapazyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapazyata tadeva kurudhve|
39 Bhayanjile na hubhozye, “Odaada wetu yo Abulahamu.” O Yesu abhabhozya nkashe mungali bhana bha Ibulahimu, handamubhomba embombo zyakwe o Ibulahimu.
tadA te pratyavocan ibrAhIm asmAkaM pitA tato yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|
40 Hata sheshi munanza hungoje, omuntu walenjele elyoli aje ehomvwezye afume hwa Ngolobhe. O Ibulahimu sagabhombile esho.
Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jJApayAmi yohaM taM mAM hantuM ceSTadhve ibrAhIm etAdRzaM karmma na cakAra|
41 Mubhomba mbombo ya daada wenyu.” Bhabhozya, “Setapepwe muuhuni, tili Odaada omo, yo Ngolobhe.”
yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa evezvaraH
42 O Yesu abhabhozya, “Nkashe Ongolobhe yo Daada wenyu, handa mungene ane, afuatanaje handa mungene ane, afuatanaje enfumile hwa Ngolobhe; wala sehenzele hubeele gwane ila hwa mwene wantumile.
tato yIzunA kathitam Izvaro yadi yuSmAkaM tAtobhaviSyat tarhi yUyaM mayi premAkariSyata yatoham IzvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|
43 Yenu semgelewa amazu gane? Afuatanaje semuwezizye avumilile agatejezye amazu gane.
yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadezaM soDhuM na zaknutha|
44 Amwe mli bha Daada wenyu, osetano na mhwanza abhombe oluziliho lya Daada wenyu. Aligoji ahwande huwando na sawezizye ahwemelele mlyoli afuatanaje elyoli nemo mhati yakwe. Nkayanga ilenka, ayanga afume mmwoyo gwakwe afuatanaje wilenka na Odaada wilenka.
yUyaM zaitAn pituH santAnA etasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lezopi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mRSAbhASI mRSotpAdakazca|
45 Hata sheshi, afuatanaje eyanga zye lyoli, semueteshela.
ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM na pratItha|
46 Wenu hulimwe wahakikisye aje endine mbibhi? Nkashe eyanga zye lyoli, yenu semuneteshela?
mayi pApamastIti pramANaM yuSmAkaM ko dAtuM zaknoti? yadyahaM tathyavAkyaM vadAmi tarhi kuto mAM na pratitha?
47 Omwene wali wa Ngolobhe ateje zya amazu ga Ngolobhe; afwatanaje semulibha Ngolobhe.”
yaH kazcana IzvarIyo lokaH sa IzvarIyakathAyAM mano nidhatte yUyam IzvarIyalokA na bhavatha tannidAnAt tatra na manAMsi nidhadve|
48 Ayahudi wayanjile na hubhozye, setiyanjile yoli aje awe oli Samaria na oli ni pepo?”
tadA yihUdIyAH pratyavAdiSuH tvamekaH zomiroNIyo bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?
49 O Yesu ajile, sendi ni pepo; ila ehumwogopa Odaada wane, amwe semunogopa.
tato yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanye tasmAd yUyaM mAm apamanyadhve|
50 Sehwanza oumwamihwe; waline ali weka wahwanza na lonje.
ahaM svasukhyAtiM na ceSTe kintu ceSTitA vicArayitA cApara eka Aste|
51 Etesheli, etesheli, embabhozya, nkashe wawonti ayilikhata izu lyane, sagailola enfwa na mwaha.” (aiōn g165)
ahaM yuSmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAcaM manyate sa kadAcana nidhanaM na drakSyati| (aiōn g165)
52 Ayahudi bhabhozya, “Esalaze tamanya aje oli ni pepo. O Abulahamu na kuwaa bhafwiye; oiga, “Nkashe omuntu akhate izu lyaho, saganzabhonje enfwa'. (aiōn g165)
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinaJca sarvve mRtAH kintu tvaM bhASase yo naro mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyate| (aiōn g165)
53 Awe soli gosi ashile odaada wetu oAbulahamu bhafwiye shenje? Akuwaa bhope bhafwiye. Awe ohwibheha we nanu?”
tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImopi mahAn? yasmAt sopi mRtaH bhaviSyadvAdinopi mRtAH tvaM svaM kaM pumAMsaM manuSe?
54 O Yesu ajile, “Nkashe ehwizuvya nemwene, oumwihwe wane bure; yo Daada waline wanzuvya - ola wa muhuyanga aje Ngolobhe wenyu.
yIzuH pratyavocad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IzvaraM bhASadhve saeva mAM sammanute|
55 Amwe semumenye omwahale, ila ane emenye omwene. Nkashe embaje, 'semenye,' embabhe nanshi amwe, wilenka. Hata sheshi, engaemenyeamazu gakwe engakhete.
yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|
56 Odaada wenyu oAbulahamu asongwelwe na walilola isiku lyane na aalilolile na asongwelwe.”
yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAJchat tannirIkSyAnandacca|
57 Ayahudi bhabhozya,”Sofisizye omuri we maha amusini bado, nawe ololile o Ibulahimu?”
tadA yihUdIyA apRcchan tava vayaH paJcAzadvatsarA na tvaM kim ibrAhImam adrAkSIH?
58 O Yesu abhabhozya, “Etesheli, etesheli, embabhozya, o Ibulahimu salibado apapwe, ANE EHWENDI.”
yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImo janmanaH pUrvvakAlamArabhyAhaM vidye|
59 Nkabhatola amawe aje bhakhome, O Yesu ahobhele ahafuma honzehu shibhanza.
tadA te pASANAn uttolya tamAhantum udayacchan kintu yIzu rgupto mantirAd bahirgatya teSAM madhyena prasthitavAn|

< Yohana 8 >