< Yohana 12 >

1 Isiku ilya sita selisele ePasaka, oYesu abhalile hu Bethania, hwa hali oLazalo, omwene wali avyonshele afume hwa bhafwe.
nistArotsavAt pUrvvaM dinaShaTke sthite yIshu ryaM pramItam iliyAsaraM shmashAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam AgachChat|
2 Bhalenganyizya eshalye shana ndabhela owho, no Martha abhombelaga owakati owo oLazaro ahali pamo na bhale bhabhakheye pashalye pandwemo no Yesu.
tatra tadarthaM rajanyAM bhojye kR^ite marthA paryyaveShayad iliyAsar cha tasya sa NgibhiH sArddhaM bhojanAsana upAvishat|
3 Pamande oMariamu ahege eratli ye manukato gagalenganyiziwe hu nardo enyinza, gagali ne maana engosi, wapaha oYesu mumagaga, na husyomole hwi sisi lyakwe; enyumba yonti yamemile nunsi gwe manukato.
tadA mariyam arddhaseTakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIshoshcharaNayo rmarddayitvA nijakesha rmArShTum Arabhata; tadA tailasya parimalena gR^iham Amoditam abhavat|
4 O Yuda Iskariote, omo we bhanafunzi bhakwe, ambaye wanzahugalushe oYesu, ajile,
yaH shimonaH putra riShkariyotIyo yihUdAnAmA yIshuM parakareShu samarpayiShyati sa shiShyastadA kathitavAn,
5 “Yenu amanukato ega segagalu ziwanyaga huu mpeya mia zitatu na bhapele apena?”
etattailaM tribhiH shatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata?
6 Wope ayanjile ego, sio aje hubhasajile apena, afuatanaje ali mwibha: omwene ali wa bheshe ehela na ali ahwega zimo zyazibhelwe omwo zya mwene yoyo.
sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|
7 O Yesu ajile, “Leshi abheshe hali naho alengane ni siku lya syelwe hwane.
tadA yIshurakathayad enAM mA vAraya sA mama shmashAnasthApanadinArthaM tadarakShayat|
8 Apena mwaibha nabho ensiku zyonti ila ane semwaibha nane ensiku zyontii.”
daridrA yuShmAkaM sannidhau sarvvadA tiShThanti kintvahaM sarvvadA yuShmAkaM sannidhau na tiShThAmi|
9 Owinji ogosi wa Yahudi bhapete amanye aje oYesu ali ohwo bhopebhenza, sio aje yo Yesu tu ila bhalole no Lazaro ola oYesu wavyonsezye afume hwa bhafwe.
tataH paraM yIshustatrAstIti vArttAM shrutvA bahavo yihUdIyAstaM shmashAnAdutthApitam iliyAsara ncha draShTuM tat sthAnam AgachChana|
10 Bhope agosi bhayangene aje wagoje oLazaro;
tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan;
11 alengane no mwale abhinji katika Wayahudi walienda zao bha bhalile ahumweteshela oYesu.
yatastena bahavo yihUdIyA gatvA yIshau vyashvasan|
12 Na isiku ila bhele uwinji gosi wali hushikulukulu bhahonvwezye aje oYesu ahwenza hu Yelusalemu,
anantaraM yIshu ryirUshAlam nagaram AgachChatIti vArttAM shrutvA pare. ahani utsavAgatA bahavo lokAH
13 bhahejile amasamba ge mikwige mitende na afume hoze na abhale ahumwejelele na bhakhomile ekelele, “Hosana! Asailwe wahwenza hwitawa lya Gosi, Omwene we Israeli.”
kharjjUrapatrAdyAnIya taM sAkShAt karttuM bahirAgatya jaya jayeti vAchaM prochchai rvaktum Arabhanta, isrAyelo yo rAjA parameshvarasya nAmnAgachChati sa dhanyaH|
14 O Yesu ayeje enyana-ye punda ayipandale; nanshi shila shehandihwe,
tadA "he siyonaH kanye mA bhaiShIH pashyAyaM tava rAjA garddabhashAvakam AruhyAgachChati"
15 “Oganje ahwogope, lendu Sayuni; enya, Omwene waho ahwenza, apende enyana-ye punda.”
iti shAstrIyavachanAnusAreNa yIshurekaM yuvagarddabhaM prApya taduparyyArohat|
16 Abhanafunzi bhakwe sebhagelee amambo ega epo ahwande; ila oYesu na mwamihwe, nkabhakomboha aje amambo ega gahandihwe na huje abhombile amambo ega hwa mwene.
asyAH ghaTanAyAstAtparyyaM shiShyAH prathamaM nAbudhyanta, kintu yIshau mahimAnaM prApte sati vAkyamidaM tasmina akathyata lokAshcha tampratIttham akurvvan iti te smR^itavantaH|
17 Lila ikundi lyalya pandwemo no Yesu lula lwa kwizyaga oLazaro afume mwilende, bhahakikisya hwabhanje.
sa iliyAsaraM shmashAnAd Agantum AhvatavAn shmashAnA ncha udasthApayad ye ye lokAstatkarmya sAkShAd apashyan te pramANaM dAtum Arabhanta|
18 Yali alengane neshi aje uwinji wa bhantu bhabhalile ahuposhele alenganaje bhahomvwezye aje abhombole embo eyo.
sa etAdR^isham adbhutaM karmmakarot tasya janashrute rlokAstaM sAkShAt karttum AgachChan|
19 Amafarisayo bhakwepelana bhene hwa bhene, “Enya, esalezi semuwezizey abhombe lya lyonti; enya, ensi ebhalile hwa mwene.”
tataH phirUshinaH parasparaM vaktum Arabhanta yuShmAkaM sarvvAshcheShTA vR^ithA jAtAH, iti kiM yUyaM na budhyadhve? pashyata sarvve lokAstasya pashchAdvarttinobhavan|
20 Bhamo Ayunani bhali pandwemo na bhala bhabhalile apute hushikulukulu.
bhajanaM karttum utsavAgatAnAM lokAnAM katipayA janA anyadeshIyA Asan,
21 Ebhabhaliye oFilipo, wafumile Betsaida ye Galilaya, bhalabha bhaga, “Gosi, ate tiziliha ahulole oYesu.”
te gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan he mahechCha vayaM yIshuM draShTum ichChAmaH|
22 O Filipo ahabhala abhozya o Andrea; Andrea no Filipo bhabha ahubhozye oYesu.
tataH philipo gatvA Andriyam avadat pashchAd Andriyaphilipau yIshave vArttAm akathayatAM|
23 O Yesu ayanga ahaga, “Esala efishile hwa Mwana wa Adamu amwamihwe.
tadA yIshuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH|
24 Etesheli, etesheli, embabhozya, abhenyu he ngano nkase hagwiye pansi hafwa, hakhala shesho hene; ila nkahafwa, hana pape endondo zinyinji.
ahaM yuShmAnatiyathArthaM vadAmi, dhAnyabIjaM mR^ittikAyAM patitvA yadi na mR^iyate tarhyekAkI tiShThati kintu yadi mR^iyate tarhi bahuguNaM phalaM phalati|
25 Omwane wasongwa owomi wakwe anzautezye; ila ola wauvitwa owomi wakwe munsi omu anzaugolosye hata womi wewila wila. (aiōnios g166)
yo jane nijaprANAn priyAn jAnAti sa tAn hArayiShyati kintu ye jana ihaloke nijaprANAn apriyAn jAnAti senantAyuH prAptuM tAn rakShiShyati| (aiōnios g166)
26 Omuntu wawonti wanza ambombele ane, andondolelaje; nane pehwendi omuntu wane paibha. Omuntu wawonti wabhombela ane anzanogope.
kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakepi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|
27 Esalezi omwoyo gwane guhwalangana: nane enje bhole? 'Odaada, anfyozye esala ene'? Ndio maana enjifishiye esala ene.
sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSha, ityahaM kiM prArthayiShye? kintvaham etatsamayArtham avatIrNavAn|
28 Odaada, alimwamishe itawa lyaho.” Izu ilinza afume humwanya na huje, “Endimwamisha nantele embali mwamishe nantele.”
he pita: svanAmno mahimAnaM prakAshaya; tanaiva svanAmno mahimAnam ahaM prAkAshayaM punarapi prakAshayiShyAmi, eShA gagaNIyA vANI tasmin samaye. ajAyata|
29 Olubhongano lwalwahemeleye peepe nawo bhahonvwa, bhayanga aje huli omungurumo. Bhamo bhajile, “Ohalo ozelu ayanjile nawo.”
tachshrutvA samIpasthalokAnAM kechid avadan megho. agarjIt, kechid avadan svargIyadUto. anena saha kathAmachakathat|
30 O Yesu abhabhoyza naje, “Izu ili selya henzele huline, ila hwalimwe.
tadA yIshuH pratyavAdIt, madarthaM shabdoyaM nAbhUt yuShmadarthamevAbhUt|
31 Esalezi oulonje wensi ene ehweli: Esalezi ogosi wensi aitagwa honze.
adhunA jagatosya vichAra: sampatsyate, adhunAsya jagata: patI rAjyAt chyoShyati|
32 Nane nkemwamihwe munsi, embarute bhonti huline.”
yadyaI pR^ithivyA Urdvve protthApitosmi tarhi sarvvAn mAnavAn svasamIpam AkarShiShyAmi|
33 Wayanjile ego abhonesyaga aje enfwa bhole ya mwaifwa.
kathaM tasya mR^iti rbhaviShyati, etad bodhayituM sa imAM kathAm akathayat|
34 Olubhongano lwaga, “Ate tonvwezye hundajizyo aje oKillisiti aibha wilawila. Awe oiga bhole, 'Omwana wa Adamu amwamihwe pamwanya'? Ono Omwana wa Muntu wenu?” (aiōn g165)
tadA lokA akathayan sobhiShiktaH sarvvadA tiShThatIti vyavasthAgranthe shrutam asmAbhiH, tarhi manuShyaputraH protthApito bhaviShyatIti vAkyaM kathaM vadasi? manuShyaputroyaM kaH? (aiōn g165)
35 O Yesu abhabhozya, “Olukhozyo luhweli pandwemo namwe omuda ododo. Bhalaji afuatane naje mlinalyo olukhozyo, aje enkisi nkepotwe aitole. Omwene wabhala munkisi samenye hwabhala.
tadA yIshurakathAyad yuShmAbhiH sArddham alpadinAni jyotirAste, yathA yuShmAn andhakAro nAchChAdayati tadarthaM yAvatkAlaM yuShmAbhiH sArddhaM jyotistiShThati tAvatkAlaM gachChata; yo jano. andhakAre gachChati sa kutra yAtIti na jAnAti|
36 Muli nalwo olukhozyo, lweteshelaji olukhozyo olwo nkamubhe bhana bhelukhozyo.” O Yesu ayanjile ega ahwisogolela ahobha bha salole.
ataeva yAvatkAlaM yuShmAkaM nikaTe jyotirAste tAvatkAlaM jyotIrUpasantAnA bhavituM jyotiShi vishvasita; imAM kathAM kathayitvA yIshuH prasthAya tebhyaH svaM guptavAn|
37 Japo oYesu abhombile eishara nyinji witazi lyabho, ila sebha mwetesheye
yadyapi yIshusteShAM samakSham etAvadAshcharyyakarmmANi kR^itavAn tathApi te tasmin na vyashvasan|
38 lifishe izu lya kuwaa oIsaya, lyayanjile: “Gosi, wenu waizyeteshela enongwa zyetu? Okhono gwa Gosi gwiguliwe wenu?”
ataeva kaH pratyeti susaMvAdaM pareshAsmat prachAritaM? prakAshate pareshasya hastaH kasya cha sannidhau? yishayiyabhaviShyadvAdinA yadetad vAkyamuktaM tat saphalam abhavat|
39 Ndio maana abhene sebhahetesheye, alengane naje oIsaya ayanjile nantele,
te pratyetuM nAshankuvan tasmin yishayiyabhaviShyadvAdi punaravAdId,
40 “Abhadiye amaso, na agabheshele makhome amoyo gabho, bhageteha engabhaponia.”
yadA, "te nayanai rna pashyanti buddhibhishcha na budhyante tai rmanaHsu parivarttiteShu cha tAnahaM yathA svasthAn na karomi tathA sa teShAM lochanAnyandhAni kR^itvA teShAmantaHkaraNAni gADhAni kariShyati|"
41 O Isaya ayanjile enongwa ezi afuatanaje alolile oumwamu wa Yesu na ayanjile enongwa zyakwe.
yishayiyo yadA yIsho rmahimAnaM vilokya tasmin kathAmakathayat tadA bhaviShyadvAkyam IdR^ishaM prakAshayat|
42 Ila, hata bhagosi abhinji bhamweteshe oYesu; ila alengane na Mafarisayo, sebhaheteha bhahogope atengwe msibhanza.
tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUshinastAn bhajanagR^ihAd dUrIkurvvantIti bhayAt te taM na svIkR^itavantaH|
43 Bhasongwelwe ahwilole hwa bhantu ahwilole ahwilole hwa Ngolobhe.
yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te. apriyanta|
44 O Yesu afumizye izu lyakwe naje, “Omwene waneteshela ane, saneteshela nene wene ila nola wantumile ane,
tadA yIshuruchchaiHkAram akathayad yo jano mayi vishvasiti sa kevale mayi vishvasitIti na, sa matprerake. api vishvasiti|
45 omwane wambonela ane ahubho ane ahubhonela yayola wantumile.
yo jano mAM pashyati sa matprerakamapi pashyati|
46 Ane nahenzele nanshi olukhozyo munsi aje shila muntu waneteshela aganje akhale munkisi.
yo jano mAM pratyeti sa yathAndhakAre na tiShThati tadartham ahaM jyotiHsvarUpo bhUtvA jagatyasmin avatIrNavAn|
47 Nkashe omuntu wawonti anzahonvwe amazu gane sagakhata, ane sehulonga; afuatanaje sagahenzele ailonje insi ila injifyole insi.
mama kathAM shrutvA yadi kashchin na vishvasiti tarhi tamahaM doShiNaM na karomi, yato heto rjagato janAnAM doShAn nishchitAn karttuM nAgatya tAn parichAtum Agatosmi|
48 Omwene wananza ane nkasage teha amazu gane, ali nawo wahulonga: izu ilyo lyenjenjile lyalyaihulonga isiku lya mwisho.
yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame. anhi taM doShiNaM kariShyati|
49 Afwanaje ane senayanjile hunafsi yane. Ila yo Daada wantumile, omwene yoyo andajizizye lye mbalombelele na yanje.
yato hetorahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadeShTavya ncha iti matprerayitA pitA mAmAj nApayat|
50 Ane emenye aje endajizyo zyakwe zye womi wewilawila; ila ego gelombelela ane - nanshi Odaada shambozezye, shashesho shelombelela hwa bhene.” (aiōnios g166)
tasya sAj nA anantAyurityahaM jAnAmi, ataevAhaM yat kathayAmi tat pitA yathAj nApayat tathaiva kathayAmyaham| (aiōnios g166)

< Yohana 12 >