< Yohana 10 >
1 Etesheli, Etesheli embabhozya, ola wasahwinjila ashilile mundyango gwi goma lye ngole, ila azubha hwidala lya mwabho, omuntu oyo mwibha na fyozi.
ahaM yuSmAnatiyathArthaM vadAmi, yo jano dvAreNa na pravizya kenApyanyena meSagRhaM pravizati sa eva steno dasyuzca|
2 Omwane wa hwinjila mundyango yodimi we ngole.
yo dvAreNa pravizati sa eva meSapAlakaH|
3 Hwa mweme olinzi we dyango ahwigulilwa. Engolezolyonvwa izu lyakwe na azikwi zya engole zyakwe hu matawa gabho na zifumye honze.
dauvArikastasmai dvAraM mocayati meSagaNazca tasya vAkyaM zRNoti sa nijAn meSAn svasvanAmnAhUya bahiH kRtvA nayati|
4 Naizifumya honze ezye zyazili zyakwe azitangulila ne Ngolobhe zihulondolela, afuatanaje bhalimenye izu lyakwe.
tathA nijAn meSAn bahiH kRtvA svayaM teSAm agre gacchati, tato meSAstasya zabdaM budhyante, tasmAt tasya pazcAd vrajanti|
5 Sezinzahumwanze ojenyu ila zinza hupemushile, afuatane sezigamenye amazu ga jenyu.”
kintu parasya zabdaM na budhyante tasmAt tasya pazcAd vrajiSyanti varaM tasya samIpAt palAyiSyante|
6 O Yesu ayanga ofwana ogu hwabhene, ila sebhazyelewe enongo ezi zyali ayanag hwa bhene.
yIzustebhya imAM dRSTAntakathAm akathayat kintu tena kathitakathAyAstAtparyyaM te nAbudhyanta|
7 O Yesu ayanga nabho nantele, “Etesheli, etesheli, embabhozya, Ane endi ndiango gwe ngole.
ato yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, meSagRhasya dvAram ahameva|
8 Bhonti bhabhatanguliye bhibha na bhafyozi, ila engole zibhonvwa.
mayA na pravizya ya Agacchan te stenA dasyavazca kintu meSAsteSAM kathA nAzRNvan|
9 Ane endi ndiango. Wawonti wahwinjila ashilile huline, aifyoliwa ainjila muhati na fume, wope aipata edyo.
ahameva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamane kRtvA caraNasthAnaM prApsyati|
10 Omwibha sahwenza ila ahwibhe, agoje, natezye, enenzele nkawepate owomi bhabhe nawo winji.
yo janastenaH sa kevalaM stainyabadhavinAzAn karttumeva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyena tadeva dAtum Agaccham|
11 Ane endi dimi mwinza. Odimi omwinza afumya owomi wakwe huu ngole.
ahameva satyameSapAlako yastu satyo meSapAlakaH sa meSArthaM prANatyAgaM karoti;
12 Oboyi wabhehwelwe, nasio aje dimi, ola engole se vyoma vyakwe, azilola embwa zihwenza na azileha na zishembele.
kintu yo jano meSapAlako na, arthAd yasya meSA nijA na bhavanti, ya etAdRzo vaitanikaH sa vRkam AgacchantaM dRSTvA mejavrajaM vihAya palAyate, tasmAd vRkastaM vrajaM dhRtvA vikirati|
13 Ne mbwa zikhata na nyampanye. Zishembela afuatanaji oboyi wabhe hwelwe sazisajila engole.
vaitanikaH palAyate yataH sa vetanArthI meSArthaM na cintayati|
14 Ane endi dimi mwinza embamenye bhabhali bhahuline, wope wamenye ane.
ahameva satyo meSapAlakaH, pitA mAM yathA jAnAti, ahaJca yathA pitaraM jAnAmi,
15 Odaada amenye, nane emenye Odaada, nane eufumwa owomi wane hungole.
tathA nijAn meSAnapi jAnAmi, meSAzca mAM jAnAnti, ahaJca meSArthaM prANatyAgaM karomi|
16 Endi nazyo engole zimo zyasaga zya mwigoma eli ezyo zyope ehwanziwa azilete, zyope zinzahonvwe izu lyane zibheligoma limo no dimi omo.
aparaJca etad gRhIya meSebhyo bhinnA api meSA mama santi te sakalA AnayitavyAH; te mama zabdaM zroSyanti tata eko vraja eko rakSako bhaviSyati|
17 Ene ndiyo maana Odaada angene: Eeufumye owomi wane alafu nantele aweje.
prANAnahaM tyaktvA punaH prANAn grahISyAmi, tasmAt pitA mayi snehaM karoti|
18 Nomo wawega afume huline, ila eufumya nene. Endi waamuzi gwa ufumye na endi waamuzi ogwagwefwe nantele. Endiposheye elajizyo eli afume hwa Daada.”
kazcijjano mama prANAn hantuM na zaknoti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItuJca mama zaktirAste bhAramimaM svapituH sakAzAt prAptoham|
19 Olwaganyishe lwafuma afume hwa yahudi afuatana na maazu ega.
asmAdupadezAt punazca yihUdIyAnAM madhye bhinnavAkyatA jAtA|
20 Abhinji bhabho wahaga, “Ali ni pepo ndii na pelusu yenu muhumwonvwa?”
tato bahavo vyAharan eSa bhUtagrasta unmattazca, kuta etasya kathAM zRNutha?
21 Bhamo bhayanga, “Ege semazu gamuntu wali ni pepo. Ipepo ligamwigula amaso ompofu?”
kecid avadan etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknoti?
22 Nkashahenza Eshikulukulu Shabhehwe Wakifu hu Yelusalemu.
zItakAle yirUzAlami mandirotsargaparvvaNyupasthite
23 Hwali shipindi shi sasa, oYesu ali ajenda mushibhanza muukumbi wa Sulemani.
yIzuH sulemAno niHsAreNa gamanAgamane karoti,
24 Ayahudi nkabhazyongola na hubhozye, “Paka ndii waibheha nsebho? nkashe awe we Kilisiti, tibhozye peupe.
etasmin samaye yihUdIyAstaM veSTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSikto bhavati tarhi tat spaSTaM vada|
25 O Yesu ajile, “Embabhozezye ila semuhweteshela. Embombo zyenzibhomba witawa lya Daada wane, ezyo zihakikisha pamwanya yane.
tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karomi sA kriyaiva mama sAkSisvarUpA|
26 Ata sheshi ahweteshela alenganaje amwe semuli ngole zyane.
kintvahaM pUrvvamakathayaM yUyaM mama meSA na bhavatha, kAraNAdasmAn na vizvasitha|
27 Engole zyane zihonvwa izu lyane; Enzimenye, zyope zinanza ane.
mama meSA mama zabdaM zRNvanti tAnahaM jAnAmi te ca mama pazcAd gacchanti|
28 Embapiye owomi wewilawila sebhatega na mwaha, nomo hata weka waibhafyola afume mukhono gwane. (aiōn , aiōnios )
ahaM tebhyo'nantAyu rdadAmi, te kadApi na naMkSyanti kopi mama karAt tAn harttuM na zakSyati| (aiōn , aiōnios )
29 Odaada wane, wampiye ebho, yo Gosi ashile bhamwabho bhonti, na nomo hata weka wali no uwezo wa fyole mukhono gwa Daada.
yo mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kopi mama pituH karAt tAn harttuM na zakSyati|
30 Ane no Daada tili hantu hamo.”
ahaM pitA ca dvayorekatvam|
31 Bhanyemla amawe aje nkabhapole nantele.
tato yihUdIyAH punarapi taM hantuM pASANAn udatolayan|
32 O Yesu abhabhozya, “Embalanjile embombo enyinji enyinza afume hwa Daada. Hu mbombo zyalihu kati yezyo zyamuhwanza ampole na mawe?”
yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM teSAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?
33 Ayahudi bhahaga, “Setihupola na mawe hu mbombo yayonti yeli nyinza, ila okufuru awe wo muntu ohwibheha aje oli Ngolobhe.”
yihUdIyAH pratyavadan prazastakarmmaheto rna kintu tvaM mAnuSaH svamIzvaram uktvezvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|
34 O Yesu abhabhozya, “Seya handihwe mundajizyo zyenyu, 'Nayanjile, “'Amwe muli mangolobhe'”?”
tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA etadvacanaM yuSmAkaM zAstre likhitaM nAsti kiM?
35 Nkashe abhakwizizye mangolobhe, hwa bhala Izu lya Ngolobhe lya bhenzeye (na Maazu segawezi abudwe),
tasmAd yeSAm uddeze Izvarasya kathA kathitA te yadIzvaragaNA ucyante dharmmagranthasyApyanyathA bhavituM na zakyaM,
36 muyanga ahusu ola Odaada afumizye na husontezye munsi, 'Osalanya,' alengane naje nayanjile, 'ane endi Mwana wa Ngolobhe'?
tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati preritaJca pumAMsaM katham IzvaranindakaM vAdaya?
37 “Nkashe sebhomba embombo zya Daada wane, mungaje aneteshele.
yadyahaM pituH karmma na karomi tarhi mAM na pratIta;
38 Ata sheshi, nkashe ezibhomba, ata nkasemuneteshela, zyetesheli embombo aje muwezye amanye na hwelewe aje Odaada ali muhati yane nane muhati ya Daada.”
kintu yadi karomi tarhi mayi yuSmAbhiH pratyaye na kRte'pi kAryye pratyayaH kriyatAM, tato mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|
39 Bhalenga na hu khate oYesu, ahwisogoleye afume mumakhono gabho.
tadA te punarapi taM dharttum aceSTanta kintu sa teSAM karebhyo nistIryya
40 O Yesu ahwibhalila hwi syelelye Yordani esehemu hula oYohana hwahozyaga ahwande, ahakhala ohwo.
puna ryarddan adyAstaTe yatra purvvaM yohan amajjayat tatrAgatya nyavasat|
41 Abhantu abhinji bhahenza hwa Yesu. Bhahendeleye ayanje, “O Yohana lyoli sagabhombile eishara yoyonti, ila enongwa zyonti zyayanjile Yohana ahusu omuntu ono zye yoli.”
tato bahavo lokAstatsamIpam Agatya vyAharan yohan kimapyAzcaryyaM karmma nAkarot kintvasmin manuSye yA yaH kathA akathayat tAH sarvvAH satyAH;
42 Abhantu abhinji bhamweteshela oYesu epo.
tatra ca bahavo lokAstasmin vyazvasan|