< Yakobo 2 >

1 Bhaholo bhane msasyesyetanye ulweteho lwa Gosi uYesu uKilisti, Ugosi wituntumu, hwa ganililizye abhantu bhamo.
he mama bhrAtaraH, yUyam asmAkaM tejasvinaH prabho ryIshukhrIShTasya dharmmaM mukhApekShayA na dhArayata|
2 Nkesho mntu omo ainjila muluwo ngano lwenyu akwete ipete iwe lihela na ompena wenenda amabhibhi,
yato yuShmAkaM sabhAyAM svarNA NgurIyakayukte bhrAjiShNuparichChade puruShe praviShTe malinavastre kasmiMshchid daridre. api praviShTe
3 na mwalolesya husajile hasa ola awe hgala epa apinza “lakini mwamozya ola umpena,” “Awe amelela pala,” au hgala pansi yimanama gane.”
yUyaM yadi taM bhrAjiShNuparichChadavasAnaM janaM nirIkShya vadeta bhavAn atrottamasthAna upavishatviti ki ncha taM daridraM yadi vadeta tvam amusmin sthAne tiShTha yadvAtra mama pAdapITha upavisheti,
4 Eshi mwalongwanya mwenemwe, nabhe bhatazanyi bhene ensewo imbibhi?
tarhi manaHsu visheShya yUyaM kiM kutarkaiH kuvichArakA na bhavatha?
5 Tejelezi, bhaholobhane bhaganwe, eshi Ungolobhe sagabhasaluye apena bhense abhe abhatawazi bhilweteho na apyane womwene wabhandalie bhabhagene?
he mama priyabhrAtaraH, shR^iNuta, saMsAre ye daridrAstAn Ishvaro vishvAsena dhaninaH svapremakAribhyashcha pratishrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridro yuShmAbhiravaj nAyate|
6 Lakini mubhasholanyenye apena! oshi saga bhabha hubhapela amayemba amwasaga bhewo bhahubhavuta whiboma?
dhanavanta eva kiM yuShmAn nopadravanti balAchcha vichArAsanAnAM samIpaM na nayanti?
7 Saga bhatabhazi bhabhahuliliga itawa lila ilinza mbalyo hwelyo mkwizwilwe?
yuShmadupari parikIrttitaM paramaM nAma kiM taireva na nindyate?
8 Hata shesho muhutimizya indajizyo ye shemwene hansi sisimbiliwilwe mmandishi, “Ubhahugane wapanshenje waho hansi awe wenewe,” mwomba shinza.
ki ncha tvaM svasamIpavAsini svAtmavat prIyasva, etachChAstrIyavachanAnusArato yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|
9 Eshi nkamwaganilizya abhantu bhamo, mwomba mbibhi, mlongwa ni ndajizyo abhe bhavunzi ndajizyo.
yadi cha mukhApekShAM kurutha tarhi pApam Acharatha vyavasthayA chAj nAla Nghina iva dUShyadhve|
10 Wowonti watimizya indajizyo yonti, na bado ambomela pinukuta yeka tou, alinanongwa ya vunze ndajizyo yonti!
yato yaH kashchit kR^itsnAM vyavasthAM pAlayati sa yadyekasmin vidhau skhalati tarhi sarvveShAm aparAdhI bhavati|
11 Afwatanaje “Ungolobhe ayanjile Ugajegone,” na ashengwa yoyo pia ayanjile, “Usahibhe.” Nkasaga ugona na sengwa, ila ugoga, ubudulanyenye indajizyo ya Ngolobhe.
yato hetostvaM paradArAn mA gachCheti yaH kathitavAn sa eva narahatyAM mA kuryyA ityapi kathitavAn tasmAt tvaM paradArAn na gatvA yadi narahatyAM karoShi tarhi vyavasthAla NghI bhavasi|
12 Esho yangaji na hweteshe hansi bhala bhabhali pepe alongwe nindajizyo yiwaushe.
mukte rvyavasthAto yeShAM vichAreNa bhavitavyaM tAdR^ishA lokA iva yUyaM kathAM kathayata karmma kuruta cha|
13 Huje alongwe huhwenza bila onkombo wha bhala bhasagabhalini nkombo. Enkombo ihujietema pamwanyayi longwi.
yo dayAM nAcharati tasya vichAro nirddayena kAriShyate, kintu dayA vichAram abhibhaviShyati|
14 Huli uwinza wele, bhaholo bhane, nkesho umuntu ayanga aiga indinalo ulweteho, lakini saga alinimbombo?
he mama bhrAtaraH, mama pratyayo. astIti yaH kathayati tasya karmmANi yadi na vidyanta tarhi tena kiM phalaM? tena pratyayena kiM tasya paritrANaM bhavituM shaknoti?
15 Hansi uholo wishilume au wesheshe ahanza amenda au ishalye shikila lisiku,
keShuchid bhrAtR^iShu bhaginIShu vA vasanahIneShu prAtyahikAhArahIneShu cha satsu yuShmAkaM ko. api tebhyaH sharIrArthaM prayojanIyAni dravyANi na datvA yadi tAn vadet,
16 na umntu wka mwikundi lyenyu amozya, “Bhalaji hutenganu, mbhale mote umoto na mulye ishinza,” saga muhubhapela ivinlu vivifaa gomble, eyo isaidilanshi?
yUyaM sakushalaM gatvoShNagAtrA bhavata tR^ipyata cheti tarhyetena kiM phalaM?
17 Shesho ulweteho lwene, nkabaga luli ni mbombo.” lufwiye.
tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekAkitvAt mR^ita evAste|
18 Asele muntu omo wezizye ayanje ulinalo ulweteho, nane indinazyo imbombo, “Ndolesye olweteho lwaho pasagapali imbombo, nane imbahulolesye ulweteho lwane humbombo zyane.
ki ncha kashchid idaM vadiShyati tava pratyayo vidyate mama cha karmmANi vidyante, tvaM karmmahInaM svapratyayaM mAM darshaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darshayiShyAmi|
19 Uhweteha aje huli Ungolobhe weka; uli sasa. Nape amazimu shesho gahweteha na yingane.
eka Ishvaro. astIti tvaM pratyeShi| bhadraM karoShi| bhUtA api tat pratiyanti kampante cha|
20 Eshi uhwanza amanye awe wamuntu wazyanje, inamna sheleho ulweteho bila imbombo shasagaifaa?
kintu he nirbbodhamAnava, karmmahInaH pratyayo mR^ita evAstyetad avagantuM kim ichChasi?
21 Saga yubaba wetu uIbrahimu abhaziwilwe atabhale humbombo pafumizye umwana wakwe u Isaka pamwanyayi shieuto?
asmAkaM pUrvvapuruSho ya ibrAhIm svaputram ishAkaM yaj navedyAm utsR^iShTavAn sa kiM karmmabhyo na sapuNyIkR^itaH?
22 Mulola abhe ulweteho lwake lwawombile imbombo ni mbombozyakwe, na humbombo yakwe, ulweteho lwakwe lwafishiye amakusudi agakwe.
pratyaye tasya karmmaNAM sahakAriNi jAte karmmabhiH pratyayaH siddho. abhavat tat kiM pashyasi?
23 Amazyi gatimiye gagayanga, “Ubrahamu amweteshe Ungolobhe, nabhaziwe abhe muntu wa tabhale, “Esho Ubrahamu akwiziwilwe kondanu wa Ngolobhe.
ittha nchedaM shAstrIyavachanaM saphalam abhavat, ibrAhIm parameshvare vishvasitavAn tachcha tasya puNyAyAgaNyata sa cheshvarasya mitra iti nAma labdhavAn|
24 Mwalola aje humbombo umuntu abhaziwa atabhale, na siyo hwelwe teho tou.
pashyata mAnavaH karmmabhyaH sapuNyIkriyate na chaikAkinA pratyayena|
25 Na shesho, na sagali yu Rahabu ola wabhazwile atabhale humbombo, pabhakaribisizye abhajumbe na hubhatwala humbafa nara iyenje?
tadvad yA rAhabnAmikA vArA NganA chArAn anugR^ihyApareNa mArgeNa visasarja sApi kiM karmmabhyo na sapuNyIkR^itA?
26 Na hansi ubele nkasaga guli nu pepo gufwiye, shesho ulweteho bila imbombo gafwiye.
ataevAtmahIno deho yathA mR^ito. asti tathaiva karmmahInaH pratyayo. api mR^ito. asti|

< Yakobo 2 >