< Bhaebrania 8 >

1 Eshi nongwa zyatiyanga zya zyezi: tilinawo odimi ogosi yakheyepansi huuchoolelo owa itengo elyeenzi mwanya.
kathyamAnAnAM vAkyAnAM sAro. ayam asmAkam etAdR^isha eko mahAyAjako. asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn
2 Emwene dimo wadimiatakatifu, emputilo eyeloli ambaogosi abheshele siumnte wawonti ya mfwa.
yachcha dUShyaM na manujaiH kintvIshvareNa sthApitaM tasya satyadUShyasya pavitravastUnA ncha sevakaH sa bhavati|
3 Shila dimi ogosi abhewha afumie ezawadi ne dhabihu; kwa hiyo shinza abhenahantu ahafumie.
yata ekaiko mahAyAjako naivedyAnAM balInA ncha dAne niyujyate, ato hetoretasyApi ki nchid utsarjanIyaM vidyata ityAvashyakaM|
4 Eshi nkashele oKristi alipa mwanya pansi amwene nanda sagali dimi lwesho. Afwataneje bhalitayalibhwala fumizye, evipawa alengane nendapizyo.
ki ncha sa yadi pR^ithivyAm asthAsyat tarhi yAjako nAbhaviShyat, yato ye vyavasthAnusArAt naivedyAni dadatyetAdR^ishA yAjakA vidyante|
5 Bhabhombile ahantu hahalu hasageye vintu evyamwanya swa nashi oMusa nakhajilwaga no Ngolobhe. “Lula,” Ongolobhe ayanjile, “shila hantu alengane neshilenga nyizyo shohalangwile pamwanya pigamba.”
te tu svargIyavastUnAM dR^iShTAntena ChAyayA cha sevAmanutiShThanti yato mUsasi dUShyaM sAdhayitum udyate satIshvarastadeva tamAdiShTavAn phalataH sa tamuktavAn, yathA, "avadhehi girau tvAM yadyannidarshanaM darshitaM tadvat sarvvANi tvayA kriyantAM|"
6 Lelo eshi oKristi aposheye embombo enyinza tee afatanaje umwene nantele yalenganya wegano enyiza, lyalilenganyiziwe elenguvu enyinza.
kintvidAnIm asau tasmAt shreShThaM sevakapadaM prAptavAn yataH sa shreShThapratij nAbhiH sthApitasya shreShThaniyamasya madhyastho. abhavat|
7 Heshi nkashele olagano olwa whande handa selwali namakosa handa setali ne haja ahwanze ilagano elyabhele.
sa prathamo niyamo yadi nirddoSho. abhaviShyata tarhi dvitIyasya niyamasya kimapi prayojanaM nAbhaviShyat|
8 Afwatanaje Ongolobhe nagahama manya amakosa agabhantu ayanjile, “Enya, ensiku zihwenza ayanga oGosi, 'owakati embalenganye ilagano ipya pandwemo ne nyumba ya Israeli, ne nyumba iya Yuda.
kintu sa doShamAropayan tebhyaH kathayati, yathA, "parameshvara idaM bhAShate pashya yasmin samaye. aham isrAyelavaMshena yihUdAvaMshena cha sArddham ekaM navInaM niyamaM sthirIkariShyAmyetAdR^ishaH samaya AyAti|
9 Sagalibhabhe nashi ilagano lyalyabhombeshe pandemo na bababhabho isikunehabhejile humakhono abhalongozye afume hunsi ya Misri. Afataneje sebhahendeleye hwilagano lyane, nanesenabhasajile nantele ayanga oGosi.
parameshvaro. aparamapi kathayati teShAM pUrvvapuruShANAM misaradeshAd AnayanArthaM yasmin dine. ahaM teShAM karaM dhR^itvA taiH saha niyamaM sthirIkR^itavAn taddinasya niyamAnusAreNa nahi yatastai rmama niyame la Nghite. ahaM tAn prati chintAM nAkaravaM|
10 Afwateje eli lilagano embalibhombe hunyumba eya Israeli hunsiku ezi,' ayanga Ogosi. 'emabheshe endajizyo zyane hunsebho zyabho, embasimbe humo yogabho embabhe Ngolobhe wao, bhape bhabhe bhantu bhane.
kintu parameshvaraH kathayati taddinAt paramahaM isrAyelavaMshIyaiH sArddham imaM niyamaM sthirIkariShyAmi, teShAM chitte mama vidhIn sthApayiShyAmi teShAM hR^itpatre cha tAn lekhiShyAmi, aparamahaM teShAm Ishvaro bhaviShyAmi te cha mama lokA bhaviShyanti|
11 Sebhabhamanyizanye kila mntu no jilani wakwe, na kila mntu noholo wakwe, nkayanjile, “Mmanyaje aje yo Gosi, “bhonti bhabhamanyeane ahwande umwana hadi ogasiwao.
aparaM tvaM parameshvaraM jAnIhItivAkyena teShAmekaiko janaH svaM svaM samIpavAsinaM bhrAtara ncha puna rna shikShayiShyati yata AkShudrAt mahAntaM yAvat sarvve mAM j nAsyanti|
12 Embalanje ulusajilo humbombo zyabho zyashelesezyi haki, nasembazizushe embibhi zyabho nantele.”
yato hetorahaM teShAm adharmmAn kShamiShye teShAM pApAnyaparAdhAMshcha punaH kadApi na smariShyAmi|"
13 Senayanga “Mpya,” abhombile ilagano elyahwande abhe ligosi ligosi. Na elyo lyalitangazizye abheligosi ligosi lisageye hashe asogole.
anena taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkR^itavAn; yachcha purAtanaM jIrNA ncha jAtaM tasya lopo nikaTo. abhavat|

< Bhaebrania 8 >