< Bhaebrania 2 >

1 Ishi hwahuje tibheshehwitazi zaidi hugala gatomvezye ili tisahakhale hutali nago.
ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|
2 Nkashe enongwa zyayangwilwe na malaika zye halali, na kila likosa na nansi waiposhela waipata alipizwe,
yato heto dUtaiH kathitaM vAkyaM yadyamogham abhavad yadi ca tallaGghanakAriNe tasyAgrAhakAya ca sarvvasmai samucitaM daNDam adIyata,
3 taiwezya wole apone nkashe setiulenganya uwoziwa ou Ogosi? Owoziwa ambao ahwande watangaziwe no Gosi gwa hakikisiwe hulite na bhala bhabhahomvezye.
tarhyasmAbhistAdRzaM mahAparitrANam avajJAya kathaM rakSA prApsyate, yat prathamataH prabhunA proktaM tato'smAn yAvat tasya zrotRbhiH sthirIkRtaM,
4 Ongolobhe pia ahakikisizye huishara, na maajabu na humbombo engosi nyinjinyinji, na humpesya zya Mpepo ofinje zyazigabhenye alengane na songwe hwakwe yoyo.
aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzena nijecchAtaH pavitrasyAtmano vibhAgena ca yad IzvareNa pramANIkRtam abhUt|
5 Ongolobhe saga abhashele insi yehwenza, ambayo tiyanga habari zyakwe, pansi ye malaika.
vayaM tu yasya bhAvirAjyasya kathAM kathayAmaH, tat ten divyadUtAnAm adhInIkRtamiti nahi|
6 Baada yesho umuntu omomo ashuhudiye humohumo aje, “Omuntu wenu, hata awenzye ahukomboshe? Au omwana wa muntu, hata osonje?
kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiM vastu mAnavo yat sa nityaM saMsmaryyate tvayA| kiM vA mAnavasantAno yat sa Alocyate tvayA|
7 Obhimbile omuntu aje dodo ashile amalaika; ukwatizizye etaji ye womi ne nshishi. (Khatililaga enongwa na obheshe pamwanya ye mbombo yaho na pamakhono gaho. “Na gamo mumbuto zyaho zye hale.)
divyadatagaNebhyaH sa kiJcin nyUnaH kRtastvayA| tejogauravarUpeNa kirITena vibhUSitaH| sRSTaM yat te karAbhyAM sa tatprabhutve niyojitaH|
8 Obheshele kila hantu pansi pamagaga gaho.” Ongolobhe abheshele kila hantu pansi ya muntu. Sagaahaleshile ahantu hahonti ambaho na hamo pansi yakwe. Ila esalezi eshi setilola bado kila hantu hali yakwe.
caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tena sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazeSitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH|
9 Ata sheshi, tilola wahabhombeshe huu muda, pansi shile amalaika oYesu, ambaye nantele mateso gakwe nefwa yakwe akwatiziweetaji ye womi ne nshishi. Esho esalazelezi hu neema ya Ngolobhe, O Yesu abhonjile enfwa sababu ye kila muntu.
tathApi divyadUtagaNebhyo yaH kiJcin nyUnIkRto'bhavat taM yIzuM mRtyubhogahetostejogauravarUpeNa kirITena vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvveSAM kRte mRtyum asvadata|
10 Yali sawa aje Ongolobhe, kila hantu hali sababu yakwe omwene, akhondeye abhalete awana awinji huwomi, naute ahanziwaga ahumbe alongozi hu woziwa wa aje ukamilishe ashilile amayemba gakwe.
aparaJca yasmai yena ca kRtsnaM vastu sRSTaM vidyate bahusantAnAnAM vibhavAyAnayanakAle teSAM paritrANAgrasarasya duHkhabhogena siddhIkaraNamapi tasyopayuktam abhavat|
11 Afuatanaje wonti bhabhele ola wabheha ha pashiputo na bhala bhabhabhehwa pashiputo hwa Ngolobhe salola ensoni abhakwizye holo.
yataH pAvakaH pUyamAnAzca sarvve ekasmAdevotpannA bhavanti, iti hetoH sa tAn bhrAtRn vadituM na lajjate|
12 Aiga ambayanje itawa lyaho waholo bhane, embatele mhati yikusanyiki ahu awe.”
tena sa uktavAn, yathA, "dyotayiSyAmi te nAma bhrAtRNAM madhyato mama| parantu samite rmadhye kariSye te prazaMsanaM||"
13 Nantele ayiga, “Embahweteshele ashilile hwa mwene.” Na ntele, “Onyenye, epa endi na bhana Ongolobhe bhampiye.”
punarapi, yathA, "tasmin vizvasya sthAtAhaM|" punarapi, yathA, "pazyAham apatyAni ca dattAni mahyam IzvarAt|"
14 Eshi eshi abhana bha Ngolobhe bhonti washiriki obele ni danda, wope oYesu ashilikile evintu vyavila ili ashilile efwa apate anyong'onyezye ola wali na mamlaka ahusu enfwa, ambayo yo setano.
teSAm apatyAnAM rudhirapalalaviziSTatvAt so'pi tadvat tadviziSTo'bhUt tasyAbhiprAyo'yaM yat sa mRtyubalAdhikAriNaM zayatAnaM mRtyunA balahInaM kuryyAt
15 Ene yali esho ili abhabheshe sawa bhala bhonti bhabhashiliye ehofu ye yenfwa bhakhalaga olwizo lwabho lyonti huutumwa.
ye ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayet|
16 Yoli se malaika wabhavwa. Baadala yakwe, awavwa bheshikholo sha Iblahimu.
sa dUtAnAm upakArI na bhavati kintvibrAhImo vaMzasyaivopakArI bhavatI|
17 Eshi yali lazima abhe nanshi okholo wakwe humadala gonti, ili awezye abhe dimi ogosi owe huluma no mwaminifu hu vintu vya Ngolobhe, na aje abhe hu mbibhi zya bhantu.
ato hetoH sa yathA kRpAvAn prajAnAM pApazodhanArtham IzvaroddezyaviSaye vizvAsyo mahAyAjako bhavet tadarthaM sarvvaviSaye svabhrAtRNAM sadRzIbhavanaM tasyocitam AsIt|
18 Afuatanaje OYesu yoyo ayembele, napimwe ouwezo wa abhabhavwe bhala bhabhapimwa.
yataH sa svayaM parIkSAM gatvA yaM duHkhabhogam avagatastena parIkSAkrAntAn upakarttuM zaknoti|

< Bhaebrania 2 >