< Bhaebrania 1 >

1 Mwaha Ongolobhe ayanjile na maama bhetu ashilile akuwaa mara hamanji na humadala minji.
पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्
2 Ensiku ezi zyatilinazyo, Ongolobhe ayanjile nate ashilile hwa mwana wabheshele abhe wa gale we vintu vyonti, ashilile omwene abhombele insi. (aiōn g165)
स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्। (aiōn g165)
3 Omwana wakwe lukhozyo lwe ntumu wakwe, tabia nyene ya mwahale wahwendelezya evintu vyonti hwi izulye nguvu zyakwe. Baada ya kamilisye uwozyo we mbibhi, akheye pansi ye khono gwe ndelo enzi ohwo amwanya.
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
4 Agalushe mwinza ashile abhamalaika, nashi shila itawa shaligalile shalilishinza ashizanye ashile itawa lyabho.
दिव्यदूतगणाद् यथा स विशिष्टनाम्नो. अधिकारी जातस्तथा तेभ्यो. अपि श्रेष्ठो जातः।
5 Yo malaika walihu wawaile ayanje, “Awe oli mwana wane, sanyono endiise waho?” Nantele, “Nante naile baba hwa mwene, wope aibha mwana huline?”
यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो. असि त्वम् अद्यैव जनितो मया|" पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति|"
6 णन्तेले ओवकति वण्गोलोभे नलेतिले वपप्वे ओवह्वन्दे मुन्सि, “आमलिक भोन्ति भ ण्गोलोभे lazima भपुते.”
अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां|"
7 Nantele alengane no mwana aiga, “Omwene wa bhomba aje amalaika wakwe bhabhanje si roho, na womba mbombo bhakwe bhabhe mele zye mwoto.”
दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥"
8 Ila ahusu Omwana aiga, “Itengo lyaho lye enzi, O Ngolobhe, wewo miwomi. Osanzo mwene waho sanzo lwe lyoli. (aiōn g165)
किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः। (aiōn g165)
9 Oisungwelwe elyoli na vitwe abhombe embibhi, eshi Ongolobhe, Ongolobhe waho, apiye amafuta ngulusho ashile amwenyu.”
पुण्ये प्रेम करोषि त्वं कि न्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"
10 Hula ahwande Ongolobhe abheshele osingi gwe nsii.
पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
11 Emwanya mbombo ye makhono gaho. Zyai sogola lakiwe wayendelelela zyonti zaipauha nanshi amenda.
इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्।
12 Waizi pinta pinta nanshi ikoti, zyope zyaigaluhananashi amenda. Ila yayola ola, na maha gaho segaimaliha.”
स ण्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥"
13 Eshi yomalaika walihu Ongolobhe ayanje nabho muda gwonti, “Khala okhono gwane gwendelo mpaka nanaibhabhomba bhabhahuvifwa abhe litengo lye magaga gaho”?
अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"
14 Aje amalaika wonti siyo Mpepo zya zitumwilwe abhalele na wasonje wala whabhaigala owoziwa?
ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?

< Bhaebrania 1 >