< Awakolosai 4 >
1 Mwagosi, fumiwa sontezi enongwazyalizyali nenyiza. Mmenye aje mnawo ogosi humwanya.
aparaJca he adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthaJcAcaraNaM kurudhvaM yuSmAkamapyeko'dhipatiH svarge vidyata iti jAnIta|
2 Mwendelele abhe lyoli huputo. Khali masa hwelyo nasombezye.
yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|
3 Putuje pamo huaji yetu nantele, ena nantele Ongolobhi aigule alyango ogwizulyakwa, ayanji esili zwalyoli eya Kilisti. Hunongwa ene empinyilwe amanyolo.
prArthanAkAle mamApi kRte prArthanAM kurudhvaM,
4 Ejiga mputaje endibheshe pawalele, nashi sehwaziwa ayaje.
phalataH khrISTasya yannigUDhavAkyakAraNAd ahaM baddho'bhavaM tatprakAzAyezvaro yat madarthaM vAgdvAraM kuryyAt, ahaJca yathocitaM tat prakAzayituM zaknuyAm etat prArthayadhvaM|
5 Bhalaga hunshinshi hwa bhala bhabhali ohohoze, abhalenalinali nesiku.
yUyaM samayaM bahumUlyaM jJAtvA bahiHsthAn lokAn prati jJAnAcAraM kurudhvaM|
6 Enangwa zyenyu zibhene wene esiku zyoti, nantele gakhole omwoni esiku zyoti, emmanye she hwanzwa ahugalule omtu.
yuSmAkam AlApaH sarvvadAnugrahasUcako lavaNena susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|
7 Hunongwazye zinazaane, O Tikiko adagabhombe gaga manyeshi hulimwi. Omwene holo mwe obhambombo umwinza no tumwi owa mwetu tenti hwa Gosi.
mama yA dazAkti tAM tukhikanAmA prabhau priyo mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jJApayiSyati|
8 Ehutu mahalli mwe hweli nkamumanye enongwa huliti ate nantele aje mmanye abhapele omwoyo.
sa yad yuSmAkaM dazAM jAnIyAt yuSmAkaM manAMsi sAntvayecca tadarthamevAhaM
9 Ebatumabhoti na Onesimo, oholo wetu oganwe omwiza omo owenyu, bhazabhabhule kila mtu hahafule epa.
tam onISimanAmAnaJca yuSmaddezIyaM vizvastaM priyaJca bhrAtaraM preSitavAn tau yuSmAn atratyAM sarvvavArttAM jJApayiSyataH|
10 Aristarko, opinye owamwetu, abhalamha, mweti no Maliko ovyala wakwa Barnaba yamwahambilile alongozi afume hwa mwene, “Nkashele aiyenza hulimwi mwambilili,”
AriSTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuSTanAmnA vikhyAto yIzuzcaite chinnatvaco bhrAtaro yuSmAn namaskAraM jJApayanti, teSAM madhye mArkamadhi yUyaM pUrvvam AjJApitAH sa yadi yuSmatsamIpam upatiSThet tarhi yuSmAbhi rgRhyatAM|
11 Nantele o Yesu yabhaiga Yusto bhabhene bha tahilwe bhabho mbambombo bhamwetu hwa mwene wa Ngolobhi. Bhali luzizyo hulini.
kevalameta IzvararAjye mama sAntvanAjanakAH sahakAriNo'bhavan|
12 Epafra abhalamuha. Omwene alipaka nate nantele tumwiwa Kilisti Yesu. Omwene abhomba nali nali huputo nantele nkawezye ahwemelele shishiza ahakikizye owiza ashelele amiza gote aga Ngolobhi.
khrISTasya dAso yo yuSmaddezIya ipaphrAH sa yuSmAn namaskAraM jJApayati yUyaJcezvarasya sarvvasmin mano'bhilASe yat siddhAH pUrNAzca bhaveta tadarthaM sa nityaM prArthanayA yuSmAkaM kRte yatate|
13 Hwahuje ejelezyezye, aeje abhomba embombo nalinli hwajili yenyu hwabhala bhabhali hula Laodekia, na hwebho bhabhali Hierapoli.
yuSmAkaM lAyadikeyAsthitAnAM hiyarApalisthitAnAJca bhrAtRNAM hitAya so'tIva ceSTata ityasmin ahaM tasya sAkSI bhavAmi|
14 Luku ola oganga ya genwe nu Dema bhabhalamuha.
lUkanAmA priyazcikitsako dImAzca yuSmabhyaM namaskurvvAte|
15 Bhabhalamuha aholo bhane bhabhaahwo Laodekia, na Nimfa, neshi bhiza shila sha shili ohwo munyumba yakwe.
yUyaM lAyadikeyAsthAn bhrAtRn numphAM tadgRhasthitAM samitiJca mama namaskAraM jJApayata|
16 Ikalata eli palyaibha limanyelye mwebho namwe emanyilwe hwi bhaza elya Laodekia.
aparaM yuSmatsannidhau patrasyAsya pAThe kRte lAyadikeyAsthasamitAvapi tasya pATho yathA bhavet lAyadikeyAJca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyeta tathA ceSTadhvaM|
17 Yaga hawa Arkipo, “enya ala mbambo ela yamwa hambile ashelelee Wagosi aje onwaziwa amalezye.”
aparam ArkhippaM vadata prabho ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAno bhava|
18 Idamuhoene eu hu makhono gane nene - Paulo. Gakomboshi amanyolo gane. Owene ubhenamwe.
ahaM paulaH svahastAkSareNa yuSmAn namaskAraM jJApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugraho bhUyAt| Amena|