< Awakolosai 1 >

1 U Paulo umtume wa Kristi u Yesu, shahuanza Ungolowe nu Timoti uholowetu,
IzvarasyecchayA yIzukhrISTasya preritaH paulastImathiyo bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|
2 hulweteho na huwaholo awagolosu hwa Kristi wawaleho Hukolosai. Uweene uwe humwenyu nu pumu, afume hwa Ngolowe Udaada weti.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati prasAdaM zAntiJca kriyAstAM|
3 Tihusalipwa Ungolowe, Udaada weti wa Yesu UKristi, tihuwalawila hani hani.
khrISTe yIzau yuSmAkaM vizvAsasya sarvvAn pavitralokAn prati premnazca vArttAM zrutvA
4 Tumvyenze ulweteho wamlinao hwa Yesu Ukristi nu lugano wamlinao hwa wantu wonti bhabhaguliwe awe hua Ngolowe.
vayaM sadA yuSmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuSmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIzukhrISTasya tAtam IzvaraM dhanyaM vadAmaH|
5 Mli nulugano walioli uweshelwe humwanya awe wenyu. Mwahomvyezye aje agole lioli, shalisele izwi ni injili,
yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA jJApitAH
6 eyo inyezelehu mwenyu. Inzwi lipapa amadondo liwala musimonti liwomba mhanti yentu ahuande isiku liamuhahovyenzye na manyile lioli uwene wa Ngolobhe.
sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyaJca yad dinam ArabhyezvarasyAnugrahasya vArttAM zrutvA satyarUpeNa jJAtavantastadArabhya yuSmAkaM madhye'pi phalati varddhate ca|
7 Eli izwi lyammanyie afume hwa Epafra, uganwwe wetu, umuwomba mbombo uwamwentu, muomba mbombo ugolosu wa Kristi ubadra uwetu.
asmAkaM priyaH sahadAso yuSmAkaM kRte ca khrISTasya vizvastaparicArako ya ipaphrAstad vAkyaM
8 U Epafra auwombile uonehane humwenti uugano wenyu Hwampepo.
yuSmAn AdiSTavAn sa evAsmAn AtmanA janitaM yuSmAkaM prema jJApitavAn|
9 Huje ulugano ouu ahwandi isiku hatahahovyenzye sagatileshile huwaputile. Tilishatillawa aje mmeme injelee, ihekima yonti, injele yahupepo.
vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,
10 Tilishatilawa aje mjendaje na jimbe hwa Bwana hwidala lilipendezye. Tilishatilawa aje mpape amadondo shila mbombo inyinza munzawe ni njele iya Ngolowe.
prabho ryogyaM sarvvathA santoSajanakaJcAcAraM kuryyAtArthata IzvarajJAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,
11 Tilawa mposhele ingovu ni ngovu izyi tuntumu wakwe naje tijimbanje na jimbizanye tonti.
yathA cezvarasya mahimayuktayA zaktyA sAnandena pUrNAM sahiSNutAM titikSAJcAcarituM zakSyatha tAdRzena pUrNabalena yad balavanto bhaveta,
12 Tilawa aje mshanje tisalipua huadaada yawawombile amwe muwe wakwe hulweteho uselu.
yazca pitA tejovAsinAM pavitralokAnAm adhikArasyAMzitvAyAsmAn yogyAn kRtavAn taM yad dhanyaM vadeta varam enaM yAcAmahe|
13 Atikomboe afume huutawala wa nkhisi na hutusamizizye huumwene wa Mwana wakwe uganwe.
yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|
14 Hwa Mwana wakwe tikombolilwe, tisanjililwe hu mbiwi.
tasmAt putrAd vayaM paritrANam arthataH pApamocanaM prAptavantaH|
15 Umwana aliye yu Ngolowe yasagaawoneha, upapwe wahuande ya wumbe vyonti.
sa cAdRzyasyezvarasya pratimUrtiH kRtsnAyAH sRSTerAdikarttA ca|
16 Umwene ivitu vyonti vyahawombwilwe izyahumisanya, izyamunsi viviloleha, visagaviloleha. nkavya enzi, nkavya tawale vyangovu vyonti vyahawubwelwe nu mwene kwaajili yakwe.
yataH sarvvameva tena sasRje siMhAsanarAjatvaparAkramAdIni svargamarttyasthitAni dRzyAdRzyAni vastUni sarvvANi tenaiva tasmai ca sasRjire|
17 Umwene aleho wahuande kabla ya vyonti, umwene ivinti vyonti vihatene peka.
sa sarvveSAm AdiH sarvveSAM sthitikArakazca|
18 Umwene litwe li pele yaani ishiwanza, umwene wahuande, papwe wahuande afume mwawafyeye. Huje alini nafasi ya huande mvintu vyonti.
sa eva samitirUpAyAstano rmUrddhA kiJca sarvvaviSaye sa yad agriyo bhavet tadarthaM sa eva mRtAnAM madhyAt prathamata utthito'grazca|
19 Huje Ungolobhe ahasongwelwe aje ufinyile wakwe wonti ukhala mhati yakwe,
yata Izvarasya kRtsnaM pUrNatvaM tamevAvAsayituM
20 apatanishe ivintu vyonti hwidala lya Mwana wakwe. Ungolowe aahawombile upumu ashirile idanda lya mshikhomanyo wakwe. Ungolobhe ahapatanisizye wintu vyonti ivyakwe mwene. Nkha vintu vya munsi au ivintu vyahumwanya.
kruze pAtitena tasya raktena sandhiM vidhAya tenaiva svargamarttyasthitAni sarvvANi svena saha sandhApayituJcezvareNAbhileSe|
21 Amwe nantele mwahali wajenu hwa Ngolobhe mwahali wawiwi wakwe hujele na humbombo imbiwi.
pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta ye yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIre maraNena svena saha sandhApitavAn|
22 Eshi awawonganyenye amwe hu bele wakwe ashilile afye. Ahawombile esho ili awalete amwe muwagolosu wasaga walinimbiwi wala intavu hwitangalila lyakwe,
yataH sa svasammukhe pavitrAn niSkalaGkAn anindanIyAMzca yuSmAn sthApayitum icchati|
23 nkamuza jende mlweteshelo mkamilishe mlishinza msahasogole mdandamaje hunzwi. Hi ndiyo injili iliyotangazwa kwa kila mtu aliyeumbwa chini ya mbingu. Elino ane ni Paulo indi muwomba mbombo.
kintvetadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye ca ghuSyamANo yaH susaMvAdo yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|
24 Eshi ishiye lwipata amalawa kwa ajili yamwe. Nanee iwomba hubele gwane shishipungoha humatawa gane hwa Kristi hubele gwakwe, ishipanga.
tasya susaMvAdasyaikaH paricArako yo'haM paulaH so'ham idAnIm Anandena yuSmadarthaM duHkhAni sahe khrISTasya klezabhogasya yoMzo'pUrNastameva tasya tanoH samiteH kRte svazarIre pUrayAmi ca|
25 Ane nimuomba mbombo wishipanga husawasawa ni mbombo nyimpewilwe afume Hwangolowe hwaajili yamwe, amyemye izwi lya Ngolobhe.
yata Izvarasya mantraNayA yuSmadartham IzvarIyavAkyasya pracArasya bhAro mayi samapitastasmAd ahaM tasyAH samiteH paricArako'bhavaM|
26 Ene ilioli siri ifisilwe amaha minchi huvizazi. Eshi saga siri hwa wonti wawali nu lweteshelo hwa mwene. (aiōn g165)
tat nigUDhaM vAkyaM pUrvvayugeSu pUrvvapuruSebhyaH pracchannam AsIt kintvidAnIM tasya pavitralokAnAM sannidhau tena prAkAzyata| (aiōn g165)
27 Ungolowe awazile wala wahwanza huwawonesha utaajiri wa utuntumu wa siri ya ulioli mhanti yawantu munsi zyonti. Huje UKristi aleho mhati yenyu, udandamazu nu tuntumu uuhwenza.
yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdRggauravanidhisambalitaM tat pavitralokAn jJApayitum Izvaro'bhyalaSat| yuSmanmadhyavarttI khrISTa eva sa nidhi rgairavAzAbhUmizca|
28 Uno yuyulatihutengemela Tihusunda kila muntu, tihumanyizya kila muntu injele yonti, ili tulete kila muntu huungolosu hwa Kristi.
tasmAd vayaM tameva ghoSayanto yad ekaikaM mAnavaM siddhIbhUtaM khrISTe sthApayema tadarthamekaikaM mAnavaM prabodhayAmaH pUrNajJAnena caikaikaM mAnavaM upadizAmaH|
29 Ane ihujilavya na ikazana afuatane ni ngovu zyakwe zyaziwomba imbombo mhati yane nu ngovu.
etadarthaM tasya yA zaktiH prabalarUpeNa mama madhye prakAzate tayAhaM yatamAnaH zrAbhyAmi|

< Awakolosai 1 >