< Imbombo zya Atume 6 >

1 Ikanisa palyahonjelelaga akule abhantu bhahabha bhinji, gahanda abhe amalulumwo hwa shirika Ayahudi abheshi Yunani bhabhalulumwaga aba Ebrania, huje afwele bhabho sebhabhagabhilaga shinza eshalye bhabhewaga.
tasmin samaye shiShyANAM bAhulyAt prAtyahikadAnasya vishrANanai rbhinnadeshIyAnAM vidhavAstrIgaNa upekShite sati ibrIyalokaiH sahAnyadeshIyAnAM vivAda upAtiShThat|
2 Atumwe bhabhakwizya ashirika bhonti, bhahaga seshinza ate alileshe izu lya Ngulubhi na bhatenganye amwe humambogeshalye.
tadA dvAdashapreritAH sarvvAn shiShyAn saMgR^ihyAkathayan Ishvarasya kathAprachAraM parityajya bhojanagaveShaNam asmAkam uchitaM nahi|
3 Eshi salulii abhantu saba abhinza bhabhali nu Mpepo Ufinjile tibhabhishe humbombo ene.
ato he bhrAtR^igaNa vayam etatkarmmaNo bhAraM yebhyo dAtuM shaknuma etAdR^ishAn sukhyAtyApannAn pavitreNAtmanA j nAnena cha pUrNAn sapprajanAn yUyaM sveShAM madhye manonItAn kuruta,
4 Nate tibhakhale na deele mwizu lya Ngulubhi na puute.”
kintu vayaM prArthanAyAM kathAprachArakarmmaNi cha nityapravR^ittAH sthAsyAmaH|
5 Ezyo enongwa zyabha nyinza bhasalula u Stefano, umuntu uwelweteshelo nu Mpepo Ufinjile, nu Filipo, Prokoro, Nikanori, Timoni, Parmena, na Nikolao, wa hu Antiokia.
etasyAM kathAyAM sarvve lokAH santuShTAH santaH sveShAM madhyAt stiphAnaH philipaH prakharo nikAnor tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyo nikalA etAn paramabhaktAn pavitreNAtmanA paripUrNAn sapta janAn
6 Bhabhaleta hwa tumwe, abhantu ebha, bhabhapuutila na bhabhabheleshela amakhono gabho.
preritAnAM samakSham Anayan, tataste prArthanAM kR^itvA teShAM shiraHsu hastAn Arpayan|
7 Izu lya Ngulubhi lyavwambana na ashirika bhonjelela mu Yelusalemu bhope agosi bheshibhanza bhabhinji bhalyeteshe izu lya Ngulubhi.
apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo. abhavan|
8 Nu Stefano, muntu yali ne neema nikhone abhombaga amambo minji aga Ngulubhi agaswijizye hwa bhantu.
stiphAno vishvAsena parAkrameNa cha paripUrNaH san lokAnAM madhye bahuvidham adbhutam AshcharyyaM karmmAkarot|
9 Lelo bhahinza abhantu abhe Sinagogi lyalihwefwa Mahuru, nelya Bhakirene nelya Waeskanderia, na bhahukilikia na hu Asia. Abhantu ebha bhabisaniaga nu Stefano.
tena libarttinIyanAmnA vikhyAtasa Nghasya katipayajanAH kurINIyasikandarIya-kilikIyAshIyAdeshIyAH kiyanto janAshchotthAya stiphAnena sArddhaM vyavadanta|
10 Lelo, sigabhawezizye ashindane nu Stefano umwene ali ne hekima nu Mpepo Ufinjile yayangaga mwa Stefano.
kintu stiphAno j nAnena pavitreNAtmanA cha IdR^ishIM kathAM kathitavAn yasyAste ApattiM karttuM nAshaknuvan|
11 Abhantu ebho bhayanga na bhantu bhabhasuliha bhaga, “Mugaje uStefano aligaga uMusa nu Ngulubhi tumviwizye tete.”
pashchAt tai rlobhitAH katipayajanAH kathAmenAm akathayan, vayaM tasya mukhato mUsA Ishvarasya cha nindAvAkyam ashrauShma|
12 Bhabhabuula azee, nasimbi, bhabhala bhakhata uStefano, bhaleta hwi baraza.
te lokAnAM lokaprAchInAnAm adhyApakAnA ncha pravR^ittiM janayitvA stiphAnasya sannidhim Agatya taM dhR^itvA mahAsabhAmadhyam Anayan|
13 bhabhaleta aketi abhilenga, bhaga, “umuntu unu sigaleha ayanje embibhi epa apa tuntumu ahuliga wu Ngulubhi nesheria ya Musa.
tadanantaraM katipayajaneShu mithyAsAkShiShu samAnIteShu te. akathayan eSha jana etatpuNyasthAnavyavasthayo rnindAtaH kadApi na nivarttate|
14 Tumvwizye nayanga huje bhashi uYesu abhapananganye esheria zyetu ezyeshikhaya zyatapelilwe nu Musa.”
phalato nAsaratIyayIshuH sthAnametad uchChinnaM kariShyati mUsAsamarpitam asmAkaM vyavaharaNam anyarUpaM kariShyati tasyaitAdR^ishIM kathAM vayam ashR^iNuma|
15 Shila muntu yaali pibaraza amaso gakwe gamwenya hulineshi umalaika.
tadA mahAsabhAsthAH sarvve taM prati sthirAM dR^iShTiM kR^itvA svargadUtamukhasadR^ishaM tasya mukham apashyan|

< Imbombo zya Atume 6 >