< Imbombo zya Atume 28 >

1 Natafiha shinza tamanya huje tili hushisiwa shashihwitwa Malta.
itthaṁ sarvvēṣu rakṣāṁ prāptēṣu tatratyōpadvīpasya nāma milītēti tē jñātavantaḥ|
2 Akhaaya bha paala bhaali bhinza, bhatipiye ishalye, bhatipembiye nu mwoto tahotile umwoto maana isasa ne mvula ya hali nyinji.
asabhyalōkā yathēṣṭam anukampāṁ kr̥tvā varttamānavr̥ṣṭēḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|
3 Lelo u Paulo aletile izigo lye nkwi nawabhiha mumwoto, inzuha yesumu yafuma munkwi yahwizinga mukhono gwa Paulo.
kintu paula indhanāni saṁgr̥hya yadā tasmin agrau nirakṣipat, tadā vahnēḥ pratāpāt ēkaḥ kr̥ṣṇasarpō nirgatya tasya hastē draṣṭavān|
4 Akhaaya nabhalola inzoha ilembeela mukhono gwa Paulo bhaga umuntu unu alije nyambuda yeenu inzoha ifwatile.
tē'sabhyalōkāstasya hastē sarpam avalambamānaṁ dr̥ṣṭvā parasparam uktavanta ēṣa janō'vaśyaṁ narahā bhaviṣyati, yatō yadyapi jaladhē rakṣāṁ prāptavān tathāpi pratiphaladāyaka ēnaṁ jīvituṁ na dadāti|
5 Umwene uPaulo waikunyuntila mumwoto siga apite abhabhwe paponti.
kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhyē nikṣipya kāmapi pīḍāṁ nāptavān|
6 Abheene bhagaga jibha abhavimbe au abhagwe nafwe nabhaakhala hahinji bhahwega sangunduha nantele sigaa vwaliye napamo pamande bhaga unu ngulubhi.
tatō viṣajvālayā ētasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lōkā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipadō'ghaṭanāt tē tadviparītaṁ vijñāya bhāṣitavanta ēṣa kaścid dēvō bhavēt|
7 Ugosi wi shisiwa shatahali watikaribisya akhaya yakwe, atipiye ishalye eshensiku zitatu.
publiyanāmā jana ēkastasyōpadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa janō'smān nijagr̥haṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarōt|
8 Uise wa Pablio, u Pablio ugosi wishisiwa ahabhina. U Paulo wapuutila nabhiishe amakhono gakwe pitwe uise wa Pablio wapona.
tadā tasya publiyasya pitā jvarātisārēṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kr̥tvā tasya gātrē hastaṁ samarpya taṁ svasthaṁ kr̥tavān|
9 Nalyafumila lila abhantu bhabhali na bhinu bhabhalete abhinu bhabho hwa Paulo bhonti bhapona.
itthaṁ bhūtē tadvīpanivāsina itarēpi rōgilōkā āgatya nirāmayā abhavan|
10 Abhantu bhatitiniha entiniho ingosi natahanzaga asogole bhatibiye evyalye vya vinji.
tasmāttē'smākam atīva satkāraṁ kr̥tavantaḥ, viśēṣataḥ prasthānasamayē prayōjanīyāni nānadravyāṇi dattavantaḥ|
11 Nagashila amezi gatatu taashulile ne meli ya Iskanda emeli eyo ihakhomwilwe ni sasa pashisiwa paala alongozi bhe meli eyo bhaali mapasa bhabhili.
itthaṁ tatra triṣu māsēṣu gatēṣu yasya cihnaṁ diyaskūrī tādr̥śa ēkaḥ sikandarīyanagarasya pōtaḥ śītakālaṁ yāpayan tasmin upadvīpē 'tiṣṭhat tamēva pōtaṁ vayam āruhya yātrām akurmma|
12 Natafiha hu Sirakusa, tahakhiye ipo ensiku zitatu.
tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|
13 Afume ipo tafiha hu Regio. Nalyashila isiku limo ihaala iyahu kusini yahavugula, nazyafiha ensiku zibhili tafiha hu Putoli.
tasmād āvr̥tya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlyē sati parasmin divasē patiyalīnagaram upātiṣṭhāma|
14 Uhwo tabhajile aholo bhetu, bhaatikaribisizye tikhale nabo ensiku saba, hwidala eli tafiha hu Rumi.
tatō'smāsu tatratyaṁ bhrātr̥gaṇaṁ prāptēṣu tē svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ rōmānagaram pratyagacchāma|
15 Afume uhwo bhaala aholo habhuumvwa ihabari zyetu bhahinzile atejelela uhwo husokoni ya Apias na hu Hoteli zitatu. U Paulo na wabhalola bhaala aholo asungwilwe tee agwizizye umwoyo.
tasmāt tatratyāḥ bhrātarō'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agrēsarāḥ santōsmān sākṣāt karttum āgaman; tēṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|
16 Natafiha hu Roma, uPaulo aluhusiwe akhala mwene nu sikali yalindaga.
asmāsu rōmānagaraṁ gatēṣu śatasēnāpatiḥ sarvvān bandīn pradhānasēnāpatēḥ samīpē samārpayat kintu paulāya svarakṣakapadātinā saha pr̥thag vastum anumatiṁ dattavān|
17 Nazyashile ensiku zitatu, uPaulo wabhakwizya, alume bhabhaali bhalongozi hwa Yahudi. Nabhinza ahaga pamoja huje siga entulile na hamo hwa bhantu ebha, na huje embombile shenje ne taratibu zyaise bhetu bhabhatitagaliye hu Yerusalemu hadi ohu humakhono ga Bharumi.
dinatrayāt paraṁ paulastaddēśasthān pradhānayihūdina āhūtavān tatastēṣu samupasthitēṣu sa kathitavān, hē bhrātr̥gaṇa nijalōkānāṁ pūrvvapuruṣāṇāṁ vā rītē rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsinō lōkā māṁ bandiṁ kr̥tvā rōmilōkānāṁ hastēṣu samarpitavantaḥ|
18 Nabhambuzya bhahaziliha andeshele wene, sigabhailolile esababu yehwanziwaje ane endongwe afwe.
rōmilōkā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mōcayitum aicchan;
19 Lelo Ayahudi nabhayanjile eshenje ane nalazimishe akate ulufaa hwa Kaisaria, lelo siyo nailetaga mashata ensi yaane, au itaifa lyane.
kintu yihūdilōkānām āpattyā mayā kaisararājasya samīpē vicārasya prārthanā karttavyā jātā nōcēt nijadēśīyalōkān prati mama kōpyabhiyōgō nāsti|
20 Aje enkete elufaa, ndiyo maana embakwizizye aje injanje namwe, aje aIsraeli alinuujasiri zyabhanfunjila.
ētatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyēlvaśīyānāṁ pratyāśāhētōham ētēna śuṅkhalēna baddhō'bhavam|
21 Abheene bhaga sigatiwahile aposhele ekalata yayonti yefumile hu Yudea yehuyanga awe nantele nuumo umuntu yayonti yatilitiye enongwa zyaho.
tadā tē tam avādiṣuḥ, yihūdīyadēśād vayaṁ tvāmadhi kimapi patraṁ na prāptā yē bhrātaraḥ samāyātāstēṣāṁ kōpi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|
22 Eshi tihwanzaje tumvwe afume huliwe ahusu ikundi lya bhantu ebha bhabhayanga shenje shila mahali.
tava mataṁ kimiti vayaṁ tvattaḥ śrōtumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvvēṣāṁ nikaṭē ninditaṁ jātama iti vayaṁ jānīmaḥ|
23 Nabhalibhaguye isiku elyayanje nawo, abhantu bhinji tee bhahinzile pakhalaga. Ayanjile lila lyabhafunjiye na yanje ezye uumfumu uwa humwanya, alinjile abhabhuule zyazihusu uYesu humadala gonti gabhili hu sheria ya Musa, na hwakuwe, ahwande shampwiti paka andyabhela.
taistadartham ēkasmin dinē nirūpitē tasmin dinē bahava ēkatra militvā paulasya vāsagr̥ham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthēbhyaśca yīśōḥ kathām utthāpya īśvarasya rājyē pramāṇaṁ datvā tēṣāṁ pravr̥ttiṁ janayituṁ cēṣṭitavān|
24 Bhamo bhahitiha bhamo bhahakhana.
kēcittu tasya kathāṁ pratyāyan kēcittu na pratyāyan;
25 Nabhapotwa ahwitihane bheene, bhahasogola u Paulo nahayanga ijambo limo, Umpepo Ufinjile ayanjile ashilile wakuwe uIsaya hwaise bhetu.
ētatkāraṇāt tēṣāṁ parasparam anaikyāt sarvvē calitavantaḥ; tathāpi paula ētāṁ kathāmēkāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitr̥puruṣēbhya ētāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,
26 Ubhale hwa bhantu ebha uje, whwumvwe mubhahumvwe humakutu genyu, lelo sigamubhazimanyihanye nazimo; Na humaso genyu mubhahwenye lelo sigamubhahwelewe.
"upagatya janānētān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śrōṣyatha yūyaṁ hi kintu yūyaṁ na bhōtsyatha| nētrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|
27 Hwa moyo gabhantu abha mamwamu, amakutu gabho segahumvwa shinza na masogolo gabho segahumvwa shinza na maso gabho; gazijile seegalola aje bhasahalole humaso gabho bhatambule, na hwumvwe humakutu gabho, bhelewa na hugalushile ungulubhi abhaponie.”'
tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ||
28 Eshi mumanyaje huje ou uwokovu wubhalile hwa bhantu abha Mataifa, ebho bhabhatejelezye na hwitishe.”
ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|
ētādr̥śyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvantō gatavantaḥ|
30 U Paulo akhiye munyumba yakwe ya panjile humaha gabhili, abhakaribizizye bhonti bhabhahinzaga hwamwene.
itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīyē vāsagr̥hē vasan yē lōkāstasya sannidhim āgacchanti tān sarvvānēva parigr̥hlan,
31 Alumbililaga uufumu wa Ngulubhi na manyizye amambo ga Yesu Kilisti Ugosi wetu hwikhone lyonti nantele nuumo umuntu uwahukhane.
nirvighnam atiśayaniḥkṣōbham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭē kathāḥ samupādiśat| iti||

< Imbombo zya Atume 28 >