< Imbombo zya Atume 22 >
1 Bhaholo na bhaise bhane, ehwiyuumile hulimwe.”
he pitRgaNA he bhrAtRgaNAH, idAnIM mama nivedane samavadhatta|
2 Ubungano nabhuumvwa uPaulo ayanga eshiebrania, bhonti bhapuma kati. Wayanga waga,
tadA sa ibrIyabhASayA kathAM kathayatIti zrutvA sarvve lokA atIva niHzabdA santo'tiSThan|
3 “Ane endi muyahudi, empepwe hu Tarso ieneo lya hu Kilikia, ihapite elimu humuji ogu, omwalimu wane ali yu Gamalieli. Ihamanyije idala lyaligolushi elya bhaise bhetu. Ane endi khalaganu hwa Ngulubhi, neshi shamundola.
pazcAt so'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdezasya tArSanagaraM mama janmabhUmiH, etannagarIyasya gamilIyelanAmno'dhyApakasya ziSyo bhUtvA pUrvvapuruSANAM vidhivyavasthAnusAreNa sampUrNarUpeNa zikSito'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzo'hamapIzvarasevAyAm udyogI jAtaH|
4 Nabhalavizye nabhapinyaga alume na bhashe na bhafunje mwijela.
matametad dviSTvA tadgrAhinArIpuruSAn kArAyAM baddhvA teSAM prANanAzaparyyantAM vipakSatAm akaravam|
5 Ugosi wishibhanza nazee bhabhajiye ayanje, huje nahajile ekalata yabhala nayo hu Dameski, aje bhakhate nabhalete hu Yerusalemu abhantu abhidala lila aje bhalongwe.
mahAyAjakaH sabhAsadaH prAcInalokAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt teSAM samIpAd dammeSakanagaranivAsibhrAtRgaNArtham AjJApatrANi gRhItvA ye tatra sthitAstAn daNDayituM yirUzAlamam AnayanArthaM dammeSakanagaraM gatosmi|
6 Panabhalaga hu Dameski, lwanapalamiye, ulukhozyo lwafumile humwanya lwahozya.
kintu gacchan tannagarasya samIpaM prAptavAn tadA dvitIyapraharavelAyAM satyAm akasmAd gagaNAnnirgatya mahatI dIpti rmama caturdizi prakAzitavatI|
7 Nahumvwa izu liyiga, 'Sauli, Sauli yeenu ohumvisya?'
tato mayi bhUmau patite sati, he zaula he zaula kuto mAM tADayasi? mAmprati bhASita etAdRza eko ravopi mayA zrutaH|
8 Waga ane ne Yesu, Munazareti wu mvisya.'
tadAhaM pratyavadaM, he prabhe ko bhavAn? tataH so'vAdIt yaM tvaM tADayasi sa nAsaratIyo yIzurahaM|
9 Bhaala bhabhali nane bhahumvizye izu lelo sigabhalolile umuntu yayangaga nane.
mama saGgino lokAstAM dIptiM dRSTvA bhiyaM prAptAH, kintu mAmpratyuditaM tadvAkyaM te nAbudhyanta|
10 Nabhuuzya waga, ihonzye wili Gosi?' Wambuula waga imilila bhalaga hu Dameski uhwo ubhabhuulwe izyuhwanziwa abhombe.'
tataH paraM pRSTavAnahaM, he prabho mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammeSakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAste tat tatra tvaM jJApayiSyase|
11 Amaso gane gabadiye ulukhozyo lula lwali lukhali, bhaala bhabhali nane bhahata ukhono bhantwala hu Dameski.
anantaraM tasyAH kharataradIpteH kAraNAt kimapi na dRSTvA saGgigaNena dhRtahastaH san dammeSakanagaraM vrajitavAn|
12 Uhwo natangana nu muntu umo, itawa yu Anania, uyo atinihwaga na Yahudi bhonti bhabhali uhwo, umuntu uyo akhite tee isheria.
tannagaranivAsinAM sarvveSAM yihUdIyAnAM mAnyo vyavasthAnusAreNa bhaktazca hanAnIyanAmA mAnava eko
13 Winza huline wimilila hwitagalila lyane waga holo wane Sauli, amaso gaho galole' Papaala nalola.
mama sannidhim etya tiSThan akathayat, he bhrAtaH zaula sudRSTi rbhava tasmin daNDe'haM samyak taM dRSTavAn|
14 Waga, 'Ungulubhi waise bhetu asaluye awe uzilole ezyasungwa umwene na hwumvwe izu lyaufuma mwilomu lyakwe.
tataH sa mahyaM kathitavAn yathA tvam IzvarasyAbhiprAyaM vetsi tasya zuddhasattvajanasya darzanaM prApya tasya zrImukhasya vAkyaM zRNoSi tannimittam asmAkaM pUrvvapuruSANAm IzvarastvAM manonItaM kRtavAnaM|
15 Eshi awe ubhabhe keti wakwe zyuzilolile na hwumvwe.
yato yadyad adrAkSIrazrauSIzca sarvveSAM mAnavAnAM samIpe tvaM teSAM sAkSI bhaviSyasi|
16 Eshi leha akhaabile emelela? Uyoziwe uyozye embibhi zyaho, ulikwizye itawa lyakwe.'
ataeva kuto vilambase? prabho rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|
17 Nanawela hu Yerusalemu, nabhala mushibhanza apuute, nalola embonesyo.
tataH paraM yirUzAlamnagaraM pratyAgatya mandire'ham ekadA prArthaye, tasmin samaye'ham abhibhUtaH san prabhUM sAkSAt pazyan,
18 Nalola ambuula aiga sogola hu Yerusalemu abhantu sigabhabhazyitishe enongwa zyaho nuhainjanga ane.'
tvaM tvarayA yirUzAlamaH pratiSThasva yato lokAmayi tava sAkSyaM na grahISyanti, mAmpratyuditaM tasyedaM vAkyam azrauSam|
19 Ane naga abhene bhaminye huje nabhafungaga mwijela bhabhalikwizyaga itawa lyaho mumasinagogi.
tatohaM pratyavAdiSam he prabho pratibhajanabhavanaM tvayi vizvAsino lokAn baddhvA prahRtavAn,
20 Ni danda lya Stefano uketi waho anehimiliye papipi nenalindaga amenda gabho bhabhabudaga u Stefano.'
tathA tava sAkSiNaH stiphAnasya raktapAtanasamaye tasya vinAzaM sammanya sannidhau tiSThan hantRlokAnAM vAsAMsi rakSitavAn, etat te viduH|
21 Lelo ambuulile, 'Huje ihutuma uhutali hwabhantu bhamataifa.'”
tataH so'kathayat pratiSThasva tvAM dUrasthabhinnadezIyAnAM samIpaM preSayiSye|
22 Abhantu bhaga womo ayanje enongwa ezi. Pamande nantele bhabwaga bhage sogozyi umuntu unu pansi siga ahwanziwa aje abhe mwomi.”
tadA lokA etAvatparyyantAM tadIyAM kathAM zrutvA proccairakathayan, enaM bhUmaNDalAd dUrIkuruta, etAdRzajanasya jIvanaM nocitam|
23 Nabhabwaga bhaponya amenda nalusye amankondi humwanya,
ityuccaiH kathayitvA vasanAni parityajya gagaNaM prati dhUlIrakSipan
24 ujemedari ugosi wamwinjizya uPaulo mungome. Bhabhuzya ahu bhahusheta ni nsanzo aje amanje huje yeenu abhantu bhahubwajila ibwago.
tataH sahasrasenApatiH paulaM durgAbhyantara netuM samAdizat| etasya pratikUlAH santo lokAH kinnimittam etAvaduccaiHsvaram akurvvan, etad vettuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|
25 U Paulo nawakhomwa wabhuuzya uakida yapalamine nawo, “Eshi shinza hukhone umuntu yali Murumi samusile hulonje?”
padAtayazcarmmanirmmitarajjubhistasya bandhanaM karttumudyatAstAstadAnIM paulaH sammukhasthitaM zatasenApatim uktavAn daNDAjJAyAm aprAptAyAM kiM romilokaM praharttuM yuSmAkam adhikArosti?
26 U Akida wabhala hwa jemedari waga umuntu unu Murumi.”
enAM kathAM zrutvA sa sahasrasenApateH sannidhiM gatvA tAM vArttAmavadat sa romiloka etasmAt sAvadhAnaH san karmma kuru|
27 Ujemedari wabhala wabhuuzya waga awe uli Murumi?” U Paulo waga, “Ena.”
tasmAt sahasrasenApati rgatvA tamaprAkSIt tvaM kiM romilokaH? iti mAM brUhi| so'kathayat satyam|
28 Ujemedari waga, “Ane nakalile ni hela oulaia.” U Paulo waga ane endi Murumi wapapwe.”
tataH sahasrasenApatiH kathitavAn bahudraviNaM dattvAhaM tat paurasakhyaM prAptavAn; kintu paulaH kathitavAn ahaM janunA tat prApto'smi|
29 Bhabhahanzaga hubhuuzye bhasogola lwulwo. Wope ujemedari wogopa nahumvwa huje uPaulo ali Murumi na huje afunjile.
itthaM sati ye prahAreNa taM parIkSituM samudyatA Asan te tasya samIpAt prAtiSThanta; sahasrasenApatistaM romilokaM vijJAya svayaM yat tasya bandhanam akArSIt tatkAraNAd abibhet|
30 Shandabho lwakwe ujemedari ahanzaga amanye zyabhashitakiye u Paulo. Wabhakwizya agosi bheshibhanza nalonzi bhibalaza bhonti wamwaula inyabho uPaulo waleta, wabhiha pahati.
yihUdIyalokAH paulaM kuto'pavadante tasya vRttAntaM jJAtuM vAJchan sahasrasenApatiH pare'hani paulaM bandhanAt mocayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalokAzca samupasthAtum Adizya teSAM sannidhau paulam avarohya sthApitavAn|