< 3 Yohana 1 >

1 Ugogolo hwa Gayo uyegene, ulugano lwa lyoli.
prAcIno 'haM satyamatAd yasmin prIye taM priyatamaM gAyaM prati patraM likhAmi|
2 Wamwetu, elabha huje utabhale humambo gonti neshi umwoyo gwaho shagutabhala.
he priya, tavAtmA yAdRk zubhAnvitastAdRk sarvvaviSaye tava zubhaM svAsthyaJca bhUyAt|
3 Nasungilwe tee panahumvwizye huje uhwendelela shinza bhambulile bhaala bhabhafumule huliwe.
bhrAtRbhirAgatya tava satyamatasyArthatastvaM kIdRk satyamatamAcarasyetasya sAkSye datte mama mahAnando jAtaH|
4 Nalumo uluseshelo lwalushilile olu ahumvwe aje abhaana bhane bhahwendelela mulweteho.
mama santAnAH satyamatamAcarantItivArttAto mama ya Anando jAyate tato mahattaro nAsti|
5 Wamwetu ubhomba shinza nubhaavwa aholo na jenyu ajenyi,
he priya, bhrAtRn prati vizeSatastAn videzino bhRtRn prati tvayA yadyat kRtaM tat sarvvaM vizvAsino yogyaM|
6 ebho bhafumizye uluguno lwaho hwi kanisa. Aje ubhomba shinza abhashulezye abhasafirizye shila shasungwa Ungulubhi.
te ca samiteH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayogyarUpeNa tAn prasthApayatA tvayA satkarmma kAriSyate|
7 Hunongwa yitawa, bhahendeleye nkahweje nkahamo hwa pagani(hwa Mataifa).
yataste tasya nAmnA yAtrAM vidhAya bhinnajAtIyebhyaH kimapi na gRhItavantaH|
8 Tihwanziwa huje tibhakaribisyaje abhantu neshi ebha nkatibhe bhabhomba mbombo nabho.
tasmAd vayaM yat satyamatasya sahAyA bhavema tadarthametAdRzA lokA asmAbhiranugrahItavyAH|
9 Nalisimbiye ikusanyiko(ubhungano) gwenyu ijambo limo lelo uDiotrefe, yasungwa abhe wahwandesiga hwitihananate.
samitiM pratyahaM patraM likhitavAn kintu teSAM madhye yo diyatriphiH pradhAnAyate so 'smAn na gRhlAti|
10 Nkanayenza naibhabhuula zyonti zyabhomba, sigahobhoha nembombo zyetu nantele abhakhana bhaala bhabhahwanza abhakaribisye aholo bhabhabhenga
ato 'haM yadopasthAsyAmi tadA tena yadyat kriyate tat sarvvaM taM smArayiSyAmi, yataH sa durvvAkyairasmAn apavadati, tenApi tRptiM na gatvA svayamapi bhrAtRn nAnugRhlAti ye cAnugrahItumicchanti tAn samitito 'pi bahiSkaroti|
11 Awe usafwatizye embibhi ufwatizyaje enyinza, uyabhomba enyinza uyo muntu wa Ngulubhi; yabhomba embibhi sigaalolile Ungulubhi.
he priya, tvayA duSkarmma nAnukriyatAM kintu satkarmmaiva| yaH satkarmmAcArI sa IzvarAt jAtaH, yo duSkarmmAcArI sa IzvaraM na dRSTavAn|
12 U Demetrio bhalolile bhinji, natebhayo tilolile ezi zyatizilolile zyelyoli.
dImItriyasya pakSe sarvvaiH sAkSyam adAyi vizeSataH satyamatenApi, vayamapi tatpakSe sAkSyaM dadmaH, asmAkaJca sAkSyaM satyameveti yUyaM jAnItha|
13 Endinazyo nyinji ezyasimbe lelo siga ehwanza husimbile ne kalamu nuwino.
tvAM prati mayA bahUni lekhitavyAni kintu masIlekhanIbhyAM lekhituM necchAmi|
14 Ehwanza aje enenze tilolane nkatiyanje nkatalolana humaso. Ulutengano lubhe nawe. Akundanu bhahulamuha. Shila muntu hwitawa lyakwe.
acireNa tvAM drakSyAmIti mama pratyAzAste tadAvAM sammukhIbhUya parasparaM sambhASiSyAvahe| tava zAnti rbhUyAt| asmAkaM mitrANi tvAM namaskAraM jJApayanti tvamapyekaikasya nAma procya mitrebhyo namaskuru| iti|

< 3 Yohana 1 >