< 1 Yohani 4 >

1 Waganwe msahaheteshe ashila impepo zijeziaji impepo mlole nkazifuma hwangolobhe, akuwa winchi wi leaka wafume mus'i.
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
2 ःवेलि mza हुमन्ये उम्पेपो ufijile उव न्गोलोभे इम्पेपो yinza हुम्वेतेशे अजे uYesu uKiristi ayezele नु बेलेग्व न्गोलोवे,
ईश्वरीयो य आत्मा स युष्माभिरनेन परिचीयतां, यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना स्वीक्रियते स ईश्वरीयः।
3 शिल इम्पेपो य सन्ग इहुम्वेतेह uYesu सग य ण्गोलोभे. Ene इम्पेपो यिहुहन ऊ Kiristi elamwahayuvwezye अजे ihueza एशि ilehomuns'ii.
किन्तु यीशुः ख्रीष्टो नरावतारो भूत्वागत एतद् येन केनचिद् आत्मना ना ण्गीक्रियते स ईश्वरीयो नहि किन्तु ख्रीष्टारेरात्मा, तेन चागन्तव्यमिति युष्माभिः श्रुतं, स चेदानीमपि जगति वर्त्तते।
4 Amwe mli wahwaangolowe, wana waganwe, mliwawameni yalimhati yenyu yu Gosi ashile yali mun'sii.
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो. अपि युष्मदधिष्ठानकारी महान्।
5 Awene wa mun'sii ziawayanga zya mun'sii awamun'sii wa huwatenjelezia.
ते संसारात् जातास्ततो हेतोः संसाराद् भाषन्ते संसारश्च तेषां वाक्यानि गृह्लाति।
6 Ate tili wa hwa Ngolobhe. Yamenye Ungolowe ahututenjelezia ate. Yasaga aliwa ngolowe sangawajie hututenyelezie. Hweli timanya impepo wa lioli nantele timanya impepo yi leaka.
वयम् ईश्वरात् जाताः, ईश्वरं यो जानाति सो. अस्मद्वाक्यानि गृह्लाति यश्चेश्वरात् जातो नहि सो. अस्मद्वाक्यानि न गृह्लाति; अनेन वयं सत्यात्मानं भ्रामकात्मान न्च परिचिनुमः।
7 Waganwe तिगननजे तिवेने तिवेने शेशो उगनो वण्गोलोवे, शिल वेक यगनिले अपप्विल्वे नु ण्गोलोभे न न्तेले अमेन्ये ऊन्गोलोवे ऊन्गुलुवि.
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
8 Umwene yasanga aganile saga amenye Ungolowe, shesho Ungolowe walugano.
यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।
9 Shesho oluoulugano lwa Ngolobhe lwahakwinkwiliwe mwawamo awamwetu, shesho Ungolobhe ahasontelezwa umwana wakwe mwene musi aje tidele ashilile umwene.
अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।
10 Olu ulugano sagaje tahaganile, Ungolobhe yuyo ahatiganile ahatuma umwana wakwe atisombele imbiwi zyetu.
वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।
11 Waganwe, Ungolobhe nkatigene nate shesho tigananaje tete tete.
हे प्रियतमाः, अस्मासु यदीश्वरेणैतादृशं प्रेम कृतं तर्हि परस्परं प्रेम कर्त्तुम् अस्माकमप्युचितं।
12 Nomo wowonti yanolile Ungolobhe Nkati ganene teet tete, Ungolobhe akhala mhati yetu Ugano lwake lumalihine mhati yetu.
ईश्वरः कदाच केनापि न दृष्टः यद्यस्माभिः परस्परं प्रेम क्रियते तर्हीश्वरो. अस्मन्मध्ये तिष्ठति तस्य प्रेम चास्मासु सेत्स्यते।
13 Hueli tumeye aje tikhala mhati yakwe numwene akhala mhati yetu, huje atipiye upenpo wakwe.
अस्मभ्यं तेन स्वकीयात्मनों. अशो दत्त इत्यनेन वयं यत् तस्मिन् तिष्ठामः स च यद् अस्मासु तिष्ठतीति जानीमः।
14 Tulolile nantele tisimizishe aje udaada atumile umwana huje mfuolo winsii.
पिता जगत्रातारं पुत्रं प्रेषितवान् एतद् वयं दृष्ट्वा प्रमाणयामः।
15 ऊनो यहुम्वेतेह अजे uYesu mwana wa Ngolowe, Ungolowe akhala mhati yakwe nu mwene mhati ya Ngolowe.
यीशुरीश्वरस्य पुत्र एतद् येना ण्गीक्रियते तस्मिन् ईश्वरस्तिष्ठति स चेश्वरे तिष्ठति।
16 Timanya na humweteshe ulugano lwalinalo Ungolowe mhati yetu. Ungolowe lugano, umwene yakhala mhati mlugano akhala mhati mwangolowe nu ngolowe akhala mhati mwa mwene.
अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं j नातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।
17 Ulugano olu lumalihine hulite, tiwe ni daada isiku lilozi, tiwe nashiumwene shaleho. Nateshashele mun'sii umu.
स यादृशो. अस्ति वयमप्येतस्मिन् जगति तादृशा भवाम एतस्माद् विचारदिने. अस्माभि र्या प्रतिभा लभ्यते सास्मत्सम्बन्धीयस्य प्रेम्नः सिद्धिः।
18 Naaumo uwoga mhati yi lugano. Ulugano wanalioli utanga uwoga hunze, uwoga ukondana nu lunzi. Lelo umwene yahogopa sagamalihene nu lugano.
प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।
19 Tisongwa aje Ungolowe atiganile hulwandilo.
अस्मासु स प्रथमं प्रीतवान् इति कारणाद् वयं तस्मिन् प्रीयामहे।
20 Weka nkayaje iganile, “Ungolowe” lelo ahuvitilwa uholo wakwe uyo alinilenka shahije nkasaga uganile uholo waho yuhunola sangaugagana Ungolowe yusanga uhulola.
ईश्वरे. अहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो. अनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?
21 Ene yindajizwo ene yatili nayo ifumile hwamwene: Wowonti yaganile Ungolowe, ahuaziwa agane nuholo wakwe wope.
अत ईश्वरे यः प्रीयते स स्वीयभ्रातर्य्यपि प्रीयताम् इयम् आज् ना तस्माद् अस्माभि र्लब्धा।

< 1 Yohani 4 >