< 1 Yohani 3 >
1 Enyi lugawanoshi lwatipieo Baba kjetikwiziwabhana bhalongobheeshi, shashesho satiwheli. Ensisetimenye wope sebhamenye umwene.
pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahe, etena pitAsmabhyaM kIdRk mahAprema pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|
2 Bhamwetu ate eshitilibhanabhakwe bhangolobhe. Eseleamanyishe pasele ajesataibha tumenye ajeoKristi naibhoneha, tailengana nawo, wape taihulolanashisali.
he priyatamAH, idAnIM vayam Izvarasya santAnA Asmahe pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gate vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzo 'sti tAdRzo 'smAbhirdarziSyate|
3 Umuntu omoyalinidadaa yalanganyizize wamwene, awiyozye yuyo nashi umwene sali ofinjile.
tasmin eSA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karoti yathA sa pavitro 'sti|
4 Shilamntu yawendelela abhombe embibhi avunzaendajizo, afawtanaje. Embibhi zinankanya Endajizyo.
yaH kazcit pApam Acarati sa vyavasthAlaGghanaM karoti yataH pApameva vyavasthAlaGghanaM|
5 Mumenye Kristi abhonesewe aje azyefe embibhi kwonti mhati mwakwe nazimo embibhi.
aparaM so 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApaJca tasmin na vidyate|
6 Nomohataomo yakhala hawimhatiyakwe nabhoyelele abhombe embibhi nomoumuntu, hataomoyakhalawila, nembibhi, nkashelealolile, olwenje amenye omwene.
yaH kazcit tasmin tiSThati sa pApAcAraM na karoti yaH kazcit pApAcAraM karoti sa taM na dRSTavAn na vAvagatavAn|
7 Bhana mwamgenwe, msahetesheakhopelwe. umuntu yoyontiyabhomba elyoliwelyoli nashio Kristi wape, saliwelyoli.
he priyabAlakAH, kazcid yuSmAkaM bhramaM na janayet, yaH kazcid dharmmAcAraM karoti sa tAdRg dhArmmiko bhavati yAdRk sa dhAmmiko 'sti|
8 Yabhomba embibhi oyo wa setano afwatameje, ashetano abhomba embibhi, afumehale. Eshomwana wangolobhe abhonesheweaje azinankanye embomba zya shetano.
yaH pApAcAraM karoti sa zayatAnAt jAto yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lopArthamevezvarasya putraH prAkAzata|
9 Yayonyi yapepwe no Ngolobhe sagabhomba embibhi, alenganeje embeyu ya ngolobhe ekheye mhati yakwe sawezizye abhombe embibhi afateje apepwenongolobhi.
yaH kazcid IzvarAt jAtaH sa pApAcAraM na karoti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttuJca na zaknoti yataH sa IzvarAt jAtaH|
10 Eshieli abhana bhangolobhe na bhana bha setano bhabhoneha wawontiyashele sagabhomba gagaligelyolioyo sagawangolobhe olayashelesagabhajie abhugane ukholo wakwe.
ityanenezvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karoti sa IzvarAt jAto nahi yazca svabhrAtari na prIyate so 'pIzvarAt jAto nahi|
11 Eyo nongwa ya mwahovwezeafume whande aje wanziwaje tigananaje tete na tete,
yatastasya ya Adeza Adito yuSmAbhiH zrutaH sa eSa eva yad asmAbhiH parasparaM prema karttavyaM|
12 saga nashi oKaini alibhibhi abudile oholo wakhe yenuabudile? afatanaje embombozyakwe zialimbibhi nazila. Embombozya holowakwe ziali nyinza.
pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|
13 Bhamwetu, msaswije, ensiebha bhavitwe.
he mama bhrAtaraH, saMsAro yadi yuSmAn dveSTi tarhi tad AzcaryyaM na manyadhvaM|
14 Timenye tufumile hunfwatinjje, huwomi afatanaje tibhagene aholo yayonti yashele sagali nolugano hawendele akhale humfwa.
vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mRtyau tiSThati|
15 Omntu yoyonti yashele ahuvitwa oholowakwe, oyogoji mmenyeaje owomwawila sagaukhala mwagoji. (aiōnios )
yaH kazcit svabhrAtaraM dveSTi saM naraghAtI kiJcAnantajIvanaM naraghAtinaH kasyApyantare nAvatiSThate tad yUyaM jAnItha| (aiōnios )
16 Wheli timenye ulugano aloleje oYesu afumizye owomi wakwe, whilite nate waziwaje tiwifumie okhalo lwetu waholo.
asmAkaM kRte sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtRNAM kRte 'smAbhirapi prANAstyaktavyAH|
17 Lelo wawonti yalinevintu ahulola oholo wakwe yapongoshelewe, omwene aziga omwoyo gwakwe eshi; olugano lwangolobhe anzakhalewole mhati yakwe?
sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prema kathaM tiSThet?
18 Bhanahbane bhaholo tigajegane whilomu nahunongwa wene tibhonesyaje embombo enzye lyoli.
he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA caiva|
19 Wega timenye aje atetilimlyili na moyogetu gabhonesheye wa mwene.
etena vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|
20 Nkashele amoyogetu sagagatilongas Ongolobhi gosi, ashile amoyo getu omwene amenye, embombozye zyonti.
yato 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd Izvaro mahAn sarvvajJazca|
21 Bhamwetu nkashele amoyo getu segati longa tilibhadandamazu waNgolobhe.
he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|
22 Lyalyonti lya afume wamwene tukhata indajizyo ziakwe, tibhomba embombo ziazikhondela witagalila lyakwe.
yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|
23 Ene ndajizio zyakwe itawa lyakwe oYesu Kiristi na ganane tete na tete nashi sati pie endajizio zyakwe.
aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|
24 Yahogopa endajizo zyakwe awendelela mhati yakwe, naongolobhe akhala mhati yakwe timenye aje akhala mhati yetu wampepo yatipie.
yazca tasyAjJAH pAlayati sa tasmin tiSThati tasmin so'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt so 'smAsu tiSThatIti jAnImaH|