< От Матфея 4 >

1 Тогда Иисус возведен был Духом в пустыню, для искушения от диавола,
tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ
2 и, постившись сорок дней и сорок ночей, напоследок взалкал.
san catvāriṁśadahorātrān anāhārastiṣṭhan kṣudhito babhūva|
3 И приступил к Нему искуситель и сказал: если Ты Сын Божий, скажи, чтобы камни сии сделались хлебами.
tadānīṁ parīkṣitā tatsamīpam āgatya vyāhṛtavān, yadi tvamīśvarātmajo bhavestarhyājñayā pāṣāṇānetān pūpān vidhehi|
4 Он же сказал ему в ответ: написано: не хлебом одним будет жить человек, но всяким словом, исходящим из уст Божиих.
tataḥ sa pratyabravīt, itthaṁ likhitamāste, "manujaḥ kevalapūpena na jīviṣyati, kintvīśvarasya vadanād yāni yāni vacāṁsi niḥsaranti taireva jīviṣyati|"
5 Потом берет Его диавол в святой город, и поставляет Его на крыле храма,
tadā pratārakastaṁ puṇyanagaraṁ nītvā mandirasya cūḍopari nidhāya gaditavān,
6 и говорит Ему: если Ты Сын Божий, бросься вниз, ибо написано: Ангелам Своим заповедает о Тебе, и на руках понесут Тебя, да не преткнешься о камень ногою Твоею.
tvaṁ yadiśvarasya tanayo bhavestarhīto'dhaḥ pata, yata itthaṁ likhitamāste, ādekṣyati nijān dūtān rakṣituṁ tvāṁ parameśvaraḥ| yathā sarvveṣu mārgeṣu tvadīyacaraṇadvaye| na laget prastarāghātastvāṁ ghariṣyanti te karaiḥ||
7 Иисус сказал ему: написано также: не искушай Господа Бога твоего.
tadānīṁ yīśustasmai kathitavān etadapi likhitamāste, "tvaṁ nijaprabhuṁ parameśvaraṁ mā parīkṣasva|"
8 Опять берет Его диавол на весьма высокую гору и показывает Ему все царства мира и славу их,
anantaraṁ pratārakaḥ punarapi tam atyuñcadharādharopari nītvā jagataḥ sakalarājyāni tadaiśvaryyāṇi ca darśayāścakāra kathayāñcakāra ca,
9 и говорит Ему: все это дам Тебе, если, пав, поклонишься мне.
yadi tvaṁ daṇḍavad bhavan māṁ praṇamestarhyaham etāni tubhyaṁ pradāsyāmi|
10 Тогда Иисус говорит ему: отойди от Меня, сатана, ибо написано: Господу Богу твоему поклоняйся и Ему одному служи.
tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"
11 Тогда оставляет Его диавол, и се, Ангелы приступили и служили Ему.
tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|
12 Услышав же Иисус, что Иоанн отдан под стражу, удалился в Галилею
tadanantaraṁ yohan kārāyāṁ babandhe, tadvārttāṁ niśamya yīśunā gālīl prāsthīyata|
13 и, оставив Назарет, пришел и поселился в Капернауме приморском, в пределах Завулоновых и Неффалимовых,
tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghestaṭe sibūlūnnaptālī etayoruvabhayoḥ pradeśayoḥ sīmnormadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|
14 да сбудется реченное через пророка Исаию, который говорит:
tasmāt, anyādeśīyagālīli yarddanpāre'bdhirodhasi| naptālisibūlūndeśau yatra sthāne sthitau purā|
15 земля Завулонова и земля Неффалимова, на пути приморском, за Иорданом, Галилея языческая,
tatratyā manujā ye ye paryyabhrāmyan tamisrake| tairjanairbṛhadālokaḥ paridarśiṣyate tadā| avasan ye janā deśe mṛtyucchāyāsvarūpake| teṣāmupari lokānāmālokaḥ saṁprakāśitaḥ||
16 народ, сидящий во тьме, увидел свет великий, и сидящим в стране и тени смертной воссиял свет.
yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|
17 С того времени Иисус начал проповедывать и говорить: покайтесь, ибо приблизилось Царство Небесное.
anantaraṁ yīśuḥ susaṁvādaṁ pracārayan etāṁ kathāṁ kathayitum ārebhe, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|
18 Проходя же близ моря Галилейского, Он увидел двух братьев: Симона, называемого Петром, и Андрея, брата его, закидывающих сети в море, ибо они были рыболовы,
tataḥ paraṁ yīśu rgālīlo jaladhestaṭena gacchan gacchan āndriyastasya bhrātā śimon arthato yaṁ pitaraṁ vadanti etāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|
19 и говорит им: идите за Мною, и Я сделаю вас ловцами человеков.
tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|
20 И они тотчас, оставив сети, последовали за Ним.
tenaiva tau jālaṁ vihāya tasya paścāt āgacchatām|
21 Оттуда, идя далее, увидел Он других двух братьев, Иакова Зеведеева и Иоанна, брата его, в лодке с Зеведеем, отцом их, починивающих сети свои, и призвал их.
anantaraṁ tasmāt sthānāt vrajan vrajan sivadiyasya sutau yākūb yohannāmānau dvau sahajau tātena sārddhaṁ naukopari jālasya jīrṇoddhāraṁ kurvvantau vīkṣya tāvāhūtavān|
22 И они тотчас, оставив лодку и отца своего, последовали за Ним.
tatkṣaṇāt tau nāvaṁ svatātañca vihāya tasya paścādgāminau babhūvatuḥ|
23 И ходил Иисус по всей Галилее, уча в синагогах их, и проповедуя Евангелие Царствия, и исцеляя всякую болезнь и всякую немощь в людях.
anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|
24 И прошел о Нем слух по всей Сирии; и приводили к Нему всех немощных, одержимых различными болезнями и припадками, и бесноватых, и лунатиков, и расслабленных, и Он исцелял их.
tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|
25 И следовало за Ним множество народа из Галилеи и Десятиградия, и Иерусалима, и Иудеи, и из-за Иордана.
etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|

< От Матфея 4 >