< К Ефесянам 1 >
1 Павел, волею Божиею Апостол Иисуса Христа, находящимся в Ефесе святым и верным во Христе Иисусе:
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|
2 благодать вам и мир от Бога Отца нашего и Господа Иисуса Христа.
asmākaṁ tātasyeśvarasya prabho ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Благословен Бог и Отец Господа нашего Иисуса Христа, благословивший нас во Христе всяким духовным благословением в небесах,
asmākaṁ prabho ryīśoḥ khrīṣṭasya tāta īśvaro dhanyo bhavatu; yataḥ sa khrīṣṭenāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 так как Он избрал нас в Нем прежде создания мира, чтобы мы были святы и непорочны пред Ним в любви,
vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca
5 предопределив усыновить нас Себе чрез Иисуса Христа, по благоволению воли Своей
yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 в похвалу славы благодати Своей, которою Он облагодатствовал нас в Возлюбленном,
tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,
7 в Котором мы имеем искупление Кровию Его, прощение грехов, по богатству благодати Его,
vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8 каковую Он в преизбытке даровал нам во всякой премудрости и разумении,
tasya ya īdṛśo'nugrahanidhistasmāt so'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpeṇa vitaritavān|
9 открыв нам тайну Своей воли по Своему благоволению, которое Он прежде положил в Нем,
svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā
10 в устроении полноты времен, дабы все небесное и земное соединить под главою Христом.
tena kṛto yo manorathaḥ sampūrṇatāṁ gatavatsu samayeṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 В Нем мы и сделались наследниками, быв предназначены к тому по определению Совершающего все по изволению воли Своей,
pūrvvaṁ khrīṣṭe viśvāsino ye vayam asmatto yat tasya mahimnaḥ praśaṁsā jāyate,
12 дабы послужить к похвале славы Его нам, которые ранее уповали на Христа.
tadarthaṁ yaḥ svakīyecchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manorathād vayaṁ khrīṣṭena pūrvvaṁ nirūpitāḥ santo'dhikāriṇo jātāḥ|
13 В Нем и вы, услышав слово истины, благовествование вашего спасения, и уверовав в Него, запечатлены обетованным Святым Духом,
yūyamapi satyaṁ vākyam arthato yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminneva khrīṣṭe viśvasitavantaḥ pratijñātena pavitreṇātmanā mudrayevāṅkitāśca|
14 Который есть залог наследия нашего, для искупления удела Его, в похвалу славы Его.
yatastasya mahimnaḥ prakāśāya tena krītānāṁ lokānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpo bhavati|
15 Посему и я, услышав о вашей вере во Христа Иисуса и о любви ко всем святым,
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvveṣu pavitralokeṣu prema cāsta iti vārttāṁ śrutvāhamapi
16 непрестанно благодарю за вас Бога, вспоминая о вас в молитвах моих,
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamaye ca yuṣmān smaran varamimaṁ yācāmi|
17 чтобы Бог Господа нашего Иисуса Христа, Отец славы, дал вам Духа премудрости и откровения к познанию Его
asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|
18 и просветил очи сердца вашего, дабы вы познали, в чем состоит надежда призвания Его и какое богатство славного наследия Его для святых
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 и как безмерно величие могущества Его в нас, верующих по действию державной силы Его,
tadīyamahāparākramasya mahatvaṁ kīdṛg anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 которою Он воздействовал во Христе, воскресив Его из мертвых и посадив одесную Себя на небесах,
yataḥ sa yasyāḥ śakteḥ prabalatāṁ khrīṣṭe prakāśayan mṛtagaṇamadhyāt tam utthāpitavān,
21 превыше всякого Начальства, и Власти, и Силы, и Господства, и всякого имени, именуемого не только в сем веке, но и в будущем, (aiōn )
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn )
22 и все покорил под ноги Его, и поставил Его выше всего, главою Церкви,
sarvvāṇi tasya caraṇayoradho nihitavān yā samitistasya śarīraṁ sarvvatra sarvveṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kṛtvā
23 которая есть Тело Его, полнота Наполняющего все во всем.
sarvveṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tena prakāśyate|