< Luka 24 +
1 Elši zuva dă săptămănă, are duminjika, tari dă điminjaca mujerilje ur mers la gropă, šă adušje uloj ku miros šje ur pripremilit.
atha saptāhaprathamadinē'tipratyūṣē tā yōṣitaḥ sampāditaṁ sugandhidravyaṁ gr̥hītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|
2 Jej ur aflat petră kă u fost ăntorsă ăndărăt dă la gropă.
kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dr̥ṣṭvā
3 Kănd ur tunat jej nor aflat tela lu Domnu Isus.
tāḥ praviśya prabhō rdēhamaprāpya
4 Šă atunšje, kănd inka stăće akulo ăm šok, ujtăći! Doj ominj stăće lăngă jelji ăm colji šje svitlăze.
vyākulā bhavanti ētarhi tējōmayavastrānvitau dvau puruṣau tāsāṁ samīpē samupasthitau
5 Mujerilje sur ănfrikušat tari, kapu sur poklonulit păn la pămănt ku ubrazu šă ominji ljor zăs: “Adišje kutăc pă om ăm kust ăntră ominj morc?
tasmāttāḥ śaṅkāyuktā bhūmāvadhōmukhyasyasthuḥ| tadā tau tā ūcatu rmr̥tānāṁ madhyē jīvantaṁ kutō mr̥gayatha?
6 Jăl nuj ajiše. Jăl u uskrsnulit! Ăngănđecăvă šje vu zăs jăl kănd are inka ăm Galileja:
sōtra nāsti sa udasthāt|
7 ‘Trăbă ju Fišjoru Omuluj să fjuv dat ăm mănjilje lu ominji rej šă să mă puji pă krušji daje să uskrsnulaskă pă treća (3) ză.”
pāpināṁ karēṣu samarpitēna kruśē hatēna ca manuṣyaputrēṇa tr̥tīyadivasē śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|
8 Atunšje jej sor ăngănđit dă vorbilje aluj.
tadā tasya sā kathā tāsāṁ manaḥsu jātā|
9 Kănd sor ăntors dă la gropă kutotu asta ur spus alu jedanaest (11) apostolur šă alu toc.
anantaraṁ śmaśānād gatvā tā ēkādaśaśiṣyādibhyaḥ sarvvēbhyastāṁ vārttāṁ kathayāmāsuḥ|
10 Jelji as re Marija dăm varušu Magdala, Ivana šă Marija, mumăsa lu Jakov, kari u adus hiru la apostolur.
magdalīnīmariyam, yōhanā, yākūbō mātā mariyam tadanyāḥ saṅginyō yōṣitaśca prēritēbhya ētāḥ sarvvā vārttāḥ kathayāmāsuḥ
11 Ali puvešče alu mujeriljelje lju su văzut alu apostolur kă svite bulunzemi, dă aša nu ljur ănkrizut.
kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kōpi na pratyait|
12 Ali Petar su skulat šă u aljirgat la gropă. Akulo u stat să să ujći ăm nontru, šă u văzut numa plahtă. Atunšje u mers ăm napoj hunđi are šă să ăntriba šje u fost aje.
tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvō bhūtvā pārśvaikasthāpitaṁ kēvalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamānō yadaghaṭata tanmanasi vicārayan pratasthē|
13 Ăm aje ista zuva doj (2) učenikur măržje ăm lok Emaus, jedanaest (11) kilometara dăm Jeruzalem.
tasminnēva dinē dvau śiyyau yirūśālamaścatuṣkrōśāntaritam immāyugrāmaṁ gacchantau
14 Jej svite una ku alt šje u fost.
tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
15 Atunšje kănd svite šă kănd să ăntriba dă kutotu aje, Isus săngur u vinjit šă umbla ku jej.
tayōrālāpavicārayōḥ kālē yīśurāgatya tābhyāṁ saha jagāma
16 Ali alu oči alor are uskratalit să nu ăl kunoskă pă Isus.
kintu yathā tau taṁ na paricinutastadarthaṁ tayō rdr̥ṣṭiḥ saṁruddhā|
17 Isus lju ăntribat pă jej: “Šă šje raspravljalec aša iskreno kănd umblăc?” Šă jej or stat trišč.
sa tau pr̥ṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
18 Unu dăm jej, unu kari să čima Kleofa, ju ăntors vorba: “Ješć tu jedini stranac ăm Jeruzalem kari nu šćijă šje u fost ajiše ăm zadnji par zălji?”
tatastayōḥ kliyapānāmā pratyuvāca yirūśālamapurē'dhunā yānyaghaṭanta tvaṁ kēvalavidēśī kiṁ tadvr̥ttāntaṁ na jānāsi?
19 Isus u ăntribat: “Šje u fost?” Jej ur ăntors vorba: “Dă kutotu šje su dogodulit ku Isus dăm Nazaret. Jăl are Prorok, om bălour ăm djelur, šă ăm vorbi ăm njenće lu Dimizov, šă la lumi.
sa papraccha kā ghaṭanāḥ? tadā tau vaktumārēbhātē yīśunāmā yō nāsaratīyō bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākyē karmmaṇi ca śaktimānāsīt
20 Mar popur šă anoštri poglavarur lor dat să sudulaskă pă Isus pă morči, šă jej lur pus pă krušji!
tam asmākaṁ pradhānayājakā vicārakāśca kēnāpi prakārēṇa kruśē viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
21 Noj nji nadalenj kă ăj jăl ala unu kari u otkupili Izrael. Šă astăs ăj treća (3) zuva dă atunšje.
kintu ya isrāyēlīyalōkān uddhārayiṣyati sa ēvāyam ityāśāsmābhiḥ kr̥tā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
22 Ali pă aje kutotu orikići mujer dăm grupa anostră nju iznenadalit benji benj. Dă răkori dă điminjacasta jelji ur mers la gropă.
adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhēbhyō'sambhavavākyamidaṁ śrutaṁ;
23 Jelji nu ur aflat tela aluj, mar ur vinjit ăm napoj să nji zăkă kă ur văzut vizijă dă anđelj dă kari ur zăs kă Isus ăj ăm kust.
tāḥ pratyūṣē śmaśānaṁ gatvā tatra tasya dēham aprāpya vyāghuṭyētvā prōktavatyaḥ svargīsadūtau dr̥ṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
24 Orikic dăm grupa anostră ur mers la gropă să vadă šă ur aflat kum ur spus mujerilje ali nu lor văzut pă jăl.”
tatōsmākaṁ kaiścit śmaśānamagamyata tē'pi strīṇāṁ vākyānurūpaṁ dr̥ṣṭavantaḥ kintu taṁ nāpaśyan|
25 Šă Isus lju zăs: “O voj ominj bulănž šă ăm sufljičilje avoštri nu ščec spremni să ănkriđec šje ur zăs proroci!
tadā sa tāvuvāca, hē abōdhau hē bhaviṣyadvādibhiruktavākyaṁ pratyētuṁ vilambamānau;
26 Nar trăbuji Krist să patalaskă dă toći stvarurlješće šă atunšje Dimizov să ăl proslavalaskă?”
ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?
27 Jăl u spus maj menkulo šje are zăs dă jăl, ăm toći svănti kenvijur; su apukat ku Mojsije šă păm toc Proroci.
tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstrē svasmin likhitākhyānābhiprāyaṁ bōdhayāmāsa|
28 Kănd ur vinjit dapropi ăm lok hunđi măržje, Isus su arătat ăm namjeră să mergă maj menkulo.
atha gamyagrāmābhyarṇaṁ prāpya tēnāgrē gamanalakṣaṇē darśitē
29 Ali jej lor nagovorulit să rămăji. “Rămănji ku noj; mar ăj kasno. Zuva ăj mar gata.” Atunšje jăl u mers ăm nontru să rămăji ku jej.
tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dinē gatē sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gr̥haṁ yayau|
30 Atunšje kănd are ku jej la masă, Isus u lot pită, u blagoslovulitu šă u rupt ăm dovă šă lju dat alor.
paścādbhōjanōpavēśakālē sa pūpaṁ gr̥hītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|
31 Aku oči alor puće să vadă, šă jej lor kunuskut, šă dă pă aje Isus u nestalit.
tadā tayō rdr̥ṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayōḥ sākṣādantardadhē|
32 Šă jej ur zăs una la alt: “Nu nji arđe sufljičilje anoštri kănd svite jăl ku noj pă kalji, šă kănd nji objasnale jăl svăntă kenvijă?”
tatastau mithōbhidhātum ārabdhavantau gamanakālē yadā kathāmakathayat śāstrārthañcabōdhayat tadāvayō rbuddhiḥ kiṁ na prājvalat?
33 Atunšje jej sor skulat šă ur mers ăm napoj ăm Jeruzalem. Akulo ur aflat pă jedanaest (11) apostolur una pă kupă, šă pă orikic alci ku jej.
tau tatkṣaṇādutthāya yirūśālamapuraṁ pratyāyayatuḥ, tatsthānē śiṣyāṇām ēkādaśānāṁ saṅgināñca darśanaṁ jātaṁ|
34 Ešće ljor spus: “Domnu anume u uskrsnulit, šă su arătat la Šimun.”
tē prōcuḥ prabhurudatiṣṭhad iti satyaṁ śimōnē darśanamadācca|
35 Doj (2) učenikur ur spus šje ur păcăt pă kalji, šă kum lor kunuskut kănd u rupt pita.
tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanēna tatparicayasya ca sarvvavr̥ttāntaṁ tau vaktumārēbhātē|
36 Čak šă kănd svite dă aje šje ur păcăt, Isus stăće akulo ăntră jej šă jăl lju zăs: “Putuljală fijă ku voj!”
itthaṁ tē parasparaṁ vadanti tatkālē yīśuḥ svayaṁ tēṣāṁ madhya prōtthaya yuṣmākaṁ kalyāṇaṁ bhūyād ityuvāca,
37 Jej as re zubunjic šă ănfrikušac kă jej gănđe kă veđi duh.
kintu bhūtaṁ paśyāma ityanumāya tē samudvivijirē trēṣuśca|
38 Ali Isus u zăs: “Adišje vi frikă? Šă adăšje vinji sumnjur ăm sufljičilje avoštri?
sa uvāca, kutō duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandēha udēti ca kutaḥ?
39 Ujtăcăvă la pišjorilje amelji šă la mănjilje amelji! Ujtăcăvă ju mes! Punjec mănjilje šă uvjerilecăvă, kă duh nari karnji šă osă kum viđec kum ju am.”
ēṣōhaṁ, mama karau paśyata varaṁ spr̥ṣṭvā paśyata, mama yādr̥śāni paśyatha tādr̥śāni bhūtasya māṁsāsthīni na santi|
40 Kănd u zăs asta jăl lju arătat mănjilje šă pišjorilje.
ityuktvā sa hastapādān darśayāmāsa|
41 Ali dă fălušuja mari, jej inka nu ănkriđe, šă să čudule. Jăl lju zăs: “Avec ajiše šjeva dă mănkat?”
tē'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpē khādyaṁ kiñcidasti?
42 Jej jur dat aluj dărab dă pešći fript.
tatastē kiyaddagdhamatsyaṁ madhu ca daduḥ
43 Isus u lot šă u mănkat ăm nenće alor.
sa tadādāya tēṣāṁ sākṣād bubhujē
44 Isus lju zăs: “Asta ăj aje šje ju vă svitem avovă kănd arem inka ku voj: kutotu stvarurlje kari dă minji as re skrišă ăm zakonu lu Mojsije, šă ăm kenvijurlje dă prorokur šă ăm Psalmur trăbuje să să ispunulaskă.”
kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|
45 Atunšje jăl lju dăsvăkut găndurlje alor să potă să prišjepi svăntă kenvija.
atha tēbhyaḥ śāstrabōdhādhikāraṁ datvāvadat,
46 Jej u zăs: “Asta ăj skris ăm svăntă kenvijă: kă Krist trăbă să patalaskă šă să uskrsnulaskă dăm morc pă treća (3) ză.
khrīṣṭēnētthaṁ mr̥tiyātanā bhōktavyā tr̥tīyadinē ca śmaśānādutthātavyañcēti lipirasti;
47 Isto aša ănkăjală šă jirtala dă grehur ar trăbuji să fijă propovjedalići ăm numilje aluj alu toći nacijurlje aša Dimizov lju jirta grehurlje alor, šă să să apušji elši ku propovjed ăm Jeruzalem.
tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,
48 Voj ščec svedoci dă stvarurlješće.
ēṣu sarvvēṣu yūyaṁ sākṣiṇaḥ|
49 Šă ju uj mănă žos pă voj Duh svănt šje Tata amnjov u igirit. Ali rămănjec ajiše ăm varuš păn šje nu vic fi ămbrăkac ku pučeri dă sus!”
aparañca paśyata pitrā yat pratijñātaṁ tat prēṣayiṣyāmi, ataēva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagarē tiṣṭhata|
50 Isus lju dus dă apropi ăm lok Betanija. Jăl u răđikat mănjilje ăm sus šă lju blagoslovulit pă jej.
atha sa tān baithanīyāparyyantaṁ nītvā hastāvuttōlya āśiṣa vaktumārēbhē
51 Šă kănd lji blagoslovule pă jej, jăl u fost răđikat šă dus sus ăm nor.
āśiṣaṁ vadannēva ca tēbhyaḥ pr̥thag bhūtvā svargāya nītō'bhavat|
52 Jej să klanjale la jăl, šă ku fulušuje mari sur ăntors ăm Jeruzalem,
tadā tē taṁ bhajamānā mahānandēna yirūśālamaṁ pratyājagmuḥ|
53 šă ăm Hram cijelo vreme ăl blagoslovule pă Dimizov.
tatō nirantaraṁ mandirē tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārēbhirē| iti||