< Luka 20 >

1 Mar popur, učitelji dă zakonu alu Mojsije šă alci vođur kari as re židovur ur vinjit la Isus ăm una ză kănd ănvăca pă lumi ăm Hram šă propovjedale Hir fălos.
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 Jej lor ăntribat pă jăl: “Pă alu šinji autoritet fašj stvarurlješće? Šinji cu dat asta autoritet?”
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 Jăl u zăs: “Lasăcămă pă minji să vă ăntreb una stvar šă ăj dă voj să ăm ănturšjec vorba:
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 Anume Dimizov u zăs alu Ivan să bučuzaskă pă ominj, ili ominji u zăs aje să fakă?”
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 Jej ur svătit una ku alt šă zăšje: “Dăkă anj zăšji ‘dă la Dimizov’, u ăntriba: ‘Adăšje atunšje nu ănkriđec?’
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 Ali dăkă anj zăšji noj: ‘Dă la ominj’, totă lume u vărlji petri pă noj să nji amori. Kă jej ăs uvjerilic kă Ivan are prorok.”
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 Aša jej u ăntors vorba kă jej nu šćije dă hunđi u vinjit autoritet să bučuzaskă.
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 Šă Isus u zăs: “Njiš ju nu vuj spunji ku alu šinji autoritet fak stvarurlješće.”
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 Isus su apukat să spujă usporedbă alu lume: “Are unu om kari u sămănat vinograd šă u lăsat ăm najam vinogradu alu šjeva ka ominji, šă jăl atunšje u fužjit dăm pămăntula pă maj lungă vremi.
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 Kănd u vinjit vreme, jăl u mănat pă sluga la ominj ăm vinograd să ăj đe parće aluj dăm plodur kari jej duguvule aluj, ali ominji lor bătut šă lor mănat ku mănjilje golji.
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 Atunšje u mănat pă altu sluga ali šă pă jăl lor bătut, vređălit šă lor mănat ku mănjilje golji.
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 Jăl u ănšjirkat să măji pă treći sluga, ali šă pă jăl lor ranalit šă lor arukănt.
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 Gazda dă vinograd u zăs pă aje: ‘Šje să fak? Ju uj măna pă fišjoru amnjov plăkut. Dar kănd lu viđe pă jăl, pălăngă jăl ur ave respekt.’
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 Ali ominjije kănd lor văzut sur ligizit ăntri jej: ‘Jăl ăj nasljednik. Hajc să ăl amurănj aša nasljedstva aluj să nji rămăji anovă.’
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 Atunšje lor dus afară dăm vinograd šă lor amurăt. Aku šje u fašji gazda dă vinograd?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 Jăl u vinji šă u uništili pă ominjije. Šă u da ăm najam vinogradu alu alci.” Kănd u auzăt jej aje kum ominji urăt să ponašalešči, jej ur zăs: “Nu đe Dimizov!”
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 Jăl su ujtat pă jej, šă u zăs: “Skris ăj svăntă kenvija: ‘Petră kari graditelji u vărljit ăndărăt u fost aku petră zaglavnă?’ Šje značalešći asta?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 Toc kari kađi pă petre u fi zdrubit pă dărăbelji, šă toc pă kari kađi u fi zdrubic.”
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 Učitelji dă zakonu alu Mojsije šă mar popur ur ănšjirkat să pujă mănjilje pă jăl ăm ala šas ali alor lji frikă dă lumi. Jej ur prišjiput kă jăl u spus dă asta usporedbă protiv dă jej.
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 Popi šă alci vođur ăl pratale pă Isus šă or mănat pă špijunj, ominj kari trišje ka ominj đirepc kari ar trăbuji să ăl optužulaskă pă Isus ăm šjeva šje ar zăšji krivo aša să ăl adukă pă Isus ăm mănjilje dă upravitelj alu Rim.
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 Aša lor ăntribat pă jăl: “Učitelju, noj ščijenj kă aje šje zăšj šă ănvec ăj točno, šă kă nu arec njiš šefălj parći, ali tu ănvacă anume kalje lu Dimizov.
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 Aku ăj benji dă noj židovur să plăčenj porez lu car ili nu?”
kaisararājāya karōsmābhi rdēyō na vā?
23 Isus u shvatalit kum jej as re lukavi šă lju zăs alor:
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 “Arătam banji ku kari plăčešč porezu. Aku alu šjinji ăj ubrazu šă numilje sus?” Jej ur zăs: “Alu car.”
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 “Atunšje plăčec alu car šje ăj pripadalešći lu car šă dăđec lu Dimizov šje pripadalešći alu Dimizov!”
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 Jej nu puće să aflji njimika rov ăm svatu aluj ăntri toc lumi, šă jej asre ămirac la ănturšjala dă vorba aluj, šă u tăkut.
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 Aku orikic saduceji kari zăšji kă njime nu su skula dăm morc ur vinjit la jăl, ku trik ăntribală:
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 Jej ur zăs: “Učitelju, Mojsije u pus žos zakon păntru noj kă dakă fračisu omuluj ar muri šă lasă pă băšăcaš făr dă kupij, atunšje fračisu aluj trăbă să u ămirići šă să răđišji familija păntru fračisu mort.
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 Undată asre šapči frac. Elši u lot băšăcă šă u murit făr dă kupij.
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 Šă drugi u lotu pă je, šă jăl u murit făr dă kupij.
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 Šă treći u lotu pă je. Maj toc šapči ur lotu šă ur murit, šă njiš unu no avut kupij ku je.
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 Pă zadnji šă mujere u murit.
śēṣē sā strī ca mamāra|
33 Aku lu šjinji u fi băšăce kănd or uskrsnuli morci? Ăngănđeščići kă toc šapči ur avutu dă băšăcă.”
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 Isus u ăntors vorba alor: “Ăm asta svet lume să ămirită šă să ănsoră. (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 Ali eje kari ur fost smatralic vredni să uskrsnulaskă dăm morc njiš nu su ănsura, njiš nu să ămirită. (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 Šă jej nu poći maj mult nikad să mori, kă jej ăs kupiji alu Dimizov daje kă ăs riđikac dăm morc. Jej ăs ka anđeji.
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 Atunšje dă uskrsnuće šă Mojsije u arătat aje ăm svedočulala aluj dă grmu šje arđe. Akulo jăl čamă pă Domnu alu Dimizovu lu Abraham, Dimizovu lu Izak, šă Dimizovu lu Jakov, multă dobă dă pă šje jej ur murit.
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 Anume, Dimizov nuj Dimizovu alu hej morc, mar alu hej kari kustă, kănd toc kustă păntru jăl.”
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 Šjeva ka učitelji dă zakonu alu Mojsije u priznalit: “Učitelju, tu aj svitit benji!”
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 Dă pă aje jej nu sor maj ăndurat să ăl ănšjeršji ku ăntribalur.
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 Isus u ăntribat: “Šje gănđešći jej kum svitešći dă Mesija kă ăj numa Fišjoru lu Car David?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 David dă jăl săngur ăm kenvije dă Psalmur zăšji: ‘Domnu u zăs alu Domnu amnjov: Šăz pă desna parće ame.
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 Šă ju uj vărlji pă dužmanji atej dăsup pišjorilje atelji.’
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 David jasno ăl čamă: ‘Domnu’, atunšje kum poći jăl să ăj fijă fišjor?”
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 Isus svite lu učenici aluj a totă lume punje ureći.
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 Jăl u zăs: “Je sama dă učitelji dă zakon alu Mojsije. Jej uživalešči să să šetalaskă ăm haljinur lunž šă să fijă pozdravalic ku poštovanje ăm varuš pă trgur šă jej plašji să šadă lokurlje časni ăm sinagogur šă pă nuntur.
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 Jej pljačkalešći pă udovicur ăm kăšălje alor, kănd fašji lunž aruguminći dă predstavă. Ali jej ur kăpăta maj gre kaznă.”
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< Luka 20 >