< Romani 5 >

1 De aceea, fiind declarați drepți prin credință, avem pace cu Dumnezeu prin Domnul nostru Isus Cristos;
viśvāsena sapuṇyīkṛtā vayam īśvareṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭena melanaṁ prāptāḥ|
2 Prin care de asemenea avem acces prin credință la acest har, în care stăm și ne bucurăm în speranța gloriei lui Dumnezeu.
aparaṁ vayaṁ yasmin anugrahāśraye tiṣṭhāmastanmadhyaṁ viśvāsamārgeṇa tenaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|
3 Și nu numai, dar ne lăudăm și în necazuri, știind că necazul lucrează răbdare,
tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśād dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
4 Și răbdarea, experiență; iar experiența, speranță;
dhairyyācca parīkṣitatvaṁ jāyate, parīkṣitatvāt pratyāśā jāyate,
5 Și speranța nu face de rușine, pentru că dragostea lui Dumnezeu se varsă în inimile noastre prin Duhul Sfânt, care ne este dat.
pratyāśāto vrīḍitatvaṁ na jāyate, yasmād asmabhyaṁ dattena pavitreṇātmanāsmākam antaḥkaraṇānīśvarasya premavāriṇā siktāni|
6 Fiindcă, pe când eram noi încă fără putere, la timpul cuvenit Cristos a murit pentru cei neevlavioși.
asmāsu nirupāyeṣu satsu khrīṣṭa upayukte samaye pāpināṁ nimittaṁ svīyān praṇān atyajat|
7 Căci cu greu ar muri vreunul pentru un om drept; totuși pentru un om bun, poate ar cuteza cineva să moară.
hitakāriṇo janasya kṛte kopi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknoti, kintu dhārmmikasya kṛte prāyeṇa kopi prāṇān na tyajati|
8 Dar Dumnezeu își arată dragostea față de noi, în aceea că, pe când eram noi încă păcătoși, Cristos a murit pentru noi.
kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|
9 Așadar cu atât mai mult, fiind acum declarați drepți prin sângele lui, vom fi salvați de la furie prin el.
ataeva tasya raktapātena sapuṇyīkṛtā vayaṁ nitāntaṁ tena kopād uddhāriṣyāmahe|
10 Căci, dacă, dușmani fiind, am fost împăcați cu Dumnezeu prin moartea Fiului său, cu atât mai mult, fiind împăcați, vom fi salvați prin viața lui.
phalato vayaṁ yadā ripava āsma tadeśvarasya putrasya maraṇena tena sārddhaṁ yadyasmākaṁ melanaṁ jātaṁ tarhi melanaprāptāḥ santo'vaśyaṁ tasya jīvanena rakṣāṁ lapsyāmahe|
11 Și nu numai [atât], dar ne și bucurăm în Dumnezeu prin Domnul nostru Isus Cristos, prin care am primit acum împăcarea.
tat kevalaṁ nahi kintu yena melanam alabhāmahi tenāsmākaṁ prabhuṇā yīśukhrīṣṭena sāmpratam īśvare samānandāmaśca|
12 Din această cauză, așa cum printr-un singur om a intrat păcatul în lume și moartea prin păcat; și astfel moartea a trecut asupra tuturor oamenilor, pentru că toți au păcătuit;
tathā sati, ekena mānuṣeṇa pāpaṁ pāpena ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvveṣāṁ pāpitvāt sarvve mānuṣā mṛte rnighnā abhavat|
13 (Fiindcă până la lege păcatul era în lume; dar păcatul nu este imputat când nu este lege.
yato vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyate tatra pāpasyāpi gaṇanā na vidyate|
14 Cu toate acestea moartea a domnit de la Adam până la Moise, chiar [și] asupra celor ce nu păcătuiseră după asemănarea încălcării lui Adam, care este prefigurarea celui ce avea să vină.
tathāpyādamā yādṛśaṁ pāpaṁ kṛtaṁ tādṛśaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat teṣāmapyupari mṛtyū rājatvam akarot sa ādam bhāvyādamo nidarśanamevāste|
15 Dar, și darul nu este precum greșeala! Căci, dacă prin greșeala unuia mulți sunt morți, cu mult mai mult harul lui Dumnezeu și darul prin har, [care] este printr-un singur om, Isus Cristos, a abundat pentru mulți.
kintu pāpakarmmaṇo yādṛśo bhāvastādṛg dānakarmmaṇo bhāvo na bhavati yata ekasya janasyāparādhena yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikena janenārthād yīśunā khrīṣṭena bahuṣu bāhulyātibāhulyena phalati|
16 Și darul nu este ca printr-unul care a păcătuit. Fiindcă judecata a fost prin unul spre condamnare, dar darul este din multe greșeli spre justificare.
aparam ekasya janasya pāpakarmma yādṛk phalayuktaṁ dānakarmma tādṛk na bhavati yato vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|
17 Căci dacă prin greșeala unuia moartea a domnit prin unul; cu mult mai mult, cei ce primesc abundență de har și din darul dreptății vor domni în viață prin unul, Isus Cristos).
yata ekasya janasya pāpakarmmatastenaikena yadi maraṇasya rājatvaṁ jātaṁ tarhi ye janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ekena janena, arthāt yīśukhrīṣṭena, jīvane rājatvam avaśyaṁ kariṣyanti|
18 Așadar, precum prin greșeala unuia a venit judecată peste toți oamenii pentru condamnare, tot așa, prin dreptatea unuia, darul a venit peste toți oamenii pentru justificarea vieții.
eko'parādho yadvat sarvvamānavānāṁ daṇḍagāmī mārgo 'bhavat tadvad ekaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga eva|
19 Fiindcă după cum prin neascultarea unui om, mulți au fost făcuți păcătoși, tot așa, prin ascultarea unuia, mulți vor fi făcuți drepți.
aparam ekasya janasyājñālaṅghanād yathā bahavo 'parādhino jātāstadvad ekasyājñācaraṇād bahavaḥ sapuṇyīkṛtā bhavanti|
20 Mai mult, legea a intrat ca greșeala să abunde. Dar unde păcatul a abundat, harul a abundat [și] mai mult;
adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|
21 Pentru ca, așa cum păcatul a domnit pentru moarte, tot așa harul să domnească prin dreptate pentru viață eternă prin Isus Cristos Domnul nostru. (aiōnios g166)
tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati| (aiōnios g166)

< Romani 5 >