< Evrei 7 >

1 Fiindcă acest Melchisedec, împărat al Salemului, preot al Dumnezeului cel preaînalt, cel care a întâlnit pe Avraam întorcându-se de la măcelul împăraților și l-a binecuvântat,
śālamasya rājā sarvvoparisthasyeśvarasya yājakaśca san yo nṛpatīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkṛtyāśiṣaṁ gaditavān,
2 Lui, de asemenea, Avraam i-a dat a zecea parte din tot; întâi, fiind prin interpretare, Împărat al dreptății, iar după aceea și Împărat al Salemului, care este Împărat al păcii;
yasmai cebrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣedak svanāmno'rthena prathamato dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājo bhavati|
3 Fără tată, fără mamă, fără genealogie, neavând început al zilelor, nici sfârșit al vieții, dar făcut asemenea Fiului lui Dumnezeu, rămâne preot pentru totdeauna.
aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambho jīvanasya śeṣaścaiteṣām abhāvo bhavati, itthaṁ sa īśvaraputrasya sadṛśīkṛtaḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati|
4 Dar pricepeți ce mare a fost acesta, căruia chiar patriarhul Avraam i-a dat a zecea parte din prăzi.
ataevāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdṛk mahān tad ālocayata|
5 Și, într-adevăr, cei dintre fiii lui Levi, care primesc serviciul preoției, conform legii au poruncă să ia zeciuieli de la popor, adică de la frații lor, cu toate că au ieșit din coapsele lui Avraam.
yājakatvaprāptā leveḥ santānā vyavasthānusāreṇa lokebhyo'rthata ibrāhīmo jātebhyaḥ svīyabhrātṛbhyo daśamāṁśagrahaṇasyādeśaṁ labdhavantaḥ|
6 Dar el, a cărui genealogie nu este considerată dintre ei, a primit zeciuieli de la Avraam și a binecuvântat pe cel ce avea promisiunile.
kintvasau yadyapi teṣāṁ vaṁśāt notpannastathāpībrāhīmo daśamāṁśaṁ gṛhītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca|
7 Dar dincolo de orice contradicție, cel mic este binecuvântat de cel mare.
aparaṁ yaḥ śreyān sa kṣudratarāyāśiṣaṁ dadātītyatra ko'pi sandeho nāsti|
8 Și aici, oamenii care mor primesc zeciuieli; dar acolo, le primește el, despre care se mărturisește că trăiește.
aparam idānīṁ ye daśamāṁśaṁ gṛhlanti te mṛtyoradhīnā mānavāḥ kintu tadānīṁ yo gṛhītavān sa jīvatītipramāṇaprāptaḥ|
9 Și ca să spun așa și Levi, care primește zeciuieli, a dat zeciuieli în Avraam.
aparaṁ daśamāṁśagrāhī levirapībrāhīmdvārā daśamāṁśaṁ dattavān etadapi kathayituṁ śakyate|
10 Fiindcă era încă în coapsele tatălui său, când l-a întâmpinat Melchisedec.
yato yadā malkīṣedak tasya pitaraṁ sākṣāt kṛtavān tadānīṁ sa leviḥ pitururasyāsīt|
11 De aceea dacă desăvârșirea ar fi fost prin preoția levitică, (fiindcă sub aceasta a primit poporul legea, ) ce nevoie mai era ca un alt preot să se ridice după rânduiala lui Melchisedec și să nu fie chemat după rânduiala lui Aaron?
aparaṁ yasya sambandhe lokā vyavasthāṁ labdhavantastena levīyayājakavargeṇa yadi siddhiḥ samabhaviṣyat tarhi hāroṇasya śreṇyā madhyād yājakaṁ na nirūpyeśvareṇa malkīṣedakaḥ śreṇyā madhyād aparasyaikasya yājakasyotthāpanaṁ kuta āvaśyakam abhaviṣyat?
12 Căci, fiind schimbată preoția, se face din necesitate și o schimbare a legii.
yato yājakavargasya vinimayena sutarāṁ vyavasthāyā api vinimayo jāyate|
13 Fiindcă cel despre care sunt spuse acestea, aparține unui alt trib, din care nimeni nu a servit la altar.
aparañca tad vākyaṁ yasyoddeśyaṁ so'pareṇa vaṁśena saṁyuktā'sti tasya vaṁśasya ca ko'pi kadāpi vedyāḥ karmma na kṛtavān|
14 Fiindcă este evident că Domnul nostru a răsărit din Iuda, trib referitor la care Moise nu a spus nimic în legătură cu preoția.
vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśe'smākaṁ prabhu rjanma gṛhītavān iti suspaṣṭaṁ|
15 Și este încă și mai evident, căci după asemănarea lui Melchisedec se ridică un alt preot,
tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣedakaḥ sādṛśyavatāpareṇa tādṛśena yājakenodetavyaṁ,
16 Care a fost făcut nu după legea unei porunci carnale, ci după puterea unei vieți fără sfârșit.
yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati|
17 Fiindcă el aduce mărturie: Tu ești preot pentru totdeauna, după rânduiala lui Melchisedec. (aiōn g165)
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
18 Fiindcă este într-adevăr o anulare a poruncii premergătoare din cauza slăbiciunii și inutilității ei.
anenāgravarttino vidhe durbbalatāyā niṣphalatāyāśca hetorarthato vyavasthayā kimapi siddhaṁ na jātamitihetostasya lopo bhavati|
19 Fiindcă legea nu a făcut nimic desăvârșit, ci aducerea unei speranțe mai bune a făcut aceasta, prin care ne apropiem de Dumnezeu.
yayā ca vayam īśvarasya nikaṭavarttino bhavāma etādṛśī śreṣṭhapratyāśā saṁsthāpyate|
20 Și, întrucât nu fără jurământ, el a fost făcut preot;
aparaṁ yīśuḥ śapathaṁ vinā na niyuktastasmādapi sa śreṣṭhaniyamasya madhyastho jātaḥ|
21 (Fiindcă acei preoți au fost făcuți fără jurământ, dar acesta, cu jurământ, prin cel ce i-a spus: Domnul a jurat și nu se va pocăi, Tu ești preot pentru totdeauna, după rânduiala lui Melchisedec); (aiōn g165)
yataste śapathaṁ vinā yājakā jātāḥ kintvasau śapathena jātaḥ yataḥ sa idamuktaḥ, yathā,
22 Cu atât mai mult Isus s-a făcut garantul unui testament mai bun.
"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
23 Și ei, într-adevăr, au devenit preoți mulți, pentru că nu le era permis să continue din cauza morții.
te ca bahavo yājakā abhavan yataste mṛtyunā nityasthāyitvāt nivāritāḥ,
24 Dar acesta, fiindcă rămâne pentru totdeauna, are o preoție neschimbătoare. (aiōn g165)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
25 De aceea și este în stare să îi salveze până la capăt pe cei ce vin la Dumnezeu prin el, văzând că el trăiește întotdeauna pentru a mijloci pentru ei.
tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|
26 Fiindcă un astfel de mare preot ne era cuvenit nouă, care este sfânt, lipsit de răutate, neîntinat, separat de păcătoși și făcut mai presus de ceruri;
aparam asmākaṁ tādṛśamahāyājakasya prayojanamāsīd yaḥ pavitro 'hiṁsako niṣkalaṅkaḥ pāpibhyo bhinnaḥ svargādapyuccīkṛtaśca syāt|
27 Care nu are nevoie zilnic, ca acei înalți preoți, să ofere sacrificii, întâi pentru propriile sale păcate și apoi pentru ale poporului, fiindcă a făcut aceasta o [singură] dată, când s-a oferit pe sine însuși.
aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kṛte tataḥ paraṁ lokānāṁ pāpānāṁ kṛte balidānasya prayojanaṁ nāsti yata ātmabalidānaṁ kṛtvā tad ekakṛtvastena sampāditaṁ|
28 Fiindcă legea îi face înalți preoți pe oamenii care au slăbiciuni, dar cuvântul jurământului, care a fost după lege, îl face pe Fiul, care este consacrat pentru totdeauna. (aiōn g165)
yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva| (aiōn g165)

< Evrei 7 >