< Faptele 3 >

1 Și Petru și Ioan s-au urcat împreună la templu la ora nouă, ora rugăciunii.
tṛtīyayāmavelāyāṁ satyāṁ prārthanāyāḥ samaye pitarayohanau sambhūya mandiraṁ gacchataḥ|
2 Și un anumit bărbat, olog din pântecele mamei lui, pe care îl puneau în fiecare zi la poarta templului, care se cheamă Frumoasă, era adus să ceară milostenii de la cei care intrau în templu;
tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 Acesta, văzându-i pe Petru și Ioan aproape să intre în templu, le-a cerut milostenie.
tadā pitarayohanau mantiraṁ praveṣṭum udyatau vilokya sa khañjastau kiñcid bhikṣitavān|
4 Și Petru, uitându-se cu atenție la el, împreună cu Ioan, a spus: Uită-te la noi.
tasmād yohanā sahitaḥ pitarastam ananyadṛṣṭyā nirīkṣya proktavān āvāṁ prati dṛṣṭiṁ kuru|
5 Iar el s-a uitat atent la ei, așteptând să primească ceva de la ei.
tataḥ sa kiñcit prāptyāśayā tau prati dṛṣṭiṁ kṛtavān|
6 Atunci Petru a spus: Argint și aur eu nu am; dar ceea ce am îți dau; în numele lui Isus Cristos din Nazaret, ridică-te și umblă.
tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|
7 Și l-a luat de mâna dreaptă și l-a ridicat; și îndată picioarele lui și încheieturile gleznelor s-au întărit.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhṛtvā tam udatolayat; tena tatkṣaṇāt tasya janasya pādagulphayoḥ sabalatvāt sa ullamphya protthāya gamanāgamane 'karot|
8 Și, sărind, a stat pe picioare și a umblat și a intrat în templu cu ei, umblând și sărind și lăudând pe Dumnezeu.
tato gamanāgamane kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 Și toți oamenii l-au văzut umblând și lăudând pe Dumnezeu;
tataḥ sarvve lokāstaṁ gamanāgamane kurvvantam īśvaraṁ dhanyaṁ vadantañca vilokya
10 Și l-au recunoscut că era cel care ședea pentru milostenii la poarta Frumoasă a templului; și au fost umpluți de mirare și uimire la ceea ce i s-a întâmplat.
mandirasya sundare dvāre ya upaviśya bhikṣitavān saevāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkṛtā vismayāpannāścābhavan|
11 Și pe când ologul care fusese vindecat se ținea de Petru și Ioan, tot poporul alerga împreună la ei în porticul numit al lui Solomon, minunându-se tare.
yaḥ khañjaḥ svasthobhavat tena pitarayohanoḥ karayordhṭatayoḥ satoḥ sarvve lokā sannidhim āgacchan|
12 Și când a văzut Petru, a răspuns poporului: Bărbați israeliți, de ce vă minunați de aceasta? Sau de ce priviți cu atenție la noi, ca și cum prin propria noastră putere sau sfințenie l-am făcut să umble?
tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?
13 Dumnezeul lui Avraam și al lui Isaac și al lui Iacob, Dumnezeul părinților noștri, l-a glorificat pe Fiul său Isus; pe care voi l-ați trădat și l-ați negat în prezența lui Pilat, când el era hotărât să îi dea drumul.
yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum ecchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|
14 Dar voi l-ați negat pe Cel Sfânt și Drept și ați dorit să vă fie dat un ucigaș;
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|
15 Și l-ați ucis pe Prințul vieții, pe care Dumnezeu l-a înviat dintre morți; pentru care noi suntem martori.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|
16 Și prin credința în numele lui, numele lui l-a întărit pe acest om, pe care îl vedeți și îl cunoașteți; chiar credința care este prin el i-a dat această sănătate deplină în prezența voastră a tuturor.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|
17 Și acum, fraților, știu că prin ignoranță ați practicat acestea, precum și conducătorii voștri.
he bhrātaro yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyetāni kṛtavanta idānīṁ mamaiṣa bodho jāyate|
18 Dar lucrurile acelea, pe care Dumnezeu le-a arătat dinainte prin gura tuturor profeților săi, că Cristos va suferi, le-a împlinit așa.
kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|
19 De aceea pocăiți-vă și întoarceți-vă, ca păcatele voastre să fie șterse când vor veni timpurile de înviorare din prezența Domnului;
ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;
20 Și el îl va trimite pe cel dinainte predicat vouă, pe Isus Cristos;
punaśca pūrvvakālam ārabhya pracārito yo yīśukhrīṣṭastam īśvaro yuṣmān prati preṣayiṣyati|
21 Pe care cerul trebuie să îl primească până la timpurile restituirii tuturor lucrurilor, pe care Dumnezeu le-a spus prin gura tuturor sfinților săi profeți de când a început lumea. (aiōn g165)
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn g165)
22 Fiindcă Moise într-adevăr spunea părinților: Domnul Dumnezeul vostru vă va ridica un profet dintre frații voștri, asemenea mie; pe el să îl ascultați în toate, orice vă va spune.
yuṣmākaṁ prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇamadhyāt matsadṛśaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 Și se va întâmpla, că fiecare suflet care nu îl va asculta pe acel profet, va fi nimicit din popor.
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalokānāṁ madhyād ucchetsyate," imāṁ kathām asmākaṁ pūrvvapuruṣebhyaḥ kevalo mūsāḥ kathayāmāsa iti nahi,
24 Da și toți profeții, de la Samuel și cei care au urmat, toți câți au vorbit, tot așa au prezis despre aceste zile.
śimūyelbhaviṣyadvādinam ārabhya yāvanto bhaviṣyadvākyam akathayan te sarvvaeva samayasyaitasya kathām akathayan|
25 Voi sunteți copiii profeților și ai legământului pe care Dumnezeu l-a făcut cu părinții noștri, spunând lui Avraam: Și în sămânța ta vor fi binecuvântate toate familiile pământului.
yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|
26 Mai întâi, înviind pe Fiul său Isus, Dumnezeu l-a trimis la voi să vă binecuvânteze, în întoarcerea fiecăruia dintre voi de la nelegiuirile sale.
ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|

< Faptele 3 >