< 2 Timotei 1 >

1 Pavel, apostol al lui Isus Cristos prin voia lui Dumnezeu, conform cu promisiunea vieții care este în Cristos Isus,
khrīṣṭena yīśunā yā jīvanasya pratijñā tāmadhīśvarasyecchayā yīśoḥ khrīṣṭasyaikaḥ preritaḥ paulo'haṁ svakīyaṁ priyaṁ dharmmaputraṁ tīmathiyaṁ prati patraṁ likhāmi|
2 Lui Timotei, fiul meu preaiubit: Har, milă și pace, de la Dumnezeu Tatăl și de la Cristos Isus, Domnul nostru.
tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|
3 Mulțumesc lui Dumnezeu, căruia îi servesc din strămoși cu o conștiință pură, că neîncetat îmi amintesc despre tine în rugăciunile mele, noapte și zi,
aham ā pūrvvapuruṣāt yam īśvaraṁ pavitramanasā seve taṁ dhanyaṁ vadanaṁ kathayāmi, aham ahorātraṁ prārthanāsamaye tvāṁ nirantaraṁ smarāmi|
4 Dorind mult să te văd, amintindu-mi lacrimile tale, ca să fiu umplut de bucurie,
yaśca viśvāsaḥ prathame loyīnāmikāyāṁ tava mātāmahyām unīkīnāmikāyāṁ mātari cātiṣṭhat tavāntare'pi tiṣṭhatīti manye
5 Aducându-mi aminte de credința neprefăcută care este în tine, care a locuit întâi în bunica ta Lois și în mama ta Eunice și sunt convins că și în tine.
tava taṁ niṣkapaṭaṁ viśvāsaṁ manasi kurvvan tavāśrupātaṁ smaran yathānandena praphallo bhaveyaṁ tadarthaṁ tava darśanam ākāṅkṣe|
6 Din această cauză, îți aduc aminte să reaprinzi darul lui Dumnezeu care este în tine prin punerea mâinilor mele.
ato heto rmama hastārpaṇena labdho ya īśvarasya varastvayi vidyate tam ujjvālayituṁ tvāṁ smārayāmi|
7 Fiindcă Dumnezeu nu ne-a dat un duh de frică, ci de putere și de dragoste și de minte sănătoasă.
yata īśvaro'smabhyaṁ bhayajanakam ātmānam adattvā śaktipremasatarkatānām ākaram ātmānaṁ dattavān|
8 De aceea nu te rușina de mărturia Domnului nostru, nici de mine, prizonierul lui, ci fii părtaș al suferințelor evangheliei, conform puterii lui Dumnezeu,
ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|
9 Care ne-a salvat și ne-a chemat cu o chemare sfântă, nu conform faptelor noastre, ci conform cu propriul lui scop și har, care ne-a fost dat în Cristos Isus, înainte ca lumea să înceapă, (aiōnios g166)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
10 Dar acum este făcut cunoscut prin arătarea Salvatorului nostru, Isus Cristos, care a abolit moartea și a adus viața și nemurirea la lumină prin evanghelie,
kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|
11 Pentru care sunt rânduit predicator și apostol și învățător al neamurilor.
tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|
12 Din cauza căreia și sufăr acestea, însă nu mă rușinez, fiindcă știu în cine am crezut și sunt convins că el este în stare să păzească ce i-am încredințat pentru ziua aceea.
tasmāt kāraṇāt mamāyaṁ kleśo bhavati tena mama lajjā na jāyate yato'haṁ yasmin viśvasitavān tamavagato'smi mahādinaṁ yāvat mamopanidhe rgopanasya śaktistasya vidyata iti niścitaṁ jānāmi|
13 Ține strâns modelul cuvintelor sănătoase, pe care le-ai auzit de la mine, în credința și dragostea care este în Cristos Isus.
hitadāyakānāṁ vākyānām ādarśarūpeṇa mattaḥ śrutāḥ khrīṣṭe yīśau viśvāsapremnoḥ kathā dhāraya|
14 Acel lucru bun care ți-a fost încredințat, păzește-l prin Duhul Sfânt care locuiește în noi.
aparam asmadantarvāsinā pavitreṇātmanā tāmuttamām upanidhiṁ gopaya|
15 Știi aceasta, că toți cei din Asia s-au întors de la mine, între care sunt Figel și Hermogen.
āśiyādeśīyāḥ sarvve māṁ tyaktavanta iti tvaṁ jānāsi teṣāṁ madhye phūgillo harmmaginiśca vidyete|
16 Domnul să dea milă casei lui Onisifor, pentru că deseori m-a înviorat și nu s-a rușinat de lanțul meu,
prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān
17 Ci, când a fost în Roma, m-a căutat stăruitor și m-a găsit.
mama śṛṅkhalena na trapitvā romānagare upasthitisamaye yatnena māṁ mṛgayitvā mamoddeśaṁ prāptavān|
18 Domnul să îi dea să găsească milă de la Domnul în acea zi; și tu știi foarte bine în câte mi-a servit el în Efes.
ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|

< 2 Timotei 1 >