< Hebreus 5 >

1 Para cada sumo sacerdote, sendo tomado dentre os homens, é designado para os homens em coisas pertencentes a Deus, para que ele possa oferecer tanto presentes como sacrifícios pelos pecados.
yaḥ kaścit mahāyājakō bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kr̥ta īśvarōddēśyaviṣayē'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyatē|
2 O sumo sacerdote pode lidar gentilmente com aqueles que são ignorantes e se desviam, porque ele próprio também está cercado de fraqueza.
sa cājñānāṁ bhrāntānāñca lōkānāṁ duḥkhēna duḥkhī bhavituṁ śaknōti, yatō hētōḥ sa svayamapi daurbbalyavēṣṭitō bhavati|
3 Por causa disso, ele deve oferecer sacrifícios pelos pecados, tanto pelo povo como por si mesmo.
ētasmāt kāraṇācca yadvat lōkānāṁ kr̥tē tadvad ātmakr̥tē'pi pāpārthakabalidānaṁ tēna karttavyaṁ|
4 Nobody leva esta honra sobre si mesmo, mas ele é chamado por Deus, assim como Aaron foi.
sa ghōccapadaḥ svēcchātaḥ kēnāpi na gr̥hyatē kintu hārōṇa iva ya īśvarēṇāhūyatē tēnaiva gr̥hyatē|
5 Assim também Cristo não se glorificou para ser feito sumo sacerdote, mas foi ele quem lhe disse, “Você é meu Filho”. Hoje eu me tornei seu pai”.
ēvamprakārēṇa khrīṣṭō'pi mahāyājakatvaṁ grahītuṁ svīyagauravaṁ svayaṁ na kr̥tavān, kintu "madīyatanayō'si tvam adyaiva janitō mayēti" vācaṁ yastaṁ bhāṣitavān sa ēva tasya gauravaṁ kr̥tavān|
6 Como ele diz também em outro lugar, “Você é um padre para sempre”, após a ordem de Melchizedek”. (aiōn g165)
tadvad anyagītē'pīdamuktaṁ, tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ| (aiōn g165)
7 Ele, nos dias de sua carne, tendo oferecido orações e petições com fortes choros e lágrimas a ele que foi capaz de salvá-lo da morte, e tendo sido ouvido por seu temor piedoso,
sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca
8 embora fosse um Filho, ainda aprendeu a obediência pelas coisas que sofreu.
yadyapi putrō'bhavat tathāpi yairakliśyata tairājñāgrahaṇam aśikṣata|
9 Having foi aperfeiçoado, tornou-se para todos aqueles que lhe obedecem o autor da salvação eterna, (aiōnios g166)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat| (aiōnios g166)
10 named por Deus um sumo sacerdote, após a ordem de Melquisedeque.
tasmāt sa malkīṣēdakaḥ śrēṇībhuktō mahāyājaka īśvarēṇākhyātaḥ|
11 Sobre ele temos muitas palavras a dizer, e difíceis de interpretar, vendo que você se tornou monótono de ouvir.
tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|
12 Pois embora por esta altura você já deva ser professor, você precisa novamente de alguém que lhe ensine os rudimentos dos primeiros princípios das revelações de Deus. Você passou a precisar de leite, e não de alimentos sólidos.
yatō yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravyē nahi kintu dugdhē yuṣmākaṁ prayōjanam āstē|
13 Para todos que vivem do leite não se experimenta na palavra da retidão, pois ele é um bebê.
yō dugdhapāyī sa śiśurēvētikāraṇāt dharmmavākyē tatparō nāsti|
14 Mas o alimento sólido é para aqueles que são plenamente adultos, que, em razão do uso, têm seus sentidos exercitados para discernir o bem e o mal.
kintu sadasadvicārē yēṣāṁ cētāṁsi vyavahārēṇa śikṣitāni tādr̥śānāṁ siddhalōkānāṁ kaṭhōradravyēṣu prayōjanamasti|

< Hebreus 5 >