< Hebreus 3 >

1 Portanto, santos irmãos, participantes de um chamado celestial, considerem o Apóstolo e Sumo Sacerdote de nossa confissão: Jesus,
he svargiiyasyaahvaanasya sahabhaagina. h pavitrabhraatara. h, asmaaka. m dharmmapratij naayaa duuto. agrasara"sca yo yii"sustam aalocadhva. m|
2 que foi fiel àquele que o nomeou, como também Moisés esteve em toda a sua casa.
muusaa yadvat tasya sarvvaparivaaramadhye vi"svaasya aasiit, tadvat ayamapi svaniyojakasya samiipe vi"svaasyo bhavati|
3 Pois ele foi considerado digno de mais glória do que Moisés, porque aquele que construiu a casa tem mais honra do que a casa.
parivaaraacca yadvat tatsthaapayituradhika. m gaurava. m bhavati tadvat muusaso. aya. m bahutaragauravasya yogyo bhavati|
4 Pois cada casa é construída por alguém; mas aquele que construiu todas as coisas é Deus.
ekaikasya nive"sanasya parijanaanaa. m sthaapayitaa ka"scid vidyate ya"sca sarvvasthaapayitaa sa ii"svara eva|
5 Moisés de fato foi fiel em toda sua casa como servo, para um testemunho das coisas que depois foram ditas,
muusaa"sca vak. syamaa. naanaa. m saak. sii bh. rtya iva tasya sarvvaparijanamadhye vi"svaasyo. abhavat kintu khrii. s.tastasya parijanaanaamadhyak. sa iva|
6 mas Cristo é fiel como um Filho sobre sua casa. Nós somos sua casa, se mantivermos firme nossa confiança e a glória de nossa esperança até o fim.
vaya. m tu yadi vi"svaasasyotsaaha. m "slaaghana nca "se. sa. m yaavad dhaarayaamastarhi tasya parijanaa bhavaama. h|
7 Portanto, mesmo como diz o Espírito Santo, “Hoje, se você quiser ouvir sua voz,
ato heto. h pavitre. naatmanaa yadvat kathita. m, tadvat, "adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha|
8 não endureçam seus corações como na rebelião, no dia do julgamento, no deserto,
tarhi puraa pariik. saayaa dine praantaramadhyata. h| madaaj naanigrahasthaane yu. smaabhistu k. rta. m yathaa| tathaa maa kurutedaanii. m ka. thinaani manaa. msi va. h|
9 onde seus pais me testaram e me testaram, e vi minhas escrituras por quarenta anos.
yu. smaaka. m pitarastatra matpariik. saam akurvvata| kurvvadbhi rme. anusandhaana. m tairad. r"syanta matkriyaa. h| catvaari. m"satsamaa yaavat kruddhvaahantu tadanvaye|
10 Por isso, fiquei descontente com essa geração, e disse: “Eles sempre erram em seu coração”, mas eles não conheciam meus caminhos”.
avaadi. sam ime lokaa bhraantaanta. hkara. naa. h sadaa| maamakiinaani vartmaani parijaananti no ime|
11 Como jurei em minha ira, “Eles não entrarão no meu descanso”.
iti hetoraha. m kopaat "sapatha. m k. rtavaan ima. m| prevek. syate janairetai rna vi"sraamasthala. m mama||"
12 Cuidado, irmãos, para que não haja em nenhum de vocês um coração maligno de incredulidade, ao se afastar do Deus vivo;
he bhraatara. h saavadhaanaa bhavata, amare"svaraat nivarttako yo. avi"svaasastadyukta. m du. s.taanta. hkara. na. m yu. smaaka. m kasyaapi na bhavatu|
13 mas exortar uns aos outros dia após dia, desde que seja chamado de “hoje”, para que nenhum de vocês se endureça com o engano do pecado.
kintu yaavad adyanaamaa samayo vidyate taavad yu. smanmadhye ko. api paapasya va ncanayaa yat ka. thoriik. rto na bhavet tadartha. m pratidina. m parasparam upadi"sata|
14 Pois nos tornamos participantes de Cristo, se mantivermos o início de nossa confiança firme até o fim,
yato vaya. m khrii. s.tasyaa. m"sino jaataa. h kintu prathamavi"svaasasya d. r.dhatvam asmaabhi. h "se. sa. m yaavad amogha. m dhaarayitavya. m|
15 enquanto se diz, “Hoje, se você quiser ouvir sua voz, não endureçam seus corações, como na rebelião”.
adya yuuya. m kathaa. m tasya yadi sa. m"srotumicchatha, tarhyaaj naala"nghanasthaane yu. smaabhistu k. rta. m yathaa, tathaa maa kurutedaanii. m ka. thinaani manaa. msi va iti tena yadukta. m,
16 Para quem, quando ouviram falar, se rebelaram? Não foram todos aqueles que saíram do Egito liderados por Moisés?
tadanusaaraad ye "srutvaa tasya kathaa. m na g. rhiitavantaste ke? ki. m muusasaa misarade"saad aagataa. h sarvve lokaa nahi?
17 Com quem ele ficou indignado durante quarenta anos? Não foi com aqueles que pecaram, cujos corpos caíram no deserto?
kebhyo vaa sa catvaari. m"sadvar. saa. ni yaavad akrudhyat? paapa. m kurvvataa. m ye. saa. m ku. napaa. h praantare. apatan ki. m tebhyo nahi?
18 A quem ele jurou que não entrariam no seu descanso, mas àqueles que foram desobedientes?
pravek. syate janairetai rna vi"sraamasthala. m mameti "sapatha. h ke. saa. m viruddha. m tenaakaari? kim avi"svaasinaa. m viruddha. m nahi?
19 Vemos que eles não puderam entrar por causa da incredulidade.
ataste tat sthaana. m prave. s.tum avi"svaasaat naa"saknuvan iti vaya. m viik. saamahe|

< Hebreus 3 >