< Gálatas 2 >

1 Depois de um período de catorze anos, subi novamente a Jerusalém com Barnabé, levando Titus também comigo.
anantara. m caturda"sasu vatsare. su gate. svaha. m bar. nabbaa saha yiruu"saalamanagara. m punaragaccha. m, tadaano. m tiitamapi svasa"nginam akarava. m|
2 Subi por revelação, e lhes apresentei a Boa Nova que prego entre os gentios, mas em particular diante daqueles que foram respeitados, por medo de que eu estivesse correndo, ou tivesse corrido, em vão.
tatkaale. aham ii"svaradar"sanaad yaatraam akarava. m mayaa ya. h pari"sramo. akaari kaari. syate vaa sa yanni. sphalo na bhavet tadartha. m bhinnajaatiiyaanaa. m madhye mayaa gho. syamaa. na. h susa. mvaadastatratyebhyo lokebhyo vi"se. sato maanyebhyo narebhyo mayaa nyavedyata|
3 Mas nem mesmo Tito, que estava comigo, sendo grego, foi compelido a ser circuncidado.
tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo. apyaava"syako na babhuuva|
4 Isto foi por causa dos falsos irmãos trazidos secretamente, que roubaram para espionar nossa liberdade que temos em Cristo Jesus, para que nos levassem à escravidão,
yata"schalenaagataa asmaan daasaan karttum icchava. h katipayaa bhaaktabhraatara. h khrii. s.tena yii"sunaasmabhya. m datta. m svaatantryam anusandhaatu. m caaraa iva samaaja. m praavi"san|
5 a quem não demos lugar no caminho da sujeição, não por uma hora, para que a verdade da Boa Nova pudesse continuar com vocês.
ata. h prak. rte susa. mvaade yu. smaakam adhikaaro yat ti. s.thet tadartha. m vaya. m da. n.daikamapi yaavad aaj naagraha. nena te. saa. m va"syaa naabhavaama|
6 Mas, daqueles que tinham fama de ser importantes - o que quer que fossem, para mim não faz diferença; Deus não mostra parcialidade para com o homem - eles, digo eu, que eram respeitados não me transmitiram nada,
parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha. m na ga. nayaami yata ii"svara. h kasyaapi maanavasya pak. sapaata. m na karoti, ye ca maanyaaste maa. m kimapi naviina. m naaj naapayan|
7 mas ao contrário, quando viram que me foi confiada a Boa Nova para os incircuncisos, Mesmo como Pedro com a Boa Nova para os circuncisados-
kintu chinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaara. h pitari yathaa samarpitastathaivaacchinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaaro mayi samarpita iti tai rbubudhe|
8 para aquele que trabalhou através de Pedro no apostolado com os circuncisados também trabalhou através de mim com os gentios-
yata"schinnatvacaa. m madhye preritatvakarmma. ne yasya yaa "sakti. h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa. m madhye tasmai karmma. ne maamapyaa"sritavatii|
9 e quando perceberam a graça que me foi dada, Tiago e Cefas e João, aqueles que tinham fama de serem pilares, deram a Barnabé e a mim a mão direita da comunhão, que devíamos ir aos gentios, e eles à circuncisão.
ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,
10 Eles só nos pediram para lembrarmos dos pobres - o que eu também tive o zelo de fazer.
kevala. m daridraa yuvaabhyaa. m smara. niiyaa iti| atastadeva karttum aha. m yate sma|
11 Mas quando Pedro chegou a Antioquia, eu o resisti até o rosto, porque ele ficou condenado.
aparam aantiyakhiyaanagara. m pitara aagate. aha. m tasya do. sitvaat samak. sa. m tam abhartsaya. m|
12 Pois antes de algumas pessoas virem de Tiago, ele comeu com os gentios. Mas quando eles vieram, ele se afastou e se separou, temendo aqueles que eram da circuncisão.
yata. h sa puurvvam anyajaatiiyai. h saarddham aahaaramakarot tata. h para. m yaakuuba. h samiipaat katipayajane. svaagate. su sa chinnatva"nmanu. syebhyo bhayena niv. rtya p. rthag abhavat|
13 E o resto dos judeus se uniram a ele em sua hipocrisia, de modo que até Barnabé se deixou levar pela hipocrisia deles.
tato. apare sarvve yihuudino. api tena saarddha. m kapa. taacaaram akurvvan bar. nabbaa api te. saa. m kaapa. tyena vipathagaamyabhavat|
14 Mas quando vi que eles não andavam de pé de acordo com a verdade da Boa Nova, disse a Pedro antes de todos eles: “Se você, sendo judeu, vive como os gentios, e não como os judeus, por que você obriga os gentios a viver como os judeus?
tataste prak. rtasusa. mvaadaruupe saralapathe na carantiiti d. r.s. tvaaha. m sarvve. saa. m saak. saat pitaram uktavaan tva. m yihuudii san yadi yihuudimata. m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara. naaya bhinnajaatiiyaan kuta. h pravarttayasi?
15 “Nós, sendo judeus por natureza e não pecadores gentios,
aavaa. m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava. h
16 ainda sabendo que um homem não é justificado pelas obras da lei, mas pela fé em Jesus Cristo, até mesmo nós cremos em Jesus Cristo, para que possamos ser justificados pela fé em Cristo e não pelas obras da lei, porque nenhuma carne será justificada pelas obras da lei.
kintu vyavasthaapaalanena manu. sya. h sapu. nyo na bhavati kevala. m yii"sau khrii. s.te yo vi"svaasastenaiva sapu. nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana. m vinaa kevala. m khrii. s.te vi"svaasena pu. nyapraaptaye khrii. s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko. api maanava. h pu. nya. m praaptu. m na "saknoti|
17 Mas se enquanto procuramos ser justificados em Cristo, nós mesmos também fomos encontrados pecadores, Cristo é um servo do pecado? Certamente que não!
parantu yii"sunaa pu. nyapraaptaye yatamaanaavapyaavaa. m yadi paapinau bhavaavastarhi ki. m vaktavya. m? khrii. s.ta. h paapasya paricaaraka iti? tanna bhavatu|
18 Pois se eu voltar a construir as coisas que destruí, eu me provarei um infrator da lei.
mayaa yad bhagna. m tad yadi mayaa punarnirmmiiyate tarhi mayaivaatmado. sa. h prakaa"syate|
19 Pois eu, através da lei, morri para a lei, para que eu pudesse viver para Deus.
aha. m yad ii"svaraaya jiivaami tadartha. m vyavasthayaa vyavasthaayai amriye|
20 Eu fui crucificado com Cristo, e não sou mais eu que vivo, mas Cristo vive em mim. Essa vida que agora vivo na carne, eu vivo pela fé no Filho de Deus, que me amou e se entregou por mim.
khrii. s.tena saarddha. m kru"se hato. asmi tathaapi jiivaami kintvaha. m jiivaamiiti nahi khrii. s.ta eva madanta rjiivati| saamprata. m sa"sariire. na mayaa yajjiivita. m dhaaryyate tat mama dayaakaari. ni madartha. m sviiyapraa. natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|
21 Eu não rejeito a graça de Deus. Pois se a justiça é através da lei, então Cristo morreu por nada”!
ahamii"svarasyaanugraha. m naavajaanaami yasmaad vyavasthayaa yadi pu. nya. m bhavati tarhi khrii. s.to nirarthakamamriyata|

< Gálatas 2 >