< Atos 18 >

1 Depois destas coisas, Paulo partiu de Atenas e veio para Corinto.
tadgha. tanaata. h para. m paula aathiiniinagaraad yaatraa. m k. rtvaa karinthanagaram aagacchat|
2 Ele encontrou um certo judeu chamado Aquila, um homem deontus por raça, que tinha vindo recentemente da Itália com sua esposa Priscilla, porque Cláudio tinha ordenado que todos os judeus partissem de Roma. Ele veio até eles,
tasmin samaye klaudiya. h sarvvaan yihuudiiyaan romaanagara. m vihaaya gantum aaj naapayat, tasmaat priskillaanaamnaa jaayayaa saarddham itaaliyaade"saat ki ncitpuurvvam aagamat ya. h pantade"se jaata aakkilanaamaa yihuudiiyaloka. h paulasta. m saak. saat praapya tayo. h samiipamitavaan|
3 e porque praticava o mesmo ofício, ele viveu com eles e trabalhou, pois por ofício eles eram fabricantes de tendas.
tau duu. syanirmmaa. najiivinau, tasmaat parasparam ekav. rttikatvaat sa taabhyaa. m saha u. sitvaa tat karmmaakarot|
4 Ele raciocinava na sinagoga todos os sábados e convencia os judeus e gregos.
paula. h prativi"sraamavaara. m bhajanabhavana. m gatvaa vicaara. m k. rtvaa yihuudiiyaan anyade"siiyaa. m"sca prav. rtti. m graahitavaan|
5 Quando Silas e Timóteo desceram da Macedônia, Paulo foi compelido pelo Espírito, testemunhando aos judeus que Jesus era o Cristo.
siilatiimathiyayo rmaakidaniyaade"saat sametayo. h sato. h paula uttaptamanaa bhuutvaa yii"surii"svare. naabhi. sikto bhavatiiti pramaa. na. m yihuudiiyaanaa. m samiipe praadaat|
6 Quando eles se opuseram a ele e blasfemaram, ele sacudiu suas roupas e lhes disse: “Teu sangue esteja sobre tuas próprias cabeças! Eu estou limpo”. De agora em diante, irei para os gentios”!
kintu te. atiiva virodha. m vidhaaya paa. sa. n.diiyakathaa. m kathitavantastata. h paulo vastra. m dhunvan etaa. m kathaa. m kathitavaan, yu. smaaka. m "so. nitapaataaparaadho yu. smaan pratyeva bhavatu, tenaaha. m niraparaadho. adyaarabhya bhinnade"siiyaanaa. m samiipa. m yaami|
7 Ele partiu para lá e entrou na casa de um certo homem chamado Justus, um que adorava a Deus, cuja casa era ao lado da sinagoga.
sa tasmaat prasthaaya bhajanabhavanasamiipasthasya yustanaamna ii"svarabhaktasya bhinnade"siiyasya nive"sana. m praavi"sat|
8 Crispus, o regente da sinagoga, acreditava no Senhor com toda a sua casa. Muitos dos coríntios, quando ouviram, acreditaram e foram batizados.
tata. h krii. spanaamaa bhajanabhavanaadhipati. h saparivaara. h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar. nya vi"svasya majjitaa abhavan|
9 O Senhor disse a Paulo na noite por uma visão: “Não tenha medo, mas fale e não se cale;
k. sa. nadaayaa. m prabhu. h paula. m dar"sana. m datvaa bhaa. sitavaan, maa bhai. sii. h, maa nirasii. h kathaa. m pracaaraya|
10 pois eu estou com você, e ninguém o atacará para prejudicá-lo, pois eu tenho muitas pessoas nesta cidade”.
aha. m tvayaa saarddham aasa hi. msaartha. m kopi tvaa. m spra. s.tu. m na "sak. syati nagare. asmin madiiyaa lokaa bahava aasate|
11 Ele viveu lá um ano e seis meses, ensinando a palavra de Deus entre eles.
tasmaat paulastannagare praaye. na saarddhavatsaraparyyanta. m sa. msthaaye"svarasya kathaam upaadi"sat|
12 Mas quando Gálio era procônsul da Acaia, os judeus com um acordo se levantaram contra Paulo e o levaram diante do tribunal,
gaalliyanaamaa ka"scid aakhaayaade"sasya praa. dvivaaka. h samabhavat, tato yihuudiiyaa ekavaakyaa. h santa. h paulam aakramya vicaarasthaana. m niitvaa
13 dizendo: “Este homem persuade os homens a adorarem a Deus contrariamente à lei”.
maanu. sa e. sa vyavasthaaya viruddham ii"svarabhajana. m karttu. m lokaan kuprav. rtti. m graahayatiiti niveditavanta. h|
14 Mas quando Paulo estava prestes a abrir sua boca, Gálio disse aos judeus: “Se de fato fosse uma questão de erro ou de crime perverso, vocês judeus, seria razoável que eu suportasse vocês;
tata. h paule pratyuttara. m daatum udyate sati gaalliyaa yihuudiiyaan vyaaharat, yadi kasyacid anyaayasya vaati"sayadu. s.tataacara. nasya vicaaro. abhavi. syat tarhi yu. smaaka. m kathaa mayaa sahaniiyaabhavi. syat|
15 mas se são perguntas sobre palavras e nomes e sua própria lei, olhem vocês mesmos para ela. Pois eu não quero ser um juiz destas questões”.
kintu yadi kevala. m kathaayaa vaa naamno vaa yu. smaaka. m vyavasthaayaa vivaado bhavati tarhi tasya vicaaramaha. m na kari. syaami, yuuya. m tasya miimaa. msaa. m kuruta|
16 Então ele os tirou da cadeira de julgamento.
tata. h sa taan vicaarasthaanaad duuriik. rtavaan|
17 Então todos os gregos apreenderam Sósstenes, o regente da sinagoga, e o espancaram diante do assento de julgamento. Gálio não se importou com nenhuma dessas coisas.
tadaa bhinnade"siiyaa. h sosthininaamaana. m bhajanabhavanasya pradhaanaadhipati. m dh. rtvaa vicaarasthaanasya sammukhe praaharan tathaapi gaalliyaa te. su sarvvakarmmasu na mano nyadadhaat|
18 Paul, tendo ficado muitos dias depois disso, despediu-se dos irmãos e partiu de lá para a Síria, junto com Priscilla e Aquila. Rapou a cabeça em Cenchreae, pois ele tinha um voto.
paulastatra punarbahudinaani nyavasat, tato bhraat. rga. naad visarjana. m praapya ki ncanavratanimitta. m ki. mkriyaanagare "siro mu. n.dayitvaa priskillaakkilaabhyaa. m sahito jalapathena suriyaade"sa. m gatavaan|
19 Ele chegou a Éfeso e os deixou lá; mas ele mesmo entrou na sinagoga e raciocinou com os judeus.
tata iphi. sanagara upasthaaya tatra tau vis. rjya svaya. m bhajanabhvana. m pravi"sya yihuudiiyai. h saha vicaaritavaan|
20 Quando lhe pediram que ficasse mais tempo com eles, ele recusou;
te svai. h saarddha. m puna. h katipayadinaani sthaatu. m ta. m vyanayan, sa tadanurariik. rtya kathaametaa. m kathitavaan,
21 mas, despedindo-se deles, disse: “Devo por todos os meios manter esta festa vindoura em Jerusalém, mas voltarei novamente para vocês se Deus quiser”. Então ele zarpou de Éfeso.
yiruu"saalami aagaamyutsavapaalanaartha. m mayaa gamaniiya. m; pa"scaad ii"svarecchaayaa. m jaataayaa. m yu. smaaka. m samiipa. m pratyaagami. syaami| tata. h para. m sa tai rvis. r.s. ta. h san jalapathena iphi. sanagaraat prasthitavaan|
22 Quando chegou em Cesaréia, ele subiu e cumprimentou a assembléia, e desceu para Antioquia.
tata. h kaisariyaam upasthita. h san nagara. m gatvaa samaaja. m namask. rtya tasmaad aantiyakhiyaanagara. m prasthitavaan|
23 Tendo passado algum tempo lá, ele partiu e passou pela região da Galatia e da Frígia, em ordem, estabelecendo todos os discípulos.
tatra kiyatkaala. m yaapayitvaa tasmaat prasthaaya sarvve. saa. m "si. syaa. naa. m manaa. msi susthiraa. ni k. rtvaa krama"so galaatiyaaphrugiyaade"sayo rbhramitvaa gatavaan|
24 Agora um certo judeu chamado Apolo, um alexandrino por raça, um homem eloqüente, veio a Éfeso. Ele era poderoso nas Escrituras.
tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi. sanagaram aagatavaan|
25 Este homem havia sido instruído no caminho do Senhor; e sendo fervoroso no espírito, ele falava e ensinava com precisão as coisas concernentes a Jesus, embora conhecesse apenas o batismo de João.
sa "sik. sitaprabhumaargo manasodyogii ca san yohano majjanamaatra. m j naatvaa yathaarthatayaa prabho. h kathaa. m kathayan samupaadi"sat|
26 Ele começou a falar corajosamente na sinagoga. Mas quando Priscilla e Áquila o ouviram, o levaram de lado e lhe explicaram o caminho de Deus com mais precisão.
e. sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata. h priskillaakkilau tasyopade"sakathaa. m ni"samya ta. m svayo. h samiipam aaniiya "suddharuupe. ne"svarasya kathaam abodhayataam|
27 Quando ele decidiu passar para Achaia, os irmãos o encorajaram; e escreveram aos discípulos para recebê-lo. Quando ele veio, ele ajudou muito aqueles que haviam acreditado pela graça;
pa"scaat sa aakhaayaade"sa. m gantu. m mati. m k. rtavaan, tadaa tatratya. h "si. syaga. no yathaa ta. m g. rhlaati tadartha. m bhraat. rga. nena samaa"svasya patre likhite sati, aapallaastatropasthita. h san anugrahe. na pratyayinaa. m bahuupakaaraan akarot,
28 pois ele refutou poderosamente os judeus, mostrando publicamente pelas Escrituras que Jesus era o Cristo.
phalato yii"surabhi. siktastraateti "saastrapramaa. na. m datvaa prakaa"saruupe. na pratipanna. m k. rtvaa yihuudiiyaan niruttaraan k. rtavaan|

< Atos 18 >