< 2 João 1 >

1 O ancião, à senhora escolhida e seus filhos, a quem amo em verdade, e não só eu, mas também todos aqueles que conhecem a verdade,
he abhirucite kuriye, tvaa. m tava putraa. m"sca prati praaciino. aha. m patra. m likhaami|
2 por causa da verdade, que permanece em nós, e estará conosco para sempre: (aiōn g165)
satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn g165)
3 Graça, misericórdia e paz estarão conosco, de Deus Pai e do Senhor Jesus Cristo, o Filho do Pai, em verdade e amor.
piturii"svaraat tatpitu. h putraat prabho ryii"sukhrii. s.taacca praapyo. anugraha. h k. rpaa "saanti"sca satyataapremabhyaa. m saarddha. m yu. smaan adhiti. s.thatu|
4 Eu me alegro muito por ter encontrado alguns de seus filhos caminhando na verdade, mesmo como fomos ordenados pelo Pai.
vaya. m pit. rto yaam aaj naa. m praaptavantastadanusaare. na tava kecid aatmajaa. h satyamatam aacarantyetasya pramaa. na. m praapyaaha. m bh. r"sam aananditavaan|
5 Agora eu lhe imploro, querida senhora, não como se eu lhe escrevesse um novo mandamento, mas o que tivemos desde o início, que nos amemos uns aos outros.
saamprata nca he kuriye, naviinaa. m kaa ncid aaj naa. m na likhannaham aadito labdhaam aaj naa. m likhan tvaam ida. m vinaye yad asmaabhi. h paraspara. m prema karttavya. m|
6 Isto é amor, que devemos caminhar de acordo com seus mandamentos. Este é o mandamento, mesmo como você ouviu desde o início, que você deve andar nele.
apara. m premaitena prakaa"sate yad vaya. m tasyaaj naa aacarema| aadito yu. smaabhi ryaa "srutaa seyam aaj naa saa ca yu. smaabhiraacaritavyaa|
7 Para muitos enganadores que saíram ao mundo, aqueles que não confessam que Jesus Cristo veio em carne e osso. Este é o enganador e o Anticristo.
yato bahava. h prava ncakaa jagat pravi"sya yii"sukhrii. s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka. h khrii. s.taari"scaasti|
8 Cuidado, que não percamos as coisas que realizamos, mas que recebamos uma recompensa completa.
asmaaka. m "sramo yat pa. n.da"sramo na bhavet kintu sampuur. na. m vetanamasmaabhi rlabhyeta tadartha. m svaanadhi saavadhaanaa bhavata. h|
9 Quem transgride e não permanece no ensinamento de Cristo, não tem Deus. Aquele que permanece no ensinamento tem tanto o Pai quanto o Filho.
ya. h ka"scid vipathagaamii bhuutvaa khrii. s.tasya "sik. saayaa. m na ti. s.thati sa ii"svara. m na dhaarayati khrii. s.tasya "sij naayaa. m yasti. s.thati sa pitara. m putra nca dhaarayati|
10 Se alguém vem a você e não traz este ensinamento, não o receba em sua casa e não o receba,
ya. h ka"scid yu. smatsannidhimaagacchan "sik. saamenaa. m naanayati sa yu. smaabhi. h svave"smani na g. rhyataa. m tava ma"ngala. m bhuuyaaditi vaagapi tasmai na kathyataa. m|
11 pois quem o recebe participa de suas más ações.
yatastava ma"ngala. m bhuuyaaditi vaaca. m ya. h ka"scit tasmai kathayati sa tasya du. skarmma. naam a. m"sii bhavati|
12 Tendo muitas coisas para lhe escrever, não quero fazê-lo com papel e tinta, mas espero vir até você e falar cara a cara, para que nossa alegria seja plena.
yu. smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa. m tat karttu. m necchaami, yato. asmaakam aanando yathaa sampuur. no bhavi. syati tathaa yu. smatsamiipamupasthaayaaha. m sammukhiibhuuya yu. smaabhi. h sambhaa. si. sya iti pratyaa"saa mamaaste|
13 Os filhos de sua irmã escolhida lhe saúdam. Amém.
tavaabhirucitaayaa bhaginyaa baalakaastvaa. m namaskaara. m j naapayanti| aamen|

< 2 João 1 >