< 1 Tessalonicenses 2 >

1 Para vocês mesmos sabem, irmãos, nossa visita a vocês não foi em vão,
he bhraatara. h, yu. smanmadhye. asmaaka. m prave"so ni. sphalo na jaata iti yuuya. m svaya. m jaaniitha|
2 mas tendo sofrido antes e sido vergonhosamente tratados, como sabem, em Philippi, ousamos em nosso Deus contar-lhes a Boa Nova de Deus em muitos conflitos.
apara. m yu. smaabhi ryathaa"sraavi tathaa puurvva. m philipiinagare kli. s.taa ninditaa"sca santo. api vayam ii"svaraad utsaaha. m labdhvaa bahuyatnena yu. smaan ii"svarasya susa. mvaadam abodhayaama|
3 Pois nossa exortação não é de erro, nem de impureza, nem de engano.
yato. asmaakam aade"so bhraantera"sucibhaavaad votpanna. h prava ncanaayukto vaa na bhavati|
4 Mas mesmo que tenhamos sido aprovados por Deus para receber a Boa Nova, assim falamos - não como homens agradáveis, mas Deus, que testa nossos corações.
kintvii"svare. naasmaan pariik. sya vi"svasaniiyaan mattvaa ca yadvat susa. mvaado. asmaasu samaarpyata tadvad vaya. m maanavebhyo na ruroci. samaa. naa. h kintvasmadanta. hkara. naanaa. m pariik. sakaaye"svaraaya ruroci. samaa. naa bhaa. saamahe|
5 Pois não fomos encontrados em nenhum momento usando palavras de bajulação, como você sabe, nem um manto de cobiça (Deus é testemunha),
vaya. m kadaapi stutivaadino naabhavaameti yuuya. m jaaniitha kadaapi chalavastre. na lobha. m naacchaadayaametyasmin ii"svara. h saak. sii vidyate|
6 nem buscando glória dos homens (nem de você nem de outros), quando poderíamos ter reivindicado autoridade como apóstolos de Cristo.
vaya. m khrii. s.tasya preritaa iva gauravaanvitaa bhavitum a"sak. syaama kintu yu. smatta. h parasmaad vaa kasmaadapi maanavaad gaurava. m na lipsamaanaa yu. smanmadhye m. rdubhaavaa bhuutvaavarttaamahi|
7 Mas nós fomos gentis entre vocês, como uma mãe lactante cuida de seus próprios filhos.
yathaa kaacinmaataa svakiiya"si"suun paalayati tathaa vayamapi yu. smaan kaa"nk. samaa. naa
8 Mesmo assim, desejando carinhosamente por você, tivemos o prazer de lhe transmitir não somente a Boa Nova de Deus, mas também nossas próprias almas, porque você se tornou muito querido para nós.
yu. smabhya. m kevalam ii"svarasya susa. mvaada. m tannahi kintu svakiiyapraa. naan api daatu. m manobhirabhyala. saama, yato yuuyam asmaaka. m snehapaatraa. nyabhavata|
9 Para vocês se lembram, irmãos, de nosso trabalho e trabalho; para trabalhar noite e dia, para não sobrecarregar nenhum de vocês, nós lhes pregamos a Boa Nova de Deus.
he bhraatara. h, asmaaka. m "srama. h kle"sa"sca yu. smaabhi. h smaryyate yu. smaaka. m ko. api yad bhaaragrasto na bhavet tadartha. m vaya. m divaani"sa. m pari"sraamyanto yu. smanmadhya ii"svarasya susa. mvaadamagho. sayaama|
10 Vós sois testemunhas com Deus de quão santos, justos e irrepreensíveis nos comportamos para com vocês que acreditam.
apara nca vi"svaasino yu. smaan prati vaya. m kiid. rk pavitratvayathaarthatvanirdo. satvaacaari. no. abhavaametyasmin ii"svaro yuuya nca saak. si. na aadhve|
11 Como vocês sabem, nós exortamos, confortamos e imploramos a cada um de vocês, como um pai faz com seus próprios filhos,
apara nca yadvat pitaa svabaalakaan tadvad vaya. m yu. smaakam ekaika. m janam upadi. s.tavanta. h saantvitavanta"sca,
12 para que caminhem dignamente de Deus, que os chama para seu próprio Reino e glória.
ya ii"svara. h sviiyaraajyaaya vibhavaaya ca yu. smaan aahuutavaan tadupayuktaacara. naaya yu. smaan pravarttitavanta"sceti yuuya. m jaaniitha|
13 Por esta causa também agradecemos a Deus sem cessar que, quando você recebeu de nós a palavra de Deus, você a aceitou não como a palavra dos homens, mas como é na verdade, a palavra de Deus, que também funciona em você que acredita.
yasmin samaye yuuyam asmaaka. m mukhaad ii"svare. na prati"sruta. m vaakyam alabhadhva. m tasmin samaye tat maanu. saa. naa. m vaakya. m na mattve"svarasya vaakya. m mattvaa g. rhiitavanta iti kaara. naad vaya. m nirantaram ii"svara. m dhanya. m vadaama. h, yatastad ii"svarasya vaakyam iti satya. m vi"svaasinaa. m yu. smaaka. m madhye tasya gu. na. h prakaa"sate ca|
14 Para vocês, irmãos, tornaram-se imitadores das assembléias de Deus que estão na Judéia em Cristo Jesus; pois vocês também sofreram as mesmas coisas de seus próprios compatriotas, assim como eles sofreram dos judeus
he bhraatara. h, khrii. s.taa"sritavatya ii"svarasya yaa. h samityo yihuudaade"se santi yuuya. m taasaam anukaari. no. abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du. hkham alabhadhva. m|
15 que mataram tanto o Senhor Jesus quanto seus próprios profetas, e nos expulsaram, e não agradam a Deus, e são contrários a todos os homens,
te yihuudiiyaa. h prabhu. m yii"su. m bhavi. syadvaadina"sca hatavanto. asmaan duuriik. rtavanta"sca, ta ii"svaraaya na rocante sarvve. saa. m maanavaanaa. m vipak. saa bhavanti ca;
16 proibindo-nos de falar aos gentios para que eles possam ser salvos, para encher seus pecados sempre. Mas a ira chegou sobre eles até o extremo.
apara. m bhinnajaatiiyalokaanaa. m paritraa. naartha. m te. saa. m madhye susa. mvaadagho. sa. naad asmaan prati. sedhanti cettha. m sviiyapaapaanaa. m parimaa. nam uttarottara. m puurayanti, kintu te. saam antakaarii krodhastaan upakramate|
17 Mas nós, irmãos, sendo enlutados por uma curta temporada na presença, não no coração, tentamos ainda mais ver seu rosto com grande desejo,
he bhraatara. h manasaa nahi kintu vadanena kiyatkaala. m yu. smatto. asmaaka. m vicchede jaate vaya. m yu. smaaka. m mukhaani dra. s.tum atyaakaa"nk. sayaa bahu yatitavanta. h|
18 porque queríamos ir até você - eu, Paulo, uma e outra vez - mas Satanás nos impediu.
dvirekak. rtvo vaa yu. smatsamiipagamanaayaasmaaka. m vi"se. sata. h paulasya mamaabhilaa. so. abhavat kintu "sayataano. asmaan nivaaritavaan|
19 Para que nossa esperança, ou alegria, ou coroa de regozijo? Não é mesmo você, diante de nosso Senhor Jesus em sua vinda?
yato. asmaaka. m kaa pratyaa"saa ko vaananda. h ki. m vaa "slaaghyakirii. ta. m? asmaaka. m prabho ryii"sukhrii. s.tasyaagamanakaale tatsammukhasthaa yuuya. m ki. m tanna bhavi. syatha?
20 Pois vós sois nossa glória e nossa alegria.
yuuyam evaasmaaka. m gauravaanandasvaruupaa bhavatha|

< 1 Tessalonicenses 2 >