< 1 João 3 >

1 Veja como é grande o amor que o Pai nos deu, que devemos ser chamados de filhos de Deus! Por esta causa o mundo não nos conhece, porque não o conhecia.
pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya. m kiid. rk mahaaprema pradattavaan, kintu sa. msaarasta. m naajaanaat tatkaara. naadasmaan api na jaanaati|
2 Amados, agora somos filhos de Deus. Ainda não foi revelado o que seremos; mas sabemos que quando Ele for revelado, seremos como Ele, pois o veremos tal como Ele é.
he priyatamaa. h, idaanii. m vayam ii"svarasya santaanaa aasmahe pa"scaat ki. m bhavi. syaamastad adyaapyaprakaa"sita. m kintu prakaa"sa. m gate vaya. m tasya sad. r"saa bhavi. syaami iti jaaniima. h, yata. h sa yaad. r"so. asti taad. r"so. asmaabhirdar"si. syate|
3 Todos que têm esta esperança depositada sobre ele se purificam, mesmo sendo puro.
tasmin e. saa pratyaa"saa yasya kasyacid bhavati sa sva. m tathaa pavitra. m karoti yathaa sa pavitro. asti|
4 Todos os que pecam também cometem desrespeito à lei. Pecado é desrespeito à lei.
ya. h ka"scit paapam aacarati sa vyavasthaala"nghana. m karoti yata. h paapameva vyavasthaala"nghana. m|
5 Você sabe que ele foi revelado para tirar nossos pecados, e nenhum pecado está nele.
apara. m so. asmaaka. m paapaanyapaharttu. m praakaa"sataitad yuuya. m jaaniitha, paapa nca tasmin na vidyate|
6 Quem permanece nele, não peca. Quem peca, não o viu e não o conhece.
ya. h ka"scit tasmin ti. s.thati sa paapaacaara. m na karoti ya. h ka"scit paapaacaara. m karoti sa ta. m na d. r.s. tavaan na vaavagatavaan|
7 Filhinhos, não deixem que ninguém os desencaminhe. Aquele que faz a justiça é justo, assim como é justo.
he priyabaalakaa. h, ka"scid yu. smaaka. m bhrama. m na janayet, ya. h ka"scid dharmmaacaara. m karoti sa taad. rg dhaarmmiko bhavati yaad. rk sa dhaammiko. asti|
8 Aquele que peca é do diabo, pois o diabo está pecando desde o início. Para este fim, o Filho de Deus foi revelado: que ele poderia destruir as obras do diabo.
ya. h paapaacaara. m karoti sa "sayataanaat jaato yata. h "sayataana aadita. h paapaacaarii "sayataanasya karmma. naa. m lopaarthameve"svarasya putra. h praakaa"sata|
9 Quem nasce de Deus não comete pecado, porque sua semente permanece nele, e ele não pode pecar, porque nasceu de Deus.
ya. h ka"scid ii"svaraat jaata. h sa paapaacaara. m na karoti yatastasya viiryya. m tasmin ti. s.thati paapaacaara. m karttu nca na "saknoti yata. h sa ii"svaraat jaata. h|
10 Nisto são revelados os filhos de Deus, e os filhos do diabo. Quem não faz justiça não é de Deus, nem é aquele que não ama seu irmão.
ityanene"svarasya santaanaa. h "sayataanasya ca santaanaa vyaktaa bhavanti| ya. h ka"scid dharmmaacaara. m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so. apii"svaraat jaato nahi|
11 Pois esta é a mensagem que você ouviu desde o início, que devemos nos amar uns aos outros -
yatastasya ya aade"sa aadito yu. smaabhi. h "sruta. h sa e. sa eva yad asmaabhi. h paraspara. m prema karttavya. m|
12 unlike Caim, que era do maligno e matou seu irmão. Por que ele o matou? Porque seus atos eram maus, e o irmão é justo.
paapaatmato jaato ya. h kaabil svabhraatara. m hatavaan tatsad. r"sairasmaabhi rna bhavitavya. m| sa kasmaat kaara. naat ta. m hatavaan? tasya karmmaa. ni du. s.taani tadbhraatu"sca karmmaa. ni dharmmaa. nyaasan iti kaara. naat|
13 Não se surpreendam, meus irmãos, se o mundo os odeia.
he mama bhraatara. h, sa. msaaro yadi yu. smaan dve. s.ti tarhi tad aa"scaryya. m na manyadhva. m|
14 Sabemos que passamos da morte para a vida, porque amamos os irmãos. Aquele que não ama seu irmão permanece na morte.
vaya. m m. rtyum uttiiryya jiivana. m praaptavantastad bhraat. r.su premakara. naat jaaniima. h| bhraatari yo na priiyate sa m. rtyau ti. s.thati|
15 Quem odeia seu irmão é um assassino, e você sabe que nenhum assassino tem a vida eterna permanecendo nele. (aiōnios g166)
ya. h ka"scit svabhraatara. m dve. s.ti sa. m naraghaatii ki ncaanantajiivana. m naraghaatina. h kasyaapyantare naavati. s.thate tad yuuya. m jaaniitha| (aiōnios g166)
16 Por isso conhecemos o amor, porque ele deu sua vida por nós. E nós devemos dar nossa vida pelos irmãos.
asmaaka. m k. rte sa svapraa. naa. mstyaktavaan ityanena vaya. m premnastattvam avagataa. h, apara. m bhraat. r.naa. m k. rte. asmaabhirapi praa. naastyaktavyaa. h|
17 Mas quem tem os bens do mundo e vê seu irmão em necessidade, então fecha seu coração de compaixão contra ele, como o amor de Deus permanece nele?
saa. msaarikajiivikaapraapto yo jana. h svabhraatara. m diina. m d. r.s. tvaa tasmaat sviiyadayaa. m ru. naddhi tasyaantara ii"svarasya prema katha. m ti. s.thet?
18 Meus filhinhos, não vamos amar apenas em palavras, ou apenas com a língua, mas na ação e na verdade.
he mama priyabaalakaa. h, vaakyena jihvayaa vaasmaabhi. h prema na karttavya. m kintu kaaryye. na satyatayaa caiva|
19 E com isto sabemos que somos da verdade e persuadimos nossos corações diante dele,
etena vaya. m yat satyamatasambandhiiyaastat jaaniimastasya saak. saat svaanta. hkara. naani saantvayitu. m "sak. syaama"sca|
20 porque se nosso coração nos condena, Deus é maior que nosso coração, e conhece todas as coisas.
yato. asmadanta. hkara. na. m yadyasmaan duu. sayati tarhyasmadanta. h kara. naad ii"svaro mahaan sarvvaj na"sca|
21 Amados, se nosso coração não nos condena, temos ousadia para com Deus;
he priyatamaa. h, asmadanta. hkara. na. m yadyasmaan na duu. sayati tarhi vayam ii"svarasya saak. saat pratibhaanvitaa bhavaama. h|
22 por isso tudo o que pedimos, recebemos dele, porque guardamos seus mandamentos e fazemos as coisas que são agradáveis aos seus olhos.
yacca praarthayaamahe tat tasmaat praapnuma. h, yato vaya. m tasyaaj naa. h paalayaamastasya saak. saat tu. s.tijanakam aacaara. m kurmma"sca|
23 Este é seu mandamento, que devemos acreditar no nome de seu Filho, Jesus Cristo, e nos amarmos uns aos outros, mesmo como ele ordenou.
apara. m tasyeyamaaj naa yad vaya. m putrasya yii"sukhrii. s.tasya naamni vi"svasimastasyaaj naanusaare. na ca paraspara. m prema kurmma. h|
24 Aquele que guarda seus mandamentos permanece nele, e ele nele. Por isso sabemos que ele permanece em nós, pelo Espírito que ele nos deu.
ya"sca tasyaaj naa. h paalayati sa tasmin ti. s.thati tasmin so. api ti. s.thati; sa caasmaan yam aatmaana. m dattavaan tasmaat so. asmaasu ti. s.thatiiti jaaniima. h|

< 1 João 3 >