< 1 Coríntios 16 >

1 Agora a respeito da coleta para os santos: como ordenei as assembléias da Galatia, vocês fazem o mesmo.
pavitralokaanaa. m k. rte yo. arthasa. mgrahastamadhi gaalaatiiyade"sasya samaajaa mayaa yad aadi. s.taastad yu. smaabhirapi kriyataa. m|
2 No primeiro dia de cada semana, que cada um de vocês economize, pois pode prosperar, para que nenhuma coleta seja feita quando eu chegar.
mamaagamanakaale yad arthasa. mgraho na bhavet tannimitta. m yu. smaakamekaikena svasampadaanusaaraat sa ncaya. m k. rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik. sipyataa. m|
3 Quando eu chegar, enviarei a quem aprovarem com cartas para levar seu gracioso presente a Jerusalém.
tato mamaagamanasamaye yuuya. m yaaneva vi"svaasyaa iti vedi. syatha tebhyo. aha. m patraa. ni dattvaa yu. smaaka. m taddaanasya yiruu"saalama. m nayanaartha. m taan pre. sayi. syaami|
4 Se for apropriado que eu vá também, eles irão comigo.
kintu yadi tatra mamaapi gamanam ucita. m bhavet tarhi te mayaa saha yaasyanti|
5 Eu irei até você quando tiver passado pela Macedônia, pois estou de passagem pela Macedônia.
saamprata. m maakidaniyaade"samaha. m paryya. taami ta. m paryya. tya yu. smatsamiipam aagami. syaami|
6 Mas com vocês pode ser que eu fique com vocês, ou até mesmo que invernem com vocês, para que vocês me enviem em minha viagem para onde quer que eu vá.
anantara. m ki. m jaanaami yu. smatsannidhim avasthaasye "siitakaalamapi yaapayi. syaami ca pa"scaat mama yat sthaana. m gantavya. m tatraiva yu. smaabhiraha. m prerayitavya. h|
7 Pois não desejo vê-lo agora de passagem, mas espero ficar um pouco com você, se o Senhor permitir.
yato. aha. m yaatraakaale k. sa. namaatra. m yu. smaan dra. s.tu. m necchaami kintu prabhu ryadyanujaaniiyaat tarhi ki ncid diirghakaala. m yu. smatsamiipe pravastum icchaami|
8 Mas ficarei em Éfeso até Pentecostes,
tathaapi nistaarotsavaat para. m pa ncaa"sattamadina. m yaavad iphi. sapuryyaa. m sthaasyaami|
9 pois uma grande e eficaz porta se abriu para mim, e há muitos adversários.
yasmaad atra kaaryyasaadhanaartha. m mamaantike b. rhad dvaara. m mukta. m bahavo vipak. saa api vidyante|
10 Agora, se Timothy vier, veja que ele está com você sem medo, pois ele faz a obra do Senhor, como eu também faço.
timathi ryadi yu. smaaka. m samiipam aagacchet tarhi yena nirbhaya. m yu. smanmadhye vartteta tatra yu. smaabhi rmano nidhiiyataa. m yasmaad aha. m yaad. rk so. api taad. rk prabho. h karmma. ne yatate|
11 Portanto, que ninguém o despreze. Mas que o encaminhe em sua jornada em paz, para que ele venha até mim; pois o espero com os irmãos.
ko. api ta. m pratyanaadara. m na karotu kintu sa mamaantika. m yad aagantu. m "saknuyaat tadartha. m yu. smaabhi. h saku"sala. m pre. syataa. m| bhraat. rbhi. h saarddhamaha. m ta. m pratiik. se|
12 Agora a respeito de Apolo, o irmão, eu o instei fortemente a vir até você com os irmãos, mas não era de todo seu desejo vir agora; mas ele virá quando tiver uma oportunidade.
aapallu. m bhraataramadhyaha. m nivedayaami bhraat. rbhi. h saaka. m so. api yad yu. smaaka. m samiipa. m vrajet tadartha. m mayaa sa puna. h punaryaacita. h kintvidaanii. m gamana. m sarvvathaa tasmai naarocata, ita. hpara. m susamaya. m praapya sa gami. syati|
13 Assista! Fique firme na fé! Sejam corajosos! Sejam fortes!
yuuya. m jaag. rta vi"svaase susthiraa bhavata pauru. sa. m prakaa"sayata balavanto bhavata|
14 Que tudo o que você fizer seja feito com amor.
yu. smaabhi. h sarvvaa. ni karmmaa. ni premnaa ni. spaadyantaa. m|
15 Agora eu vos imploro, irmãos - vocês conhecem a casa de Stephanas, que é a primeira fruta de Achaia, e que eles se colocaram a serviço dos santos -
he bhraatara. h, aha. m yu. smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa. h, pavitralokaanaa. m paricaryyaayai ca ta aatmano nyavedayan iti yu. smaabhi rj naayate|
16 que vocês também estejam sujeitos a tais, e a todos que ajudam no trabalho e no trabalho.
ato yuuyamapi taad. r"salokaanaam asmatsahaayaanaa. m "sramakaari. naa nca sarvve. saa. m va"syaa bhavata|
17 Alegro-me com a vinda de Stephanas, Fortunatus e Achaicus; por aquilo que faltava de sua parte, eles forneceram.
stiphaana. h pharttuunaata aakhaayika"sca yad atraagaman tenaaham aanandaami yato yu. smaabhiryat nyuunita. m tat tai. h sampuurita. m|
18 Pois eles refrescaram meu espírito e o seu. Portanto, reconheça aqueles que são assim.
tai ryu. smaaka. m mama ca manaa. msyaapyaayitaani| tasmaat taad. r"saa lokaa yu. smaabhi. h sammantavyaa. h|
19 As assembléias da Ásia o saúdam. Aquila e Priscilla vos saúdam calorosamente no Senhor, juntamente com a assembléia que está em sua casa.
yu. smabhyam aa"siyaade"sasthasamaajaanaa. m namask. rtim aakkilapriskillayostanma. n.dapasthasamite"sca bahunamask. rti. m prajaaniita|
20 Todos os irmãos o saúdam. Saudai-vos uns aos outros com um beijo santo.
sarvve bhraataro yu. smaan namaskurvvante| yuuya. m pavitracumbanena mitho namata|
21 Esta saudação é feita por mim, Paul, com minha própria mão.
paulo. aha. m svakaralikhita. m namask. rti. m yu. smaan vedaye|
22 Se algum homem não ama o Senhor Jesus Cristo, que ele seja amaldiçoado. Vem, Senhor!
yadi ka"scid yii"sukhrii. s.te na priiyate tarhi sa "saapagrasto bhavet prabhuraayaati|
23 A graça do Senhor Jesus Cristo esteja com você.
asmaaka. m prabho ryii"sukhrii. s.tasyaanugraho yu. smaan prati bhuuyaat|
24 Meu amor a todos vocês em Cristo Jesus. Amém.
khrii. s.ta. m yii"sum aa"sritaan yu. smaan prati mama prema ti. s.thatu| iti||

< 1 Coríntios 16 >