< Marcos 12 >

1 Então [Jesus] começou a lhes dizer por parábolas: Um homem plantou uma vinha, cercou-a, fundou [nela] uma prensa de uvas, edificou uma torre, e a arrendou a uns lavradores; e partiu-se daquela terra.
anantaraṁ yīśu rdṛṣṭāntena tebhyaḥ kathayitumārebhe, kaścideko drākṣākṣetraṁ vidhāya taccaturdikṣu vāraṇīṁ kṛtvā tanmadhye drākṣāpeṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣetraṁ kṛṣīvaleṣu samarpya dūradeśaṁ jagāma|
2 E, quando chegou o tempo, mandou um servo aos lavradores, para que recebesse dos lavradores do fruto da vinha.
tadanantaraṁ phalakāle kṛṣīvalebhyo drākṣākṣetraphalāni prāptuṁ teṣāṁ savidhe bhṛtyam ekaṁ prāhiṇot|
3 Mas eles, tomando-o à força, feriram-no, e mandaram-no vazio.
kintu kṛṣīvalāstaṁ dhṛtvā prahṛtya riktahastaṁ visasṛjuḥ|
4 E voltou a lhes mandar outro servo; e eles feriram-no na cabeça e maltrataram-no.
tataḥ sa punaranyamekaṁ bhṛtyaṁ praṣayāmāsa, kintu te kṛṣīvalāḥ pāṣāṇāghātaistasya śiro bhaṅktvā sāpamānaṁ taṁ vyasarjan|
5 E voltou a mandar outro, ao qual mataram, e [mandou] muitos outros, e a uns feriram, e a outros mataram.
tataḥ paraṁ soparaṁ dāsaṁ prāhiṇot tadā te taṁ jaghnuḥ, evam anekeṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kṛtaḥ|
6 Tendo ele, pois, ainda um, o seu filho amado, mandou-lhes também por último a este, dizendo: Pelo menos respeitarão o meu filho.
tataḥ paraṁ mayā svaputre prahite te tamavaśyaṁ sammaṁsyante, ityuktvāvaśeṣe teṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ preṣayāmāsa|
7 Mas aqueles lavradores disseram entre si: Este é o herdeiro; vinde, e o matemos; então a herança será nossa.
kintu kṛṣīvalāḥ parasparaṁ jagaduḥ, eṣa uttarādhikārī, āgacchata vayamenaṁ hanmastathā kṛte 'dhikāroyam asmākaṁ bhaviṣyati|
8 E pegando dele, mataram[-no], e lançaram[-no] fora da vinha.
tatastaṁ dhṛtvā hatvā drākṣākṣetrād bahiḥ prākṣipan|
9 Que, pois, o senhor da vinha fará? Ele virá, destruirá aos lavradores, e dará a vinha a outros.
anenāsau drākṣākṣetrapatiḥ kiṁ kariṣyati? sa etya tān kṛṣīvalān saṁhatya tatkṣetram anyeṣu kṛṣīvaleṣu samarpayiṣyati|
10 Acaso ainda não lestes esta escritura: “A pedra que os edificadores rejeitaram, esta foi feita por cabeça de esquina.
aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ koṇe sa eva saṁbhaviṣyati|
11 Pelo Senhor foi feito isto, e é maravilhoso em nossos olhos”?
etat karmma pareśasyāṁdbhutaṁ no dṛṣṭito bhavet||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa?
12 E buscavam prendê-lo, mas temiam a multidão; porque entendiam que era contra eles que dizia aquela parábola; então o deixaram e se retiraram.
tadānīṁ sa tānuddiśya tāṁ dṛṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lokebhyo bibhyuḥ, tadanantaraṁ te taṁ vihāya vavrajuḥ|
13 E mandaram-lhe alguns dos fariseus e dos herodianos, para que o apanhassem em [alguma] palavra.
aparañca te tasya vākyadoṣaṁ dharttāṁ katipayān phirūśino herodīyāṁśca lokān tadantikaṁ preṣayāmāsuḥ|
14 Eles se aproximaram e lhe disseram: Mestre, sabemos que és homem de verdade, e não te interessa [agradar] a ninguém, porque não te importas com a aparência humana, mas com verdade ensinas o caminho de Deus. É lícito pagar tributo a César, ou não? Devemos pagar, ou não devemos?
ta āgatya tamavadan, he guro bhavān tathyabhāṣī kasyāpyanurodhaṁ na manyate, pakṣapātañca na karoti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayametat prajānīmaḥ, kaisarāya karo deyo na vāṁ? vayaṁ dāsyāmo na vā?
15 E ele, entendendo a hipocrisia deles, disse-lhes: Por que estais me tentando? Trazei-me uma moeda, para que eu a veja.
kintu sa teṣāṁ kapaṭaṁ jñātvā jagāda, kuto māṁ parīkṣadhve? ekaṁ mudrāpādaṁ samānīya māṁ darśayata|
16 E trouxeram. E perguntou-lhes: De quem é esta imagem, e a inscrição? E eles lhe disseram: De César.
tadā tairekasmin mudrāpāde samānīte sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? te pratyūcuḥ, kaisarasya|
17 Então Jesus, lhes respondeu: Dai, pois, a César o que é de César, e a Deus o que é de Deus. E admiram-se dele.
tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tataste vismayaṁ menire|
18 E vieram a ele os saduceus, que dizem não haver ressurreição, e perguntaram-lhe:
atha mṛtānāmutthānaṁ ye na manyante te sidūkino yīśoḥ samīpamāgatya taṁ papracchuḥ;
19 Mestre, Moisés nos escreveu que, se o irmão de alguém morresse, e deixasse mulher, mas não filho, que seu irmão se casasse com a viúva, e gerasse descendência ao seu irmão.
he guro kaścijjano yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyate tarhi tasya bhrātā tasya bhāryyāṁ gṛhītvā bhrātu rvaṁśotpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat|
20 Houve, pois, sete irmãos, e o primeiro casou-se com a mulher, e morrendo, não deixou descendente.
kintu kecit sapta bhrātara āsan, tatasteṣāṁ jyeṣṭhabhrātā vivahya niḥsantatiḥ san amriyata|
21 Casou-se com ela também o segundo, e morreu; e nem este deixou descendente; e o terceiro da mesma maneira.
tato dvitīyo bhrātā tāṁ striyamagṛhaṇat kintu sopi niḥsantatiḥ san amriyata; atha tṛtīyopi bhrātā tādṛśobhavat|
22 Os sete não deixaram descendente. Finalmente, depois de todos, morreu também a mulher.
itthaṁ saptaiva bhrātarastāṁ striyaṁ gṛhītvā niḥsantānāḥ santo'mriyanta, sarvvaśeṣe sāpi strī mriyate sma|
23 Na ressurreição, pois, quando ressuscitarem, ela será a mulher de qual deles? Porque os sete a tiveram por mulher.
atha mṛtānāmutthānakāle yadā ta utthāsyanti tadā teṣāṁ kasya bhāryyā sā bhaviṣyati? yataste saptaiva tāṁ vyavahan|
24 E Jesus lhes respondeu: Acaso não é por isso que errais, por não conhecerdes as Escrituras, nem o poder de Deus?
tato yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na?
25 Pois, quando ressuscitarem dos mortos, nem se casarão, nem se darão em casamento; mas serão como os anjos que estão nos céus.
mṛtalokānāmutthānaṁ sati te na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadṛśā bhavanti|
26 E quanto aos mortos que ressuscitarão, não lestes no livro de Moisés, como Deus lhe falou com a sarça, dizendo: Eu sou o Deus de Abraão, o Deus de Isaque, e o Deus de Jacó?
punaśca "aham ibrāhīma īśvara ishāka īśvaro yākūbaśceśvaraḥ" yāmimāṁ kathāṁ stambamadhye tiṣṭhan īśvaro mūsāmavādīt mṛtānāmutthānārthe sā kathā mūsālikhite pustake kiṁ yuṣmābhi rnāpāṭhi?
27 Deus não é [Deus] de mortos, mas de vivos. Portanto errais muito.
īśvaro jīvatāṁ prabhuḥ kintu mṛtānāṁ prabhu rna bhavati, tasmāddheto ryūyaṁ mahābhrameṇa tiṣṭhatha|
28 Então aproximou-se dele um dos escribas, que os havia ouvido discutir. Como ele sabia que [Jesus] havia lhes respondido bem, perguntou-lhe: Qual é o primeiro mandamento de todos?
etarhi ekodhyāpaka etya teṣāmitthaṁ vicāraṁ śuśrāva; yīśusteṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pṛṣṭavān sarvvāsām ājñānāṁ kā śreṣṭhā? tato yīśuḥ pratyuvāca,
29 E Jesus respondeu: O primeiro é: “Ouve Israel, o Senhor nosso Deus é o único Senhor;
"he isrāyellokā avadhatta, asmākaṁ prabhuḥ parameśvara eka eva,
30 amarás, pois, ao Senhor teu Deus com todo o teu coração, com toda a tua alma, com todo o teu entendimento, e com todas as tuas forças.”
yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau parameśvare prīyadhvaṁ," ityājñā śreṣṭhā|
31 E o segundo é: “Amarás ao teu próximo como a ti mesmo”. Não há outro mandamento maior que estes.
tathā "svaprativāsini svavat prema kurudhvaṁ," eṣā yā dvitīyājñā sā tādṛśī; etābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śreṣṭhā nāsti|
32 E o escriba lhe disse: Muito bem, Mestre, com verdade disseste que ele é um só, e não há outro além dele.
tadā sodhyāpakastamavadat, he guro satyaṁ bhavān yathārthaṁ proktavān yata ekasmād īśvarād anyo dvitīya īśvaro nāsti;
33 E que amá-lo com todo o coração, com todo o entendimento, e com todas as forças; e amar ao próximo como a si mesmo, é mais de que todos os holocaustos e sacrifícios.
aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvare premakaraṇaṁ tathā svamīpavāsini svavat premakaraṇañca sarvvebhyo homabalidānādibhyaḥ śraṣṭhaṁ bhavati|
34 Jesus viu que ele havia respondido sabiamente, e disse-lhe: Não estás longe do Reino de Deus. E ninguém mais ousou lhe perguntar.
tato yīśuḥ subuddheriva tasyedam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrosi|itaḥ paraṁ tena saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|
35 E Jesus respondia e dizia, enquanto ensinava no templo: Como os escribas dizem que o Cristo é filho de Davi?
anantaraṁ madhyemandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kuto dāyūdaḥ santānaṁ vadanti?
36 O mesmo Davi disse pelo Espírito Santo: Disse o Senhor ao meu Senhor, senta-te à minha direita, até que eu ponha os teus inimigos debaixo dos teus pés.
svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"
37 Ora, [se] o próprio Davi o chama de Senhor, como, pois, é so eu filho? E a grande multidão o ouvia de boa vontade.
yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santāno bhavitumarhati? itare lokāstatkathāṁ śrutvānananduḥ|
38 E dizia em seu ensino: Cuidado com os escribas, que gostam de andar com roupas compridas, das saudações nas praças,
tadānīṁ sa tānupadiśya kathitavān ye narā dīrghaparidheyāni haṭṭe vipanau ca
39 das primeiras cadeiras nas sinagogas, e dos primeiros assentos nas ceias.
lokakṛtanamaskārān bhajanagṛhe pradhānāsanāni bhojanakāle pradhānasthānāni ca kāṅkṣante;
40 que devoram as casas das viúvas, com pretexto de longas orações. Esses receberão mais grave condenação.
vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayante tebhya upādhyāyebhyaḥ sāvadhānā bhavata; te'dhikatarān daṇḍān prāpsyanti|
41 Quando [Jesus] estava sentado de frente à arca do tesouro, observava como a multidão lançava dinheiro na arca do tesouro; e muitos ricos lançavam muito.
tadanantaraṁ lokā bhāṇḍāgāre mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhe samupaviśya yīśustadavaluloka; tadānīṁ bahavo dhaninastasya madhye bahūni dhanāni nirakṣipan|
42 E uma pobre viúva veio, e lançou duas pequenas moedas, de pouco valor.
paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|
43 Então [Jesus] chamou a si os seus discípulos, e disse-lhes: Em verdade vos digo que esta pobre viúva lançou mais que todos os que lançaram na arca do tesouro;
tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi ye ye bhāṇḍāgāre'smina dhanāni niḥkṣipanti sma tebhyaḥ sarvvebhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|
44 Porque todos lançaram daquilo que lhes sobra; mas esta, da sua pobreza lançou tudo o que tinha, todo o seu sustento.
yataste prabhūtadhanasya kiñcit nirakṣipan kintu dīneyaṁ svadinayāpanayogyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|

< Marcos 12 >