< João 17 >

1 Jesus falou estas coisas, levantou seus olhos ao céu, e disse: Pai, chegada é a hora; glorifica a teu Filho, para que também teu Filho glorifique a ti.
tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
2 Assim como lhe deste poder sobre toda carne, para que a todos quantos lhe deste, lhes dê a vida eterna. (aiōnios g166)
tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
3 E esta é a vida eterna: que conheçam a ti, o único Deus verdadeiro, e a Jesus Cristo, a quem tens enviado. (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati| (aiōnios g166)
4 Eu já te glorifiquei na terra; consumado tenho a obra que me deste para eu fazer.
tvaṁ yasya karmmaṇo bhāraṁ mahyaṁ dattavān, tat sampannaṁ kṛtvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
5 E agora glorifica-me tu, ó Pai, junto de ti mesmo, com aquela glória que eu tinha junto de ti, antes que o mundo existisse.
ataeva he pita rjagatyavidyamāne tvayā saha tiṣṭhato mama yo mahimāsīt samprati tava samīpe māṁ taṁ mahimānaṁ prāpaya|
6 Manifestei teu nome aos seres humanos que me deste do mundo. Eles eram teus, e tu os deste a mim; e eles guardaram tua palavra.
anyacca tvam etajjagato yāllokān mahyam adadā ahaṁ tebhyastava nāmnastattvajñānam adadāṁ, te tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmātte tavopadeśam agṛhlan|
7 Agora eles sabem que tudo quanto me deste vem de ti.
tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvatto jāyate ityadhunājānan|
8 Porque as palavras que tu me deste eu lhes dei; e eles [as] receberam, e verdadeiramente reconheceram que eu saí de ti, e creram que tu me enviaste.
mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|
9 Eu rogo por eles; não rogo pelo mundo, mas sim por aqueles que tu me deste, porque são teus.
teṣāmeva nimittaṁ prārthaye'haṁ jagato lokanimittaṁ na prārthaye kintu yāllokān mahyam adadāsteṣāmeva nimittaṁ prārthaye'haṁ yataste tavaivāsate|
10 E todas as minhas coisas são tuas; e as tuas coisas são minhas; e nelas sou glorificado.
ye mama te tava ye ca tava te mama tathā tai rmama mahimā prakāśyate|
11 E eu já não estou no mundo; porém estes [ainda] estão no mundo, e eu venho a ti. Pai Santo, guarda-os em teu nome, a aqueles que tens me dado, para que sejam um, como nós [somos].
sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|
12 Quando eu com eles estava no mundo, em teu nome eu os guardava. A aqueles que tu me deste eu os tenho guardado; e nenhum deles se perdeu, a não ser o filho da perdição, para que a Escritura se cumpra.
yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
13 Mas agora venho a ti, e falo isto no mundo, para que em si mesmos tenham minha alegria completa.
kintvadhunā tava sannidhiṁ gacchāmi mayā yathā teṣāṁ sampūrṇānando bhavati tadarthamahaṁ jagati tiṣṭhan etāḥ kathā akathayam|
14 Tua palavra lhes dei, e o mundo os odiou, porque não são do mundo, assim como eu não sou do mundo.
tavopadeśaṁ tebhyo'dadāṁ jagatā saha yathā mama sambandho nāsti tathā jajatā saha teṣāmapi sambandhābhāvāj jagato lokāstān ṛtīyante|
15 Não suplico que os tires do mundo, mas que os guardes do maligno.
tvaṁ jagatastān gṛhāṇeti na prārthaye kintvaśubhād rakṣeti prārthayeham|
16 Eles não são do mundo, assim como eu não sou do mundo.
ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|
17 Santifica-os em tua verdade; tua palavra é a verdade.
tava satyakathayā tān pavitrīkuru tava vākyameva satyaṁ|
18 Assim como tu me enviaste, eu os enviei ao mundo.
tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
19 E por eles a mim mesmo me santifico, para que também eles seja santificados em verdade.
teṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkaromi tathā satyakathayā tepi pavitrībhavantu|
20 E não suplico somente por estes, mas também por aqueles que crerão em mim, por sua palavra.
kevalaṁ eteṣāmarthe prārthaye'ham iti na kintveteṣāmupadeśena ye janā mayi viśvasiṣyanti teṣāmapyarthe prārtheye'ham|
21 Para que todos sejam um; como tu, Pai, em mim, e eu em ti, que também eles em nós sejam um; para que o mundo creia que tu tens me enviado.
he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|
22 E eu tenho lhes dado a glória que tu me deste, para que sejam um, tal como nós somos um.
yathāvayorekatvaṁ tathā teṣāmapyekatvaṁ bhavatu teṣvahaṁ mayi ca tvam itthaṁ teṣāṁ sampūrṇamekatvaṁ bhavatu, tvaṁ preritavān tvaṁ mayi yathā prīyase ca tathā teṣvapi prītavān etadyathā jagato lokā jānanti
23 Eu neles, e tu em mim; para que sejam completos em um; e para que o mundo conheça que tu me enviaste, e que tu os amaste, assim como me amaste.
tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tebhyo dattavān|
24 Pai, aqueles que tens me dado, quero que onde eu estiver, eles também estejam comigo; para que vejam minha glória, que tens me dado, pois tu me amaste desde antes da fundação do mundo.
he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
25 Pai justo, o mundo também não tem te conhecido, e estes têm conhecido que tu me enviaste.
he yathārthika pita rjagato lokaistvayyajñātepi tvāmahaṁ jāne tvaṁ māṁ preritavān itīme śiṣyā jānanti|
26 E eu fiz teu nome ser conhecido por eles, e eu farei com que seja conhecido, para que o amor com que me amaste esteja neles, e eu neles.
yathāhaṁ teṣu tiṣṭhāmi tathā mayi yena premnā premākarostat teṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|

< João 17 >