< 1 João 3 >

1 Vede quão grande amor o Pai tem nos dado, que fôssemos chamados filhos de Deus. E nós somos. Por isso o mundo não nos conhece, pois não conhece a ele.
pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahe, etena pitAsmabhyaM kIdRk mahAprema pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|
2 Amados, agora somos filhos de Deus, e ainda não está manifesto o que seremos. Porém sabemos que, quando ele se manifestar, seremos semelhantes a ele, pois o veremos como ele é.
he priyatamAH, idAnIM vayam Izvarasya santAnA Asmahe pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gate vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzo 'sti tAdRzo 'smAbhirdarziSyate|
3 E todo aquele que tem nele essa esperança purifica a si mesmo, como também ele é puro.
tasmin eSA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karoti yathA sa pavitro 'sti|
4 Todo aquele que pratica o pecado também pratica injustiça, pois o pecado é injustiça.
yaH kazcit pApam Acarati sa vyavasthAlaGghanaM karoti yataH pApameva vyavasthAlaGghanaM|
5 E sabeis que ele apareceu para tirar os pecados; e nele não há pecado.
aparaM so 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApaJca tasmin na vidyate|
6 Todo aquele que nele permanece não pratica o pecado; todo aquele que costuma pecar não o viu nem o conheceu.
yaH kazcit tasmin tiSThati sa pApAcAraM na karoti yaH kazcit pApAcAraM karoti sa taM na dRSTavAn na vAvagatavAn|
7 Filhinhos, ninguém vos engane. Quem pratica a justiça é justo, assim como ele é justo.
he priyabAlakAH, kazcid yuSmAkaM bhramaM na janayet, yaH kazcid dharmmAcAraM karoti sa tAdRg dhArmmiko bhavati yAdRk sa dhAmmiko 'sti|
8 Quem pratica o pecado é do diabo, pois o diabo peca desde o princípio. Para isto o Filho de Deus se manifestou, para desfazer as obras do diabo.
yaH pApAcAraM karoti sa zayatAnAt jAto yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lopArthamevezvarasya putraH prAkAzata|
9 Todo aquele que é nascido de Deus não pratica o pecado, pois a sua semente reside nele; e não pode praticar o pecado, porque é nascido de Deus.
yaH kazcid IzvarAt jAtaH sa pApAcAraM na karoti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttuJca na zaknoti yataH sa IzvarAt jAtaH|
10 Nisto são reconhecíveis os filhos de Deus, e os filhos do diabo: todo aquele que não pratica a justiça, e não ama o seu irmão, não é de Deus.
ityanenezvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karoti sa IzvarAt jAto nahi yazca svabhrAtari na prIyate so 'pIzvarAt jAto nahi|
11 Pois esta é a mensagem que ouvistes desde o princípio: que nos amemos uns aos outros.
yatastasya ya Adeza Adito yuSmAbhiH zrutaH sa eSa eva yad asmAbhiH parasparaM prema karttavyaM|
12 Não [sejamos] como Caim, [ que] era do maligno, e matou o seu irmão. E por que o matou? Porque as suas obras eram más, e as do seu irmão justas.
pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|
13 Irmãos, não vos surpreendeis se o mundo vos odeia.
he mama bhrAtaraH, saMsAro yadi yuSmAn dveSTi tarhi tad AzcaryyaM na manyadhvaM|
14 Nós sabemos que já passamos da morte para a vida, pois amamos os irmãos. Quem não ama permanece na morte.
vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu premakaraNAt jAnImaH| bhrAtari yo na prIyate sa mRtyau tiSThati|
15 Todo aquele que odeia o seu irmão é homicida. E sabeis que nenhum homicida tem a vida eterna habitando nele. (aiōnios g166)
yaH kazcit svabhrAtaraM dveSTi saM naraghAtI kiJcAnantajIvanaM naraghAtinaH kasyApyantare nAvatiSThate tad yUyaM jAnItha| (aiōnios g166)
16 Nisto conhecemos o amor: ele deu a sua vida por nós. E nós devemos dar as [nossas] vidas pelos irmãos.
asmAkaM kRte sa svaprANAMstyaktavAn ityanena vayaM premnastattvam avagatAH, aparaM bhrAtRNAM kRte 'smAbhirapi prANAstyaktavyAH|
17 Se alguém tiver bens do mundo, e vir o seu irmão em necessidade, e não se compadecer dele, como pode o amor de Deus estar nele?
sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prema kathaM tiSThet?
18 Filhinhos, amemos não de palavra, nem de língua, mas sim com ação e verdade.
he mama priyabAlakAH, vAkyena jihvayA vAsmAbhiH prema na karttavyaM kintu kAryyeNa satyatayA caiva|
19 E nisto saberemos que somos da verdade, e teremos segurança no nosso coração diante dele.
etena vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|
20 Pois, se o nosso coração [nos] condena, maior é Deus que o nosso coração, e conhece tudo.
yato 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd Izvaro mahAn sarvvajJazca|
21 Amados, se nosso coração não condena, temos confiança diante de Deus.
he priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|
22 E qualquer coisa que pedirmos, dele receberemos; porque guardamos os seus mandamentos, e fazemos o que lhe agrada.
yacca prArthayAmahe tat tasmAt prApnumaH, yato vayaM tasyAjJAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|
23 E este é o seu mandamento: que creiamos no nome do seu Filho Jesus Cristo, e nos amemos uns aos outros, como ele nos mandou.
aparaM tasyeyamAjJA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjJAnusAreNa ca parasparaM prema kurmmaH|
24 E a pessoa que guarda os seus mandamentos está nele, e ele nela. E nisto sabemos que ele está em nós: pelo Espírito que ele nos deu.
yazca tasyAjJAH pAlayati sa tasmin tiSThati tasmin so'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt so 'smAsu tiSThatIti jAnImaH|

< 1 João 3 >