< 1 Coríntios 11 >

1 Sede meus imitadores, assim como eu também sou de Cristo.
hē bhrātaraḥ, yūyaṁ sarvvasmin kāryyē māṁ smaratha mayā ca yādr̥gupadiṣṭāstādr̥gācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbē|
2 Eu vos louvo, irmãos, de que em tudo vos lembrais de mim, e retendes [minhas] ordens, assim como eu vos entreguei.
tathāpi mamaiṣā vāñchā yad yūyamidam avagatā bhavatha,
3 Mas quero que saibais, que a cabeça de todo homem é Cristo; e a cabeça da mulher é o homem; e a cabeça de Cristo é Deus.
ēkaikasya puruṣasyōttamāṅgasvarūpaḥ khrīṣṭaḥ, yōṣitaścōttamāṅgasvarūpaḥ pumān, khrīṣṭasya cōttamāṅgasvarūpa īśvaraḥ|
4 Todo homem que ora ou profetiza, tendo [alguma coisa] sobre a cabeça, desonra sua própria cabeça.
aparam ācchāditōttamāṅgēna yēna puṁsā prārthanā kriyata īśvarīyavāṇī kathyatē vā tēna svīyōttamāṅgam avajñāyatē|
5 Mas toda mulher que ora ou profetiza com a cabeça descoberta, desonra sua própria cabeça; porque é o mesmo que se a tivesse raspada.
anācchāditōttamāṅgayā yayā yōṣitā ca prārthanā kriyata īśvarīyavāṇī kathyatē vā tayāpi svīyōttamāṅgam avajñāyatē yataḥ sā muṇḍitaśiraḥsadr̥śā|
6 Porque se a mulher não se cobre, raspe-se também; mas se para a mulher é vergonhoso se cortar ou se raspar, que se cubra.
anācchāditamastakā yā yōṣit tasyāḥ śiraḥ muṇḍanīyamēva kintu yōṣitaḥ kēśacchēdanaṁ śirōmuṇḍanaṁ vā yadi lajjājanakaṁ bhavēt tarhi tayā svaśira ācchādyatāṁ|
7 Porque o homem não deve cobrir a cabeça, pois é a imagem e a glória de Deus; mas a mulher é a glória do homem.
pumān īśvarasya pratimūrttiḥ pratitējaḥsvarūpaśca tasmāt tēna śirō nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā|
8 Porque o homem não provem da mulher, mas sim a mulher do homem.
yatō yōṣātaḥ pumān nōdapādi kintu puṁsō yōṣid udapādi|
9 Porque também o homem não foi criado por causa da mulher, mas a mulher [foi criada] por causa do homem.
adhikantu yōṣitaḥ kr̥tē puṁsaḥ sr̥ṣṭi rna babhūva kintu puṁsaḥ kr̥tē yōṣitaḥ sr̥ṣṭi rbabhūva|
10 Portanto a mulher deve ter sobre a cabeça sinal de autoridade, por causa dos anjos.
iti hētō rdūtānām ādarād yōṣitā śirasyadhīnatāsūcakam āvaraṇaṁ dharttavyaṁ|
11 Porém, nem o homem é sem a mulher, nem a mulher sem o homem, no Senhor.
tathāpi prabhō rvidhinā pumāṁsaṁ vinā yōṣinna jāyatē yōṣitañca vinā pumān na jāyatē|
12 Porque assim como a mulher vem do homem, assim também é o homem pela mulher; porém tudo [vem] de Deus.
yatō yathā puṁsō yōṣid udapādi tathā yōṣitaḥ pumān jāyatē, sarvvavastūni cēśvarād utpadyantē|
13 Julgai-vos entre vós mesmos: é decente que a mulher ore a Deus descoberta?
yuṣmābhirēvaitad vivicyatāṁ, anāvr̥tayā yōṣitā prārthanaṁ kiṁ sudr̥śyaṁ bhavēt?
14 Ou não vos ensina a mesma natureza, que ter cabelo longo é desonra para o homem?
puruṣasya dīrghakēśatvaṁ tasya lajjājanakaṁ, kintu yōṣitō dīrghakēśatvaṁ tasyā gauravajanakaṁ
15 Mas a mulher ter cabelo longo, lhe é honra, porque os cabelos lhe são dados por cobertura?
yata ācchādanāya tasyai kēśā dattā iti kiṁ yuṣmābhiḥ svabhāvatō na śikṣyatē?
16 Porém se alguém parece ser inclinado a disputas, nós não temos tal costume, nem as igrejas de Deus.
atra yadi kaścid vivaditum icchēt tarhyasmākam īśvarīyasamitīnāñca tādr̥śī rīti rna vidyatē|
17 Mas isto eu vos declaro, que não vos louvo, porque vós vos ajuntais, não para melhor, mas para pior.
yuṣmābhi rna bhadrāya kintu kutsitāya samāgamyatē tasmād ētāni bhāṣamāṇēna mayā yūyaṁ na praśaṁsanīyāḥ|
18 Porque, em primeiro lugar, eu ouço que, quando vos ajuntais, há divisões entre vós; e em parte eu acredito.
prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhyē bhēdāḥ santīti vārttā mayā śrūyatē tanmadhyē kiñcit satyaṁ manyatē ca|
19 Porque é necessário que haja diferenças de opinião entre vós, para que os que são aprovados sejam evidenciados entre vós.
yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|
20 Quando, pois, vós vos reunis, não é para comer da ceia do Senhor;
ēkatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhējyaṁ bhujyata iti nahi;
21 Porque cada um, comendo antes, toma sua própria ceia; e um fica com fome, e outro fica bêbado.
yatō bhōjanakālē yuṣmākamēkaikēna svakīyaṁ bhakṣyaṁ tūrṇaṁ grasyatē tasmād ēkō janō bubhukṣitastiṣṭhati, anyaśca paritr̥ptō bhavati|
22 Por acaso não tendes casas para comer e para beber? Ou desprezais a Igreja de Deus, e envergonhais os que não têm? Que vos direi? Eu vos elogiarei? Nisto eu não [vos] elogio.
bhōjanapānārthaṁ yuṣmākaṁ kiṁ vēśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkr̥tya dīnā lōkā avajñāyantē? ityanēna mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? ētasmin yūyaṁ na praśaṁsanīyāḥ|
23 Porque eu recebi do Senhor o que também vos entreguei; que o Senhor Jesus, na noite em que foi traído, tomou o pão;
prabhutō ya upadēśō mayā labdhō yuṣmāsu samarpitaśca sa ēṣaḥ|
24 E tendo dado graças, o partiu, e disse: Tomai, comei; isto é o meu corpo, que é partido por vós; fazei isto em memória de mim.
parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyēśvaraṁ dhanyaṁ vyāhr̥tya taṁ bhaṅktvā bhāṣitavān yuṣmābhirētad gr̥hyatāṁ bhujyatāñca tad yuṣmatkr̥tē bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhirētat kriyatāṁ|
25 Semelhantemente também, depois de cear, [tomou] o copo, dizendo: Este copo é o novo Testamento em meu sangue. Fazei isto todas as vezes que [o] beberdes, em memória de mim.
punaśca bhējanāt paraṁ tathaiva kaṁsam ādāya tēnōktaṁ kaṁsō'yaṁ mama śōṇitēna sthāpitō nūtananiyamaḥ; yativāraṁ yuṣmābhirētat pīyatē tativāraṁ mama smaraṇārthaṁ pīyatāṁ|
26 Porque todas as vezes que comerdes deste pão, e beberdes deste copo, anunciai a morte do Senhor, até que ele venha.
yativāraṁ yuṣmābhirēṣa pūpō bhujyatē bhājanēnānēna pīyatē ca tativāraṁ prabhōrāgamanaṁ yāvat tasya mr̥tyuḥ prakāśyatē|
27 Portanto quem comer deste pão, ou beber deste copo do Senhor indignamente, será culpado do corpo e do sangue do Senhor.
aparañca yaḥ kaścid ayōgyatvēna prabhōrimaṁ pūpam aśnāti tasyānēna bhājanēna pivati ca sa prabhōḥ kāyarudhirayō rdaṇḍadāyī bhaviṣyati|
28 Portanto examine-se cada um a si mesmo, e assim coma deste pão, e beba deste copo.
tasmāt mānavēnāgra ātmāna parīkṣya paścād ēṣa pūpō bhujyatāṁ kaṁsēnānēna ca pīyatāṁ|
29 Porque quem come e bebe indignamente, para si mesmo come e bebe condenação, não discernindo o corpo do Senhor.
yēna cānarhatvēna bhujyatē pīyatē ca prabhōḥ kāyam avimr̥śatā tēna daṇḍaprāptayē bhujyatē pīyatē ca|
30 Por esta causa há entre vós muitos fracos e doentes, e muitos que dormem.
ētatkāraṇād yuṣmākaṁ bhūriśō lōkā durbbalā rōgiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|
31 Porque se nós julgássemos a nós mesmos, não seríamos julgados.
asmābhi ryadyātmavicārō'kāriṣyata tarhi daṇḍō nālapsyata;
32 Mas quando somos julgados, somos repreendidos pelo Senhor; para que não sejamos condenados com o mundo.
kintu yadāsmākaṁ vicārō bhavati tadā vayaṁ jagatō janaiḥ samaṁ yad daṇḍaṁ na labhāmahē tadarthaṁ prabhunā śāstiṁ bhuṁjmahē|
33 Portanto, meus irmãos, quando vos ajuntardes para comer, esperai uns aos outros.
hē mama bhrātaraḥ, bhōjanārthaṁ militānāṁ yuṣmākam ēkēnētarō'nugr̥hyatāṁ|
34 Porém se alguém tiver fome, coma em casa; para que não vos ajunteis para [sofrerdes] julgamento. Quanto às demais coisas, as ordenarei quando vier.
yaśca bubhukṣitaḥ sa svagr̥hē bhuṅktāṁ| daṇḍaprāptayē yuṣmābhi rna samāgamyatāṁ| ētadbhinnaṁ yad ādēṣṭavyaṁ tad yuṣmatsamīpāgamanakālē mayādēkṣyatē|

< 1 Coríntios 11 >