< Romanos 7 >
1 Não sabeis vós, irmãos (pois que falo aos que sabem a lei), que a lei tem domínio sobre o homem por todo o tempo que vive?
hē bhrātr̥gaṇa vyavasthāvidaḥ prati mamēdaṁ nivēdanaṁ| vidhiḥ kēvalaṁ yāvajjīvaṁ mānavōparyyadhipatitvaṁ karōtīti yūyaṁ kiṁ na jānītha?
2 Porque a mulher que está sujeita ao marido, enquanto ele viver, está-lhe ligada pela lei; porém, morto o marido, está livre da lei do marido.
yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyatē tarhi sā nārī patyu rvyavasthātō mucyatē|
3 De sorte que, vivendo o marido, será chamada adúltera, se for de outro marido; porém, morto o marido, livre está da lei, de maneira que não será adúltera, se for de outro marido
ētatkāraṇāt patyurjīvanakālē nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyatē tarhi sā tasyā vyavasthāyā muktā satī puruṣāntarēṇa vyūḍhāpi vyabhicāriṇī na bhavati|
4 Assim que, meus irmãos, também vós estais mortos para a lei pelo corpo de Cristo, para que sejais de outro, daquele que resuscitou de entre os mortos, a fim de que demos fruto para Deus.
hē mama bhrātr̥gaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyatē tadarthaṁ śmaśānād utthāpitēna puruṣēṇa saha yuṣmākaṁ vivāhō yad bhavēt tadarthaṁ khrīṣṭasya śarīrēṇa yūyaṁ vyavasthāṁ prati mr̥tavantaḥ|
5 Porque, quando estávamos na carne, as paixões dos pecados, que são pela lei, obravam em nossos membros para darem fruto para a morte.
yatō'smākaṁ śārīrikācaraṇasamayē maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣō'smākam aṅgēṣu jīvan āsīt|
6 Mas agora estamos livres da lei, estando mortos para aquilo em que estávamos retidos; para que sirvamos em novidade de espírito, e não na velhice da letra.
kintu tadā yasyā vyavasthāyā vaśē āsmahi sāmprataṁ tāṁ prati mr̥tatvād vayaṁ tasyā adhīnatvāt muktā iti hētōrīśvarō'smābhiḥ purātanalikhitānusārāt na sēvitavyaḥ kintu navīnasvabhāvēnaiva sēvitavyaḥ
7 Que diremos pois? É a lei pecado? De modo nenhum: mas eu não conheceria o pecado senão pela lei; porque eu não conheceria a concupiscência, se a lei não dissesse: Não cobiçaras.
tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? nētthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvēdaṁ; kiñca lōbhaṁ mā kārṣīriti cēd vyavasthāgranthē likhitaṁ nābhaviṣyat tarhi lōbhaḥ kimbhūtastadahaṁ nājñāsyaṁ|
8 Mas o pecado, tomando ocasião pelo mandamento, obrou em mim toda a concupiscência, porque sem a lei estava morto o pecado.
kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yatō vyavasthāyām avidyamānāyāṁ pāpaṁ mr̥taṁ|
9 E eu, em algum tempo, vivia sem lei, mas, vindo o mandamento, reviveu o pecado, e eu morri;
aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriyē|
10 E o mandamento que era para vida esse achei que me era para morte.
itthaṁ sati jīvananimittā yājñā sā mama mr̥tyujanikābhavat|
11 Porque o pecado, tomando ocasião pelo mandamento, me enganou, e por ele me matou.
yataḥ pāpaṁ chidraṁ prāpya vyavasthitādēśēna māṁ vañcayitvā tēna mām ahan|
12 Assim que a lei é santa, e o mandamento santo, justo e bom.
ataēva vyavasthā pavitrā, ādēśaśca pavitrō nyāyyō hitakārī ca bhavati|
13 Logo tornou-se-me o bom em morte? De modo nenhum; mas o pecado, para que se mostrasse pecado, operou em mim a morte pelo bem; a fim de que pelo mandamento o pecado se fizesse excessivamente pecaminoso.
tarhi yat svayaṁ hitakr̥t tat kiṁ mama mr̥tyujanakam abhavat? nētthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśatē tathā nidēśēna pāpaṁ yadatīva pātakamiva prakāśatē tadarthaṁ hitōpāyēna mama maraṇam ajanayat|
14 Porque bem sabemos que a lei é espiritual: mas eu sou carnal, vendido sob o pecado.
vyavasthātmabōdhikēti vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkarō vidyē|
15 Porque o que faço não o aprovo; pois o que quero isso não faço, mas o que aborreço isso faço
yatō yat karmma karōmi tat mama manō'bhimataṁ nahi; aparaṁ yan mama manō'bhimataṁ tanna karōmi kintu yad r̥tīyē tat karōmi|
16 E, se faço o que não quero, consinto com a lei, que é boa.
tathātvē yan mamānabhimataṁ tad yadi karōmi tarhi vyavasthā sūttamēti svīkarōmi|
17 De maneira que agora já não sou eu que faço isto, mas o pecado que habita em mim.
ataēva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthēna pāpēnaiva kriyatē|
18 Porque eu sei que em mim, isto é, na minha carne, não habita bem algum: porque o querer está em mim, mas não consigo efetuar o bem
yatō mayi, arthatō mama śarīrē, kimapyuttamaṁ na vasati, ētad ahaṁ jānāmi; mamēcchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhanē samarthō na bhavāmi|
19 Porque não faço o bem que quero, mas o mal que não quero esse faço.
yatō yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karōmi kintu yat kutsitaṁ karmma karttum anicchukō'smi tadēva karōmi|
20 Ora, se eu faço o que não quero, já o não faço eu, mas o pecado que habita em mim.
ataēva yadyat karmma karttuṁ mamēcchā na bhavati tad yadi karōmi tarhi tat mayā na kriyatē, mamāntarvarttinā pāpēnaiva kriyatē|
21 De sorte que acho esta lei em mim; que, quando quero fazer o bem, o mal está comigo.
bhadraṁ karttum icchukaṁ māṁ yō 'bhadraṁ karttuṁ pravarttayati tādr̥śaṁ svabhāvamēkaṁ mayi paśyāmi|
22 Porque, segundo o homem interior, tenho prazer na lei de Deus;
aham āntarikapuruṣēṇēśvaravyavasthāyāṁ santuṣṭa āsē;
23 Mas vejo nos meus membros outra lei, que batalha contra a lei do meu entendimento, e me prende debaixo da lei do pecado que está nos meus membros.
kintu tadviparītaṁ yudhyantaṁ tadanyamēkaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ cēṣṭatē|
24 Miserável homem que eu sou! quem me livrará do corpo desta morte?
hā hā yō'haṁ durbhāgyō manujastaṁ mām ētasmān mr̥tāccharīrāt kō nistārayiṣyati?
25 Dou graças a Deus por Jesus Cristo nosso Senhor. Assim que eu mesmo com o entendimento sirvo à lei de Deus, mas com a carne à lei do pecado.
asmākaṁ prabhuṇā yīśukhrīṣṭēna nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataēva śarīrēṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sēvanaṁ karōmi|