< Romanos 3 >

1 Qual é logo a vantagem do judeu? Ou qual a utilidade da circuncisão?
aparañca yihūdinaḥ kiṁ śrēṣṭhatvaṁ? tathā tvakchēdasya vā kiṁ phalaṁ?
2 Muita, em toda a maneira, porque, quanto ao primeiro, as palavras de Deus lhe foram confiadas,
sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata|
3 Pois que? Se alguns foram incrédulos, a sua incredulidade aniquilará a fé de Deus?
kaiścid aviśvasanē kr̥tē tēṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyatē?
4 De maneira nenhuma; antes seja Deus verdadeiro, e todo o homem mentiroso; como está escrito: Para que sejas justificado em tuas palavras, e venças quando fores julgado.
kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|
5 E, se a nossa injustiça recomendar a justiça de Deus, que diremos? Porventura será Deus injusto, trazendo ira sobre nós? ( falo como homem)
asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?
6 De maneira nenhuma: de outro modo, como julgará Deus o mundo?
itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagatō vicārayitā bhaviṣyati?
7 Porque, se pela minha mentira abundou mais a verdade de Deus para glória sua, porque sou ainda julgado também como pecador?
mama mithyāvākyavadanād yadīśvarasya satyatvēna tasya mahimā varddhatē tarhi kasmādahaṁ vicārē'parādhitvēna gaṇyō bhavāmi?
8 E não dizemos (como somos blasfemados, e como alguns dizem que dizemos): Façamos males, para que venham bens: cuja condenação é justa.
maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kutō nōcyatē? kintu yairucyatē tē nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyantō lōkā vadanti|
9 Pois que? Somos nós mais excelentes? de maneira nenhuma, pois já de antes demonstramos que, tanto judeus como gregos, todos estão debaixo do pecado;
anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
10 Como está escrito: Não há justo, nem ainda um:
lipi ryathāstē, naikōpi dhārmmikō janaḥ|
11 Não há ninguém que entenda; não há ninguém que busque a Deus:
tathā jñānīśvarajñānī mānavaḥ kōpi nāsti hi|
12 Todos se extraviaram, e juntamente se fizeram inúteis. Não há quem faça o bem, não há nem um só
vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca|
13 A sua garganta é um sepulcro aberto: com as suas línguas tratam enganosamente: peçonha de áspides está debaixo de seus lábios:
tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat|
14 Cuja boca está cheia de maldição e amargura:
mukhaṁ tēṣāṁ hi śāpēna kapaṭēna ca pūryyatē|
15 Os seus pés são ligeiros para derramar sangue:
raktapātāya tēṣāṁ tu padāni kṣipragāni ca|
16 Em seus caminhos há destruição e miséria:
pathi tēṣāṁ manuṣyāṇāṁ nāśaḥ klēśaśca kēvalaḥ|
17 E não conheceram o caminho da paz:
tē janā nahi jānanti panthānaṁ sukhadāyinaṁ|
18 Não há temor de Deus diante de seus olhos.
paramēśād bhayaṁ yattat taccakṣuṣōragōcaraṁ|
19 Ora, nós sabemos que tudo o que a lei diz aos que estão debaixo da lei o diz, para que toda a boca se feche e todo o mundo seja condenável diante de Deus.
vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
20 Por isso nenhuma carne será justificada diante dele pelas obras da lei, porque pela lei vem o conhecimento do pecado.
ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē|
21 Mas agora se manifestou sem a lei a justiça de Deus, tendo o testemunho da lei e dos profetas;
kintu vyavasthāyāḥ pr̥thag īśvarēṇa dēyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkr̥taṁ sad idānīṁ prakāśatē|
22 Isto é, a justiça de Deus pela fé de Jesus Cristo para todos e sobre todos os que crêem; porque não há diferença,
yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē|
23 Porque todos pecaram e destituídos estão da glória de Deus;
tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|
24 Sendo justificados gratuitamente pela sua graça, pela redenção que há em Cristo Jesus:
ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti|
25 Ao qual Deus propôs para propiciação pela fé no seu sangue, para demonstração da sua justiça, pela remissão dos pecados de antes cometidos, sob a paciência de Deus;
yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē,
26 Para demonstração da sua justiça neste tempo presente, para que ele seja justo e justificador daquele que tem fé em Jesus.
varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
27 Onde está logo a jactância? É excluída. Por qual lei? Das obras? Não; mas pela lei da fé
tarhi kutrātmaślāghā? sā dūrīkr̥tā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kēvalaviśvāsarūpayā vyavasthayaiva bhavati|
28 Concluímos pois que o homem é justificado pela fé sem as obras da lei.
ataēva vyavasthānurūpāḥ kriyā vinā kēvalēna viśvāsēna mānavaḥ sapuṇyīkr̥tō bhavituṁ śaknōtītyasya rāddhāntaṁ darśayāmaḥ|
29 Deus é porventura somente dos judeus? E não o é também dos gentios? também dos gentios, certamente.
sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;
30 Porque há um só Deus que justificará pela fé a circuncisão, e pela fé a incircuncisão.
yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati|
31 Anulamos, pois, a lei pela fé? De maneira nenhuma, antes estabelecemos a lei.
tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|

< Romanos 3 >