< Lucas 17 >
1 E disse aos discípulos: É impossível que não venham escândalos, mas ai daquele por quem vierem!
itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yēna ghaṭiṣyantē tasya durgati rbhaviṣyati|
2 Melhor lhe fôra que lhe pusessem ao pescoço uma mó de atafona, e fosse lançado ao mar, do que escandalizar um destes pequenos.
ētēṣāṁ kṣudraprāṇinām ēkasyāpi vighnajananāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ bhadraṁ|
3 Olhai por vós mesmos. E, se teu irmão pecar contra ti, repreende-o, e, se ele se arrepender, perdoa-lhe.
yūyaṁ svēṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tēna yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
4 E, se pecar contra ti sete vezes no dia, e sete vezes no dia tornar a ti, dizendo: Arrependo-me; perdoa-lhe.
punarēkadinamadhyē yadi sa tava saptakr̥tvō'parādhyati kintu saptakr̥tva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
5 Disseram então os apóstolos ao Senhor: acrescenta-nos a fé.
tadā prēritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|
6 E disse o Senhor: Se tivesseis fé como um grão de mostarda, direis a esta amoreira: Desarreiga-te daqui, e planta-te no mar; e vos obedeceria.
prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇō viśvāsōsti tarhi tvaṁ samūlamutpāṭitō bhūtvā samudrē rōpitō bhava kathāyām ētasyām ētaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvahō bhaviṣyati|
7 E qual de vós terá um servo lavrando ou apascentando, e, voltando ele do campo, lhe diga: Chega-te, e assenta-te à mesa?
aparaṁ svadāsē halaṁ vāhayitvā vā paśūn cārayitvā kṣētrād āgatē sati taṁ vadati, ēhi bhōktumupaviśa, yuṣmākam ētādr̥śaḥ kōsti?
8 E não lhe diga antes: Prepara-me a ceia, e cinge-te, e serve-me, até que tenha comido e bebido, e depois comerás e beberás tu?
varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñjē pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhōkṣyasē pāsyasi ca kathāmīdr̥śīṁ kiṁ na vakṣyati?
9 Porventura dá graças ao tal servo, porque fez o que lhe foi mandado? Creio que não.
tēna dāsēna prabhōrājñānurūpē karmmaṇi kr̥tē prabhuḥ kiṁ tasmin bādhitō jātaḥ? nētthaṁ budhyatē mayā|
10 Assim também vós, quando fizerdes tudo o que vos for mandado, dizei: Somos servos inúteis, porque fizemos somente o que devíamos fazer.
itthaṁ nirūpitēṣu sarvvakarmmasu kr̥tēṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇō dāsā asmābhiryadyatkarttavyaṁ tanmātramēva kr̥taṁ|
11 E aconteceu que, indo ele a Jerusalém, passou pelo meio da Samaria e da Galiléia;
sa yirūśālami yātrāṁ kurvvan śōmirōṇgālīlpradēśamadhyēna gacchati,
12 E, entrando numa certa aldeia, sairam-lhe ao encontro dez homens leprosos, os quais pararam de longe;
ētarhi kutracid grāmē pravēśamātrē daśakuṣṭhinastaṁ sākṣāt kr̥tvā
13 E levantaram a voz, dizendo: Jesus, Mestre, tem misericórdia de nós.
dūrē tiṣṭhanata uccai rvaktumārēbhirē, hē prabhō yīśō dayasvāsmān|
14 E ele, vendo-os, disse-lhes: Ide, e mostrai-vos aos sacerdotes. E aconteceu que, indo eles, ficaram limpos.
tataḥ sa tān dr̥ṣṭvā jagāda, yūyaṁ yājakānāṁ samīpē svān darśayata, tatastē gacchantō rōgāt pariṣkr̥tāḥ|
15 E um deles, vendo que estava são, voltou glorificando a Deus em alta voz;
tadā tēṣāmēkaḥ svaṁ svasthaṁ dr̥ṣṭvā prōccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyātō yīśō rguṇānanuvadan taccaraṇādhōbhūmau papāta;
16 E caiu aos seus pés, com o rosto em terra, dando-lhe graças: e este era samaritano.
sa cāsīt śōmirōṇī|
17 E, respondendo Jesus, disse: Não foram dez os limpos? E onde estão os nove?
tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkr̥tāḥ? tahyanyē navajanāḥ kutra?
18 Não houve quem voltasse a dar glória a Deus senão este estrangeiro?
īśvaraṁ dhanyaṁ vadantam ēnaṁ vidēśinaṁ vinā kōpyanyō na prāpyata|
19 E disse-lhe: Levanta-te, e vai; a tua fé te salvou.
tadā sa tamuvāca, tvamutthāya yāhi viśvāsastē tvāṁ svasthaṁ kr̥tavān|
20 E, interrogado pelos fariseus sobre quando havia de vir o reino de Deus, respondeu-lhes, e disse: O reino de Deus não vem com aparência exterior.
atha kadēśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pr̥ṣṭē sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanēna na bhaviṣyati|
21 Nem dirão: ei-lo aqui, ou, ei-lo ali; porque eis que o reino de Deus está entre vós.
ata ētasmin paśya tasmin vā paśya, iti vākyaṁ lōkā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarēvāstē|
22 E disse aos discípulos: Dias virão em que desejareis ver um dos dias do Filho do homem, e não o vereis.
tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamēkaṁ draṣṭum vāñchiṣyatē kintu na darśiṣyatē, īdr̥kkāla āyāti|
23 E dir-vos-ão: ei-lo aqui, ou, ei-lo ali está; não vades, nem os sigais:
tadātra paśya vā tatra paśyēti vākyaṁ lōkā vakṣyanti, kintu tēṣāṁ paścāt mā yāta, mānugacchata ca|
24 Porque, como o relâmpago, fuzilando de uma parte debaixo do céu, resplandece até à outra debaixo do céu, assim será também o Filho do homem no seu dia.
yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśatē tadvat nijadinē manujasūnuḥ prakāśiṣyatē|
25 Mas primeiro convém que ele padeça muito, e seja reprovado por esta geração.
kintu tatpūrvvaṁ tēnānēkāni duḥkhāni bhōktavyānyētadvarttamānalōkaiśca sō'vajñātavyaḥ|
26 E, como aconteceu nos dias de Noé, assim será também nos dias do Filho do homem:
nōhasya vidyamānakālē yathābhavat manuṣyasūnōḥ kālēpi tathā bhaviṣyati|
27 Comiam, bebiam, casavam e davam-se em casamento, até ao dia em que Noé entrou na arca, e veio o dilúvio, e os consumiu a todos.
yāvatkālaṁ nōhō mahāpōtaṁ nārōhad āplāvivāryyētya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lōkā abhuñjatāpivan vyavahan vyavāhayaṁśca;
28 Como também da mesma maneira aconteceu nos dias de Lot: comiam, bebiam, compravam, vendiam, plantavam e edificavam.
itthaṁ lōṭō varttamānakālēpi yathā lōkā bhōjanapānakrayavikrayarōpaṇagr̥hanirmmāṇakarmmasu prāvarttanta,
29 Mas no dia em que Lot saiu de Sodoma, choveu do céu fogo e enxofre, e os consumiu a todos.
kintu yadā lōṭ sidōmō nirjagāma tadā nabhasaḥ sagandhakāgnivr̥ṣṭi rbhūtvā sarvvaṁ vyanāśayat
30 Assim será no dia em que o Filho do homem se há de manifestar.
tadvan mānavaputraprakāśadinēpi bhaviṣyati|
31 Naquele dia, quem estiver no telhado, e as suas alfaias em casa, não desça a toma-las; e, da mesma sorte, o que estiver no campo não volte para traz.
tadā yadi kaścid gr̥hōpari tiṣṭhati tarhi sa gr̥hamadhyāt kimapi dravyamānētum avaruhya naitu; yaśca kṣētrē tiṣṭhati sōpi vyāghuṭya nāyātu|
32 Lembrai-vos da mulher de Lot.
lōṭaḥ patnīṁ smarata|
33 Qualquer que procurar salvar a sua vida perde-la-á, e qualquer que a perder salva-la-a.
yaḥ prāṇān rakṣituṁ cēṣṭiṣyatē sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saēva prāṇān rakṣiṣyati|
34 Digo-vos que naquela noite estarão dois numa cama; um será tomado, e outro será deixado.
yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayō rlōkayōrēkō dhāriṣyatē parastyakṣyatē|
35 Duas estarão juntas, moendo; uma será tomada, e outra será deixada.
striyau yugapat pēṣaṇīṁ vyāvarttayiṣyatastayōrēkā dhāriṣyatē parātyakṣyatē|
36 Dois estarão no campo; um será tomado, o outro será deixado.
puruṣau kṣētrē sthāsyatastayōrēkō dhāriṣyatē parastyakṣyatē|
37 E, respondendo, disseram-lhe: Onde, Senhor? E ele lhes disse: Onde estiver o corpo, ai se ajuntarão as águias.
tadā tē papracchuḥ, hē prabhō kutrētthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gr̥dhrā milanti|