< João 17 >

1 Jesus disse estas coisas, e levantou seus olhos ao céu, e disse: Pai, é chegada a hora; glorifica a teu Filho, para que também o teu Filho te glorifique a ti:
tataH paraM yIshuretAH kathAH kathayitvA svargaM vilokyaitat prArthayat, he pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAshayati tadarthaM tvaM nijaputrasya mahimAnaM prakAshaya|
2 Assim como lhe deste poder sobre toda a carne, para que dê a vida eterna a todos quantos lhe deste. (aiōnios g166)
tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo. anantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn| (aiōnios g166)
3 E a vida eterna é esta: que te conheçam, a ti só, por único Deus verdadeiro, e a Jesus Cristo, a quem enviaste. (aiōnios g166)
yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte. anantAyu rbhavati| (aiōnios g166)
4 Eu glorifiquei-te na terra, tendo consumado a obra que me deste a fazer.
tvaM yasya karmmaNo bhAraM mahyaM dattavAn, tat sampannaM kR^itvA jagatyasmin tava mahimAnaM prAkAshayaM|
5 E agora glorifica-me tu, ó Pai, junto de ti mesmo, com aquela glória que tinha contigo antes que o mundo existisse.
ataeva he pita rjagatyavidyamAne tvayA saha tiShThato mama yo mahimAsIt samprati tava samIpe mAM taM mahimAnaM prApaya|
6 Manifestei o teu nome aos homens que do mundo me deste: eram teus, e tu mos deste, e guardaram a tua palavra.
anyachcha tvam etajjagato yAllokAn mahyam adadA ahaM tebhyastava nAmnastattvaj nAnam adadAM, te tavaivAsan, tvaM tAn mahyamadadAH, tasmAtte tavopadesham agR^ihlan|
7 Agora já tem conhecido que tudo quanto me deste vem de ti,
tvaM mahyaM yat ki nchid adadAstatsarvvaM tvatto jAyate ityadhunAjAnan|
8 Porque lhes dei as palavras que tu me deste; e eles as receberam, e tem verdadeiramente conhecido que saí de ti, e creram que me enviaste.
mahyaM yamupadesham adadA ahamapi tebhyastamupadesham adadAM tepi tamagR^ihlan tvattohaM nirgatya tvayA preritobhavam atra cha vyashvasan|
9 Eu rogo por eles: não rogo pelo mundo, mas por aqueles que me deste, porque são teus.
teShAmeva nimittaM prArthaye. ahaM jagato lokanimittaM na prArthaye kintu yAllokAn mahyam adadAsteShAmeva nimittaM prArthaye. ahaM yataste tavaivAsate|
10 E todas as minhas coisas são tuas, e as tuas coisas são minhas; e neles sou glorificado.
ye mama te tava ye cha tava te mama tathA tai rmama mahimA prakAshyate|
11 E eu já não estou mais no mundo; porém eles estão no mundo, e eu vou para ti. Pai Santo, guarda em teu nome aqueles que me deste, para que sejam um, assim como nós.
sAmpratam asmin jagati mamAvasthiteH sheSham abhavat ahaM tava samIpaM gachChAmi kintu te jagati sthAsyanti; he pavitra pitarAvayo ryathaikatvamAste tathA teShAmapyekatvaM bhavati tadarthaM yAllokAn mahyam adadAstAn svanAmnA rakSha|
12 Estando eu com eles no mundo, guardava-os em teu nome. Tenho guardado aqueles que tu me deste, e nenhum deles se perdeu, senão o filho da perdição, para que a escritura se cumprisse.
yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakShitavAn; yAllokAn mahyam adadAstAn sarvvAn ahamarakShaM, teShAM madhye kevalaM vinAshapAtraM hAritaM tena dharmmapustakasya vachanaM pratyakShaM bhavati|
13 Mas agora vou para ti, e digo isto no mundo, para que tenham a minha alegria completa em si mesmos.
kintvadhunA tava sannidhiM gachChAmi mayA yathA teShAM sampUrNAnando bhavati tadarthamahaM jagati tiShThan etAH kathA akathayam|
14 Dei-lhes a tua palavra, e o mundo os aborreceu, porque não são do mundo, assim como eu não sou do mundo.
tavopadeshaM tebhyo. adadAM jagatA saha yathA mama sambandho nAsti tathA jajatA saha teShAmapi sambandhAbhAvAj jagato lokAstAn R^itIyante|
15 Não rogo que os tires do mundo, mas que os livres do mal.
tvaM jagatastAn gR^ihANeti na prArthaye kintvashubhAd rakSheti prArthayeham|
16 Não são do mundo, como eu do mundo não sou.
ahaM yathA jagatsambandhIyo na bhavAmi tathA tepi jagatsambandhIyA na bhavanti|
17 Santifica-os na tua verdade: a tua palavra é a verdade.
tava satyakathayA tAn pavitrIkuru tava vAkyameva satyaM|
18 Assim como tu me enviaste ao mundo, também eu os enviei ao mundo.
tvaM yathA mAM jagati prairayastathAhamapi tAn jagati prairayaM|
19 E por eles me santifico a mim mesmo, para que também eles sejam santificados na verdade.
teShAM hitArthaM yathAhaM svaM pavitrIkaromi tathA satyakathayA tepi pavitrIbhavantu|
20 E não rogo somente por estes, mas também por aqueles que pela sua palavra hão de crer em mim
kevalaM eteShAmarthe prArthaye. aham iti na kintveteShAmupadeshena ye janA mayi vishvasiShyanti teShAmapyarthe prArtheye. aham|
21 Para que todos sejam um como tu, ó Pai, em mim, e eu em ti; que também eles sejam um em nós, para que o mundo creia que tu me enviaste.
he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|
22 E eu dei-lhes a glória que a mim me deste, para que sejam um, como nós somos um:
yathAvayorekatvaM tathA teShAmapyekatvaM bhavatu teShvahaM mayi cha tvam itthaM teShAM sampUrNamekatvaM bhavatu, tvaM preritavAn tvaM mayi yathA prIyase cha tathA teShvapi prItavAn etadyathA jagato lokA jAnanti
23 Eu neles, e tu em mim, para que sejam perfeitos em um, e para que o mundo conheça que tu me enviaste a mim, e que os tens amado a eles como me tens amado a mim.
tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tebhyo dattavAn|
24 Pai, aqueles que me deste quero que, onde eu estiver, também eles estejam comigo, para que vejam a minha glória que me deste: porque tu me as amado antes da fundação do mundo.
he pita rjagato nirmmANAt pUrvvaM mayi snehaM kR^itvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pashyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiShThAmi tepi yathA tatra tiShThanti mamaiShA vA nChA|
25 Pai justo, o mundo não te conheceu; mas eu te conheci, e estes conheceram que tu me enviaste a mim.
he yathArthika pita rjagato lokaistvayyaj nAtepi tvAmahaM jAne tvaM mAM preritavAn itIme shiShyA jAnanti|
26 E eu lhes fiz conhecer o teu nome, e lho farei conhecer mais, para que o amor com que me tens amado neles esteja, e eu neles.
yathAhaM teShu tiShThAmi tathA mayi yena premnA premAkarostat teShu tiShThati tadarthaM tava nAmAhaM tAn j nApitavAn punarapi j nApayiShyAmi|

< João 17 >