< Hebreus 7 >

1 Porque este Melchisedec era rei de Salém, sacerdote do Deus altíssimo, o qual saiu ao encontro de Abraão, quando ele regressava da matança dos reis, e o abençoou:
śālamasya rājā sarvvoparisthasyeśvarasya yājakaśca san yo nṛpatīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkṛtyāśiṣaṁ gaditavān,
2 Ao qual também Abraão deu o dízimo de tudo; e primeiramente interpreta-se rei de justiça, e depois também rei de Salém, que é rei de paz,
yasmai cebrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣedak svanāmno'rthena prathamato dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājo bhavati|
3 Sem pai, sem mãe, sem genealogia, não tendo princípio de dias nem fim de vida, mas sendo feito semelhante ao Filho de Deus, permanece sacerdote para sempre:
aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambho jīvanasya śeṣaścaiteṣām abhāvo bhavati, itthaṁ sa īśvaraputrasya sadṛśīkṛtaḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati|
4 Considerai pois quão grande era este, a quem até o patriarcha Abraão deu os dízimos dos despojos.
ataevāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdṛk mahān tad ālocayata|
5 E os que dentre os filhos de Levi recebem o sacerdócio tem preceito, segundo a lei, de tomar o dízimo do povo, isto é, de seus irmãos, ainda que tenham saído dos lombos de Abraão.
yājakatvaprāptā leveḥ santānā vyavasthānusāreṇa lokebhyo'rthata ibrāhīmo jātebhyaḥ svīyabhrātṛbhyo daśamāṁśagrahaṇasyādeśaṁ labdhavantaḥ|
6 Mas aquele cuja genealogia não é contada entre eles tomou dízimos de Abraão, e abençoou o que tinha as promessas.
kintvasau yadyapi teṣāṁ vaṁśāt notpannastathāpībrāhīmo daśamāṁśaṁ gṛhītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca|
7 Ora, sem contradição alguma, o menor é abençoado pelo maior.
aparaṁ yaḥ śreyān sa kṣudratarāyāśiṣaṁ dadātītyatra ko'pi sandeho nāsti|
8 E aqui certamente tomam dízimos homens que morrem: ali, porém, aquele de quem se testifica que vive.
aparam idānīṁ ye daśamāṁśaṁ gṛhlanti te mṛtyoradhīnā mānavāḥ kintu tadānīṁ yo gṛhītavān sa jīvatītipramāṇaprāptaḥ|
9 E, para assim dizer, também Levi, que toma os dízimos, foi dizimado em Abraão.
aparaṁ daśamāṁśagrāhī levirapībrāhīmdvārā daśamāṁśaṁ dattavān etadapi kathayituṁ śakyate|
10 Porque ainda ele estava nos lombos do pai quando Melchisedec lhe saiu ao encontro.
yato yadā malkīṣedak tasya pitaraṁ sākṣāt kṛtavān tadānīṁ sa leviḥ pitururasyāsīt|
11 De sorte que, se a perfeição fosse pelo sacerdócio levítico (porque debaixo dele o povo recebeu a lei), que necessidade havia logo de que outro sacerdote se levantasse, segundo a ordem de Melchisedec, e não fosse chamado segundo a ordem de Aarão?
aparaṁ yasya sambandhe lokā vyavasthāṁ labdhavantastena levīyayājakavargeṇa yadi siddhiḥ samabhaviṣyat tarhi hāroṇasya śreṇyā madhyād yājakaṁ na nirūpyeśvareṇa malkīṣedakaḥ śreṇyā madhyād aparasyaikasya yājakasyotthāpanaṁ kuta āvaśyakam abhaviṣyat?
12 Porque, mudando-se o sacerdócio, necessariamente se faz também mudança da lei.
yato yājakavargasya vinimayena sutarāṁ vyavasthāyā api vinimayo jāyate|
13 Porque aquele de quem estas coisas se dizem pertence a outra tribo, da qual ninguém serviu ao altar,
aparañca tad vākyaṁ yasyoddeśyaṁ so'pareṇa vaṁśena saṁyuktā'sti tasya vaṁśasya ca ko'pi kadāpi vedyāḥ karmma na kṛtavān|
14 Visto ser manifesto que nosso Senhor procedeu de Judá, sobre a qual tribo nunca Moisés falou de sacerdócio.
vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśe'smākaṁ prabhu rjanma gṛhītavān iti suspaṣṭaṁ|
15 E muito mais manifesto é ainda se à semelhança de Melchisedec se levantar outro sacerdote,
tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣedakaḥ sādṛśyavatāpareṇa tādṛśena yājakenodetavyaṁ,
16 O qual não foi feito segundo a lei do mandamento carnal, mas segundo a virtude da vida incorruptível.
yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati|
17 Porque assim testifica dele: Tu és sacerdote eternamente, segundo a ordem de Melchisedec. (aiōn g165)
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
18 Porque o precedente mandamento abroga-se por causa da sua fraqueza e inutilidade
anenāgravarttino vidhe durbbalatāyā niṣphalatāyāśca hetorarthato vyavasthayā kimapi siddhaṁ na jātamitihetostasya lopo bhavati|
19 (Porque a lei nenhuma coisa aperfeiçoou) e a introdução de uma melhor esperança, pela qual chegamos a Deus.
yayā ca vayam īśvarasya nikaṭavarttino bhavāma etādṛśī śreṣṭhapratyāśā saṁsthāpyate|
20 E porquanto não foi feito sem juramento (porque certamente aqueles sem juramento foram feitos sacerdotes,
aparaṁ yīśuḥ śapathaṁ vinā na niyuktastasmādapi sa śreṣṭhaniyamasya madhyastho jātaḥ|
21 Mas este com juramento, por aquele que lhe disse: Jurou o Senhor, e não se arrependerá: Tu és sacerdote eternamente, segundo a ordem de Melchisedec), (aiōn g165)
yataste śapathaṁ vinā yājakā jātāḥ kintvasau śapathena jātaḥ yataḥ sa idamuktaḥ, yathā,
22 De tanto melhor concerto Jesus foi feito fiador.
"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
23 E, na verdade, aqueles foram feitos sacerdotes em grande número, porquanto pela morte foram impedidos de permanecer,
te ca bahavo yājakā abhavan yataste mṛtyunā nityasthāyitvāt nivāritāḥ,
24 Mas este, porque permanece eternamente, tem um sacerdócio perpétuo. (aiōn g165)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
25 Portanto, pode também salvar perfeitamente aos que por ele se chegam a Deus, vivendo sempre para interceder por eles.
tato heto rye mānavāsteneśvarasya sannidhiṁ gacchanti tān sa śeṣaṁ yāvat paritrātuṁ śaknoti yatasteṣāṁ kṛte prārthanāṁ karttuṁ sa satataṁ jīvati|
26 Porque nos convinha tal sumo sacerdote, santo, inocente, imaculado, separado dos pecadores, e feito mais sublime do que os céus;
aparam asmākaṁ tādṛśamahāyājakasya prayojanamāsīd yaḥ pavitro 'hiṁsako niṣkalaṅkaḥ pāpibhyo bhinnaḥ svargādapyuccīkṛtaśca syāt|
27 Que não necessitasse, como os sumos sacerdotes, de oferecer cada dia sacrifícios, primeiramente por seus próprios pecados, e depois pelos do povo; porque isto fez ele, uma vez, oferecendo-se a si mesmo.
aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kṛte tataḥ paraṁ lokānāṁ pāpānāṁ kṛte balidānasya prayojanaṁ nāsti yata ātmabalidānaṁ kṛtvā tad ekakṛtvastena sampāditaṁ|
28 Porque a lei constitui sumos sacerdotes a homens fracos, mas a palavra do juramento, que veio depois da lei, constitui ao Filho, que para sempre foi aperfeiçoado. (aiōn g165)
yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva| (aiōn g165)

< Hebreus 7 >